Suttantapiṭake
Aṅguttaranikāyo
Paṭhamo bhāgo
Namo tassa bhagavato arahato sammāsambuddhassa
1. Ekakanipāto(1)
10. Ajjhattikavaggo(2)

(Sāvatthi nidānaṃ:)(3)
1. 10. 1.
Ajjhattikaṃ bhikkhave aṅganti karitvā na aññaṃ(4) ekaṅgampi(5) samanupassāmi, yaṃ evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave pamādo. Pamādo bhikkhave mahato anatthāya saṃvattatīti.

1. 10. 2.
Ajjhattikaṃ bhikkhave aṅganti karitvā na aññaṃ ekaṅgampi samanupassāmi, yaṃ evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave appamādo. [PTS Page 017] appamādo bhikkhave mahato atthāya saṃvattatīti.

1. 10. 3.
Ajjhattikaṃ bhikkhave aṅganti karitvā na aññaṃ ekaṅgampi(6) samanupassāmi, yaṃ evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave kosajjaṃ. Kosajjaṃ bhikkhave mahato anatthāya saṃvattatīti.

1. 10. 4.
Ajjhattikaṃ bhikkhave aṅganti karitvā na aññaṃ ekaṅgampi(7) samanupassāmi, yo evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave viriyārambho. Viriyārambho bhikkhave mahato atthāya saṃvattatīti.

[BJT Page 034]

1. 10. 5.
Ajjhattikaṃ bhikkhave aṅganti karitvā na aññaṃ ekaṅgampi(8) samanupassāmi, yā(9) evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave mahicchatā. Mahicchatā bhikkhave mahato anatthāya saṃvattatīti.

1. 10. 6.
Ajjhattikaṃ bhikkhave aṅganti karitvā na aññaṃ ekaṅgampi(10) samanupassāmi, yā(11) evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave appicchatā. Appicchatā bhikkhave mahato atthāya saṃvattatīti.

1. 10. 7.
Ajjhattikaṃ bhikkhave aṅganti karitvā na aññaṃ ekaṅgampi(12) samanupassāmi, yā evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave asantuṭṭhitā. Asantuṭṭhitā bhikkhave mahato anatthāya saṃvattatīti.

1. 10. 8.
Ajjhattikaṃ bhikkhave aṅganti karitvā na aññaṃ ekaṅgampi(13) samanupassāmi, yā(14) evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave santuṭṭhitā. Santuṭṭhitā bhikkhave mahato atthāya saṃvattatīti.

1. 10. 9.
Ajjhattikaṃ bhikkhave aṅganti karitvā na aññaṃ ekaṅgampi(15) samanupassāmi, yo(16) evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave ayoniso manasikāro. Ayoniso manasikāro bhikkhave mahato anatthāya saṃvattatīti.

1. 10. 10.
Ajjhattikaṃ bhikkhave aṅganti karitvā na aññaṃ ekaṅgampi(17) samanupassāmi, yo(18) evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave yoniso manasikāro. Yoniso manasikāro bhikkhave mahato atthāya saṃvattatīti.

1. 10. 11.
Ajjhattikaṃ bhikkhave aṅganti karitvā na aññaṃ ekaṅgampi(19) samanupassāmi, yaṃ evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave asampajaññaṃ. Asampajaññaṃ bhikkhave mahato anatthāya saṃvattatīti.

1. 10. 12.
Ajjhattikaṃ bhikkhave aṅganti karitvā na aññaṃ ekaṅgampi(20) samanupassāmi, yaṃ evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave sampajaññaṃ. Sampajaññaṃ bhikkhave mahato atthāya saṃvattatīti.

[BJT Page 036]

1. 10. 13.
Bāhiraṃ bhikkhave aṅganti karitvā na aññaṃ ekaṅgampi(21) samanupassāmi, yā(22) evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave pāpamittatā. Pāpamittatā bhikkhave mahato anatthāya saṃvattatīti.

