[PTS Page 016]

Suttantapiṭake
Aṅguttaranikāyo
Paṭhamo bhāgo
Namo tassa bhagavato arahato sammāsambuddhassa
1. Ekakanipāto(1)
9. Pamādavaggo(2)
(Sāvatthi nidānaṃ:)(3)

1. 9. 1.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yo evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave pamādo. Pamādo bhikkhave mahato anatthāya saṃvattatīti.

1. 9. 2.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yo evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave appamādo. Appamādo bhikkhave mahato atthāya saṃvattatīti.

1. 9. 3.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave kosajjaṃ. Kosajjaṃ bhikkhave mahato anatthāya saṃvattatīti.

[BJT Page 030]

1. 9. 4.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yo evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave viriyārambho. Viriyārambho bhikkhave mahato atthāya saṃvattatīti.

1. 9. 5.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yā evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave mahicchatā. Mahicchatā bhikkhave mahato anatthāya saṃvattatīti.

1. 9. 6.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yā evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave appicchatā. Appicchatā bhikkhave mahato atthāya saṃvattatīti.

1. 9. 7.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yā evaṃ mahato anatthāya saṃvattati yathayidaṃ bhikkhave asantuṭṭhitā. Asantuṭṭhitā bhikkhave mahato anatthāya saṃvattatīti.

1. 9. 8.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yā evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave santuṭṭhitā. Santuṭṭhitā bhikkhave mahato atthāya saṃvattatīti.

1. 9. 9.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi. Yo evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave ayoniso manasikāro. Ayoniso manasikāro bhikkhave mahato anatthāya saṃvattatīti.

1. 9. 10.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yo evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave yoniso manasikāro. Yoniso manasikāro bhikkhave mahato atthāya saṃvattatīti.

1. 9. 11.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave asampajaññaṃ. Asampajaññaṃ bhikkhave mahato anatthāya saṃvattatīti.

1. 9. 12.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave sampajaññaṃ. Sampajaññaṃ bhikkhave mahato atthāya saṃvattatīti.

[BJT Page 032]

1. 9. 13.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yā evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave pāpamittatā. Pāpamittatā bhikkhave mahato anatthāya saṃvattatīti.

1. 9. 14.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yā evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave kalyāṇamittatā. Kalyāṇamittatā bhikkhave mahato atthāya saṃvattatīti.

1. 9. 15.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yo evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave anuyogo akusalānaṃ dhammānaṃ, ananuyogo kusalānaṃ dhammānaṃ, anuyogo bhikkhave akusalānaṃ dhammānaṃ ananuyogo kusalānaṃ dhammānaṃ mahato anatthāya saṃvattatīti.

1. 9. 16
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yo evaṃ mahato atthāya saṃvattati yathayidaṃ bhikkhave anuyogo kusalānaṃ dhammānaṃ, ananuyogo akusalānaṃ dhammānaṃ anuyogo bhikkhave kusalānaṃ dhammānaṃ, ananuyogo akusalānaṃ dhammānaṃ

Mahato atthāya saṃvattatīti.

Vaggo navamo(4)

1.
[BJTS]=
[ChS]=
[PTS]= Ekakanipāta
[Thai]=
[Kambodian]=

2.
[BJTS]= 9. Pamādavaggo
[ChS]=
[PTS]= 9. Pamādavaggo is missing.
[Thai]=
[Kambodian]=

3.
[BJTS]= (Sāvatthi nidānaṃ)
[ChS]=
[PTS]= (Sāvatthi nidānaṃ) is missing.
[Thai]=
[Kambodian]=

4.
[BJTS] = vaggo navamo + *Pamādavaggo navamo - machasaṃ
[ChS]= Pamādādivaggo namamo
[PTS] = Pamādādivaggo navamo. + 1. [From Ph. The other MSS.] Vaggo-navamo.
[Thai] = vaggo navamo
[Kambodian] =