1. 10. 14.
Bāhiraṃ bhikkhave aṅganti karitvā na aññaṃ ekaṅgampi(23) samanupassāmi, yā(24) evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave kalyāṇamittatā. Kalyāṇamittatā bhikkhave mahato atthāya saṃvattatīti.

1. 10. 15.
Ajjhattikaṃ bhikkhave aṅganti karitvā na aññaṃ ekaṅgampi(25) samanupassāmi, yo evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave anuyogo akusalānaṃ dhammānaṃ, ananuyogo kusalānaṃ dhammānaṃ. Anuyogo bhikkhave akusalānaṃ dhammānaṃ, ananuyogo kusalānaṃ dhammānaṃ mahato anatthāya saṃvattatīti.

1. 10. 16.
Ajjhattikaṃ bhikkhave aṅganti karitvā na aññaṃ ekaṅgampi(26) samanupassāmi, yo evaṃ mahato atthāya saṃvattati, yathayidaṃ bhikkhave anuyogo kusalānaṃ dhammānaṃ, ananuyogo akusalānaṃ dhammānaṃ. Anuyogo bhikkhave kusalānaṃ dhammānaṃ, ananuyogo akusalānaṃ dhammānaṃ mahato atthāya saṃvattatīti.

1. 10. 17.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yo evaṃ saddhammassa sammosāya antaradhānāya saṃvattati, yathayidaṃ bhikkhave pamādo. Pamādo bhikkhave saddhammassa sammosāya antaradhānāya saṃvattatīti.

1. 10. 18.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yo evaṃ saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati, yathayidaṃ bhikkhave appamādo. [PTS Page 018] appamādo bhikkhave saddhamassa ṭhitiyā asammosāya anantaradhānāya saṃvattatīti.

1. 10. 19.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ(27) evaṃ saddhammassa sammosāya antaradhānāya saṃvattati, yathayidaṃ bhikkhave kosajjaṃ. Kosajjaṃ bhikkhave saddhamassa sammosāya antaradhānāya saṃvattatīti.

[BJT Page 038]

1. 10. 20.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yo evaṃ saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati, yathayidaṃ bhikkhave viriyārambho. Viriyārambho bhikkhave saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattatīti.

1. 10. 21.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yā evaṃ saddhammassa sammosāya antaradhānāya saṃvattati, yathayidaṃ bhikkhave mahicchatā, mahicchatā bhikkhave saddhammassa sammosāya antaradhānāya saṃvattatīti.

1. 10. 22.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yā evaṃ saddhammassa asammosāya anantaradhānāya saṃvattati, yathayidaṃ bhikkhave appicchatā, appicchatā bhikkhave saddhammassa asammosāya anantaradhānāya saṃvattatīti.

1. 10. 23.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yā evaṃ saddhammassa sammosāya antaradhānāya saṃvattati, yathayidaṃ bhikkhave asantuṭṭhitā, asantuṭṭhitā bhikkhave saddhammassa sammosāya antaradhānāya saṃvattatīti.

1. 10. 24.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yā evaṃ saddhammassa asammosāya anantaradhānāya saṃvattati, yathayidaṃ bhikkhave santuṭṭhitā, santuṭṭhitā bhikkhave saddhammassa asammosāya anantaradhānāya saṃvattatīti.

1. 10. 25.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yo evaṃ saddhammassa sammosāya antaradhānāya saṃvattati, yathayidaṃ bhikkhave ayoniso manasikāro, ayoniso manasikāro bhikkhave saddhammassa sammosāya antaradhānāya saṃvattatīti.

1. 10. 26.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yo evaṃ saddhammassa asammosāya anantaradhānāya saṃvattati, yathayidaṃ bhikkhave yoniso manasikāro, yoniso manasikāro bhikkhave saddhammassa asammosāya anantaradhānāya saṃvattatīti.

1. 10. 27.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ saddhammassa sammosāya antaradhānāya saṃvattati, yathayidaṃ bhikkhave asampajaññaṃ, asampajaññaṃ bhikkhave saddhammassa sammosāya antaradhānāya saṃvattatīti.

1. 10. 28.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ saddhammassa asammosāya anantaradhānāya saṃvattati, yathayidaṃ bhikkhave sampajaññaṃ, sampajaññaṃ bhikkhave saddhammassa asammosāya anantaradhānāya saṃvattatīti.

1. 10. 29.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yā evaṃ saddhammassa sammosāya antaradhānāya saṃvattati, yathayidaṃ bhikkhave pāpamittatā, pāpamittatā bhikkhave saddhammassa sammosāya antaradhānāya saṃvattatīti.

1. 10. 30.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yā evaṃ saddhammassa asammosāya anantaradhānāya saṃvattati, yathayidaṃ bhikkhave kalyāṇamittatā, kalyāṇamittatā bhikkhave saddhammassa asammosāya anantaradhānāya saṃvattatīti.

1. 10. 31.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yo evaṃ saddhammassa sammosāya antaradhānāya saṃvattati, yathayidaṃ bhikkhave anuyogo akusalānaṃ dhammānaṃ, ananuyogo kusalānaṃ dhammānaṃ. Anuyogo bhikkhave akusalānaṃ dhammānaṃ, ananuyogo kusalānaṃ dhammānaṃ saddhammassa sammosāya antaradhānāya saṃvattatīti.

1. 10. 32.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yo evaṃ saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati, yathayidaṃ bhikkhave anuyogo kusalānaṃ dhammāna ananuyogo akusalānaṃ dhammānaṃ, anuyogo bhikkhave kusalānaṃ dhammānaṃ, ananuyogo akusalānaṃ dhammānaṃ saddhamassa ṭhitiyā asammosāya anantaradhānāya saṃvattatīti.

Catukoṭikaṃ niṭṭhitaṃ.(28)

1. 10. 33.
Ye(29) te bhikkhave bhikkhū adhammaṃ dhammoti dīpenti, te bhikkhave bhikkhū bahujanāhitāya(30) paṭipannā bahujanāsukhāya(31) bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti, tevimaṃ(32) saddhammaṃ antaradhāpentīti.

[BJT Page 040]

1. 10. 34.
Ye te bhikkhave bhikkhū dhammaṃ adhammoti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti, tevimaṃ(33) saddhammaṃ antaradhāpentīti.

1. 10. 35
Ye te bhikkhave bhikkhū avinayaṃ vinayoti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti, tevimaṃ(34) saddhammaṃ antaradhāpentīti.

1. 10. 36.
Ye te bhikkhave bhikkhū vinayaṃ avinayoti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti, tevimaṃ(35) saddhammaṃ antaradhāpentīti.
[PTS Page 019]

1. 10. 37.
Ye te bhikkhave bhikkhū abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti, tevimaṃ(36) saddhammaṃ antaradhāpentīti.

1. 10. 38
Ye te bhikkhave bhikkhū bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti, tevimaṃ(37) saddhammaṃ antaradhāpentīti.

1. 10. 39.
Ye te bhikkhave bhikkhū anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti, tevimaṃ(38) saddhammaṃ antaradhāpentīti.

1. 10. 40.
Ye te bhikkhave bhikkhū āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti, tevimaṃ(39) saddhammaṃ antaradhāpentīti.

1. 10. 41.
Ye te bhikkhave bhikkhū appaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti, tevimaṃ(40) saddhammaṃ antaradhāpentīti.

1. 10. 42.
Ye te bhikkhave bhikkhū paññattaṃ tathāgatena appaññattaṃ tathāgatenāti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti, tevimaṃ(41) saddhammaṃ antaradhāpentīti.

Vaggo dasamo.(42)

1.
[BJTS]=
[ChS]=
[PTS]= Ekakanipāta
[Thai]=
[Kambodian]=

2.
[BJTS]= Ajjhattikavaggo
[ChS]=
[PTS]= Ajjhattikavaggo is missing.
[Thai]=
[Kambodian]=

3.
[BJTS]= (Sāvatthi nidānaṃ)
[ChS]=
[PTS]= (Sāvatthi nidānaṃ) is missing.
[Thai]=
[Kambodian]=

4.
[BJTS] = na aññaṃ + 1. Nāññaṃ - machasaṃ
[ChS]= nāññaṃ
[PTS] = nāññaṃ
[Thai] = nāññaṃ
[Kambodian] =

5.
[BJTS] = ekaṅgampi
[ChS]= ekangampi
[PTS] = ekaṃ aṅgam pi + 2. [Tr. has] ekaṅgam pi [throughout].
[Thai] = ekaṅgampi
[Kambodian] =

6.
[BJTS]= ekaṅgampi
[ChS]=
[PTS]= ekadhammam pi
[Thai]=
[Kambodian]=

7.
[BJTS]= ekaṅgampi
[ChS]=
[PTS]= ekadhammam pi
[Thai]=
[Kambodian]=

8.
[BJTS]= ekaṅgampi
[ChS]=
[PTS]= ekadhammam pi
[Thai]=
[Kambodian]=

9.
[BJTS] = yā + 1. Yaṃ sabbattha
[ChS]= yaṃ
[PTS] = [No record as this is a ’Pe’ in PTS]
[Thai] = [No record as this is a ’Pe’ in Thai]
[Kambodian] =

10.
[BJTS]= ekaṅgampi
[ChS]=
[PTS]= ekadhammam pi
[Thai]=
[Kambodian]=

11.
[BJTS] = yā + 1. Yaṃ sabbattha
[ChS]= yaṃ
[PTS] = [No record as this is a ’Pe’ in PTS]
[Thai] = [No record as this is a ’Pe’ in Thai]
[Kambodian] =

12.
[BJTS]= ekaṅgampi
[ChS]=
[PTS]= ekadhammam pi
[Thai]=
[Kambodian]=

13.
[BJTS]= ekaṅgampi
[ChS]=
[PTS]= ekadhammam pi
[Thai]=
[Kambodian]=

14.
[BJTS] = y ā + 1. Yaṃ sabbattha
[ChS]= yaṃ
[PTS] = [No record as this is a ’Pe’ in PTS]
[Thai] = [No record as this is a ’Pe’ in Thai]
[Kambodian] =

15.
[BJTS]= ekaṅgampi
[ChS]=
[PTS]= ekadhammam pi
[Thai]=
[Kambodian]=

16.
[BJTS] = yo + 1. Yaṃ sabbattha
[ChS]= yaṃ
[PTS] = [No record as this is a ’Pe’ in PTS]
[Thai] = [No record as this is a ’Pe’ in Thai]
[Kambodian] =

17.
[BJTS]= ekaṅgampi
[ChS]=
[PTS]= ekadhammam pi
[Thai]=
[Kambodian]=

18.
[BJTS] = yo + 1. Yaṃ sabbattha
[ChS]= yaṃ
[PTS] = [No record as this is a ’Pe’ in PTS]
[Thai] = [No record as this is a ’Pe’ in Thai]
[Kambodian] =

19.
[BJTS]= ekaṅgampi
[ChS]=
[PTS]= ekadhammam pi
[Thai]=
[Kambodian]=

20.
[BJTS]= ekaṅgampi
[ChS]=
[PTS]= ekadhammam pi
[Thai]=
[Kambodian]=

21.
[BJTS]= ekaṅgampi
[ChS]=
[PTS]= ekadhammam pi
[Thai]=
[Kambodian]=

22.
[BJTS] = yā + 1. Yaṃ sabbattha
[ChS]= yaṃ
[PTS] = [No record as this is a ’Pe’ in PTS]
[Thai] =yaṃ
[Kambodian] =

23.
[BJTS]= ekaṅgampi
[ChS]=
[PTS]= ekadhammam pi
[Thai]=
[Kambodian]=

24.
[BJTS] = yā + 1. Yaṃ sabbattha
[ChS]= yaṃ
[PTS] = [No record as this is a ’Pe’ in PTS]
[Thai] =yaṃ
[Kambodian] =

25.
[BJTS]= ekaṅgampi
[ChS]=
[PTS]= ekadhammam pi
[Thai]=
[Kambodian]=

26.
[BJTS]= ekaṅgampi
[ChS]=
[PTS]= ekadhammam pi
[Thai]=
[Kambodian]=

27.
[BJTS] = yaṃ + 2. Yo sabbattha
[ChS]= yo
[PTS] = yo evaṃ
[Thai] =yaṃ
[Kambodian] =

28.
[BJTS] = catukoṭikaṃ niṭṭhitaṃ + 1. Catukkoṭikaṃ niṭṭhitaṃ-machasaṃ
[ChS]= catukkoṭikaṃ niṭṭhitaṃ
[PTS] = catukoṭikaṃ niṭṭhitaṃ. + 1. [Not in Ph., but in the other MSS].
[Thai] =No record in [Thai]
[Kambodian] =

29.
[BJTS] = ye + 2. Yepi-syā
[ChS]= ye
[PTS] = Ye te + 2. [Ph]. Ye pi te.
[Thai] =yepi
[Kambodian] =

30.
[BJTS] = bahujanāhitāya + 3. Bahujanaahitāya - machasaṃ.
[ChS]= bahujanaahitāya
[PTS] = bahujanāhitāya + 3. [Ph]. bahujana-ahitāya; bahujana-asukhāya, etc.
[Thai] =bahujanāhitāya
[Kambodian] =

31.
[BJTS] = bahujanāsukhāya + 4. Bahujanaasukhāya-machasaṃ
[ChS]= bahujanaasukhāya
[PTS] = bahujanāsukhāya
[Thai] =bahujanāsukhāya
[Kambodian] =

32.
[BJTS] = tevimaṃ
[ChS]= tecimaṃ + 1. tevimaṃ (Sī)
[PTS] = cimaṃ
[Thai] = tecimaṃ
[Kambodian] =

33.
[BJTS] = tevimaṃ
[ChS]= tecimaṃ + 1. tevimaṃ (Sī)
[PTS] = cimaṃ
[Thai] = tecimaṃ
[Kambodian] =

34.
[BJTS] = tevimaṃ
[ChS]= tecimaṃ + 1. tevimaṃ (Sī)
[PTS] = cimaṃ
[Thai] = tecimaṃ
[Kambodian] =

35.
[BJTS] = tevimaṃ
[ChS]= tecimaṃ + 1. tevimaṃ (Sī)
[PTS] = cimaṃ
[Thai] = tecimaṃ
[Kambodian] =

36.
[BJTS] = tevimaṃ
[ChS]= tecimaṃ + 1. tevimaṃ (Sī)
[PTS] = cimaṃ
[Thai] = tecimaṃ
[Kambodian] =

37.
[BJTS] = tevimaṃ
[ChS]= tecimaṃ + 1. tevimaṃ (Sī)
[PTS] = cimaṃ
[Thai] = tecimaṃ
[Kambodian] =

38.
[BJTS] = tevimaṃ
[ChS]= tecimaṃ + 1. tevimaṃ (Sī)
[PTS] = cimaṃ
[Thai] = tecimaṃ
[Kambodian] =

39.
[BJTS] = tevimaṃ
[ChS]= tecimaṃ + 1. tevimaṃ (Sī)
[PTS] = cimaṃ
[Thai] = tecimaṃ
[Kambodian] =

40.
[BJTS] = tevimaṃ
[ChS]= tecimaṃ + 1. tevimaṃ (Sī)
[PTS] = cimaṃ
[Thai] = tecimaṃ
[Kambodian] =

41.
[BJTS] = tevimaṃ
[ChS]= tecimaṃ + 1. tevimaṃ (Sī)
[PTS] = cimaṃ
[Thai] = tecimaṃ
[Kambodian] =

42.
[BJTS] = Vaggo dasamo.
[ChS]= dutiyapamādādivaggo dasamo
[PTS] = adhammādivaggodasamo. + 1. [From Ph., but T., etc read] Vaggo dasamo.
[Thai] =Vaggo Dassamo
[Kambodian] =