[BJT Page 042]

Suttantapiṭake
Aṅguttaranikāyo
Paṭhamo bhāgo
Namo tassa bhagavato arahato sammāsambuddhassa
1. Ekakanipāto(1)
12. Anāpattivaggo(2)

1. 12. 1.
(Sāvatthinidānaṃ:)(3)
Ye te bhikkhave bhikkhū anāpattiṃ āpattīti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti. Tevimaṃ(4) saddhammaṃ antaradhāpentīti.

1. 12. 2.
Ye te bhikkhave bhikkhū āpattiṃ anāpattīti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti. Tevimaṃ(5) saddhammaṃ antaradhāpentīti.

1. 12. 3.
Ye te bhikkhave bhikkhū lahukaṃ āpattiṃ garukā āpattīti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti. Tevimaṃ(6) saddhammaṃ antaradhāpentīti.

1. 12. 4.
Ye te bhikkhave bhikkhū garukaṃ āpattiṃ lahukā āpattīti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti. Tevimaṃ(7) saddhammaṃ antaradhāpentīti.

1. 12. 5.
Ye te bhikkhave bhikkhū duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti. Tevimaṃ(8) saddhammaṃ antaradhāpentīti.

1. 12. 6.
Ye te bhikkhave bhikkhū aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti. Tevimaṃ(9) saddhammaṃ antaradhāpentīti.

1. 12. 7.
Ye te bhikkhave bhikkhū sāvasesaṃ āpattiṃ anavasesā āpattīti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti. Tevimaṃ(10) saddhammaṃ antaradhāpentīti.
[PTS Page 021]

1. 12. 8.
Ye te bhikkhave bhikkhū anavasseṃ āpattiṃ sāvasesā āpattīti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti. Tevimaṃ(11) saddhammaṃ antaradhāpentīti.

1. 12. 9.
Ye te bhikkhave bhikkhū sappaṭikammaṃ āpattiṃ appaṭikammā āpattīti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti. Tevimaṃ(12) saddhammaṃ antaradhāpentīti.

1. 12. 10.
Ye te bhikkhave bhikkhū appaṭikammaṃ āpattiṃ sappaṭikammā āpattīti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti. Tevimaṃ(13) saddhammaṃ antaradhāpentīti.

1. 12. 11.
Ye te bhikkhave bhikkhū anāpattiṃ anāpattīti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti. Tevimaṃ(14) saddhammaṃ ṭhapentīti.

1. 12. 12.
Ye te bhikkhave bhikkhū āpattiṃ āpattīti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti. Tevimaṃ(15) saddhammaṃ ṭhapentīti.

1. 12. 13.
Ye te bhikkhave bhikkhū lahukaṃ āpattiṃ lahukā āpattīti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti. Tevimaṃ(16) saddhammaṃ ṭhapentīti.

1. 12. 14.
Ye te bhikkhave bhikkhū garukaṃ āpattiṃ garukā āpattīti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti. Tevimaṃ(17) saddhammaṃ ṭhapentīti.

1. 12. 15.
Ye te bhikkhave bhikkhū duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti. Tevimaṃ(18) saddhammaṃ ṭhapentīti.

1. 12. 16.
Ye te bhikkhave bhikkhū aduṭṭhullaṃ(19) āpattiṃ aduṭṭhullā āpattīti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti. Tevimaṃ(20) saddhammaṃ ṭhapentīti.

1. 12. 17.
Ye te bhikkhave bhikkhū sāvasesaṃ āpattiṃ sāvasesā āpattīti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti. Tevimaṃ(21) saddhammaṃ ṭhapentīti.

1. 12. 18.
Ye te bhikkhave bhikkhū anavasesaṃ āpattiṃ anavasesā āpattīti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti. Tevimaṃ(22) saddhammaṃ ṭhapentīti.

1. 12. 19.
Ye te bhikkhave bhikkhū sappaṭikammaṃ āpattiṃ sappaṭikammā āpattīti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti. Tevimaṃ(23) saddhammaṃ ṭhapentīti.

1. 12. 20.
Ye te bhikkhave bhikkhū appaṭikammaṃ āpattiṃ appaṭikammā āpattīti(24) dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti. Tevimaṃ(25) saddhammaṃ ṭhapentīti.

Vaggo dvādasamo(26)

1.
[BJTS]=
[ChS]=
[PTS]= Ekakanipāta
[Thai]=
[Kambodian]=

2.
[BJTS]= 12. Anāpattivaggo
[ChS]=
[PTS]= 12. Anāpattivaggo is missing.
[Thai]=
[Kambodian]=

3.
[BJTS]= (Sāvatthinidānaṃ)
[ChS]=
[PTS]= (Sāvatthinidānaṃ) is missing.
[Thai]=
[Kambodian]=

4.
[BJTS] = tevimaṃ + 1. Tepimaṃ sīmu. Tecimaṃ-sya. Machasaṃ [[PTS]
[ChS]= tecimaṃ
[PTS] = [No record as this is a ’Pe’ in PTS]
[Thai] =tecimaṃ
[Kambodian] =

5.
[BJTS] = tevimaṃ + 1. Tepimaṃ sīmu. Tecimaṃ-sya. Machasaṃ [[PTS]
[ChS]= tecimaṃ
[PTS] = [No record as this is a ’Pe’ in PTS]
[Thai] =tecimaṃ
[Kambodian] =

6.
[BJTS] = tevimaṃ + 1. Tepimaṃ sīmu. Tecimaṃ-sya. Machasaṃ [[PTS]
[ChS]= tecimaṃ
[PTS] = [No record as this is a ’Pe’ in PTS]
[Thai] =tecimaṃ
[Kambodian] =

7.
[BJTS] = tevimaṃ + 1. Tepimaṃ sīmu. Tecimaṃ-sya. Machasaṃ [[PTS]
[ChS]= tecimaṃ
[PTS] = [No record as this is a ’Pe’ in PTS]
[Thai] =tecimaṃ
[Kambodian] =

8.
[BJTS] = tevimaṃ + 1. Tepimaṃ sīmu. Tecimaṃ-sya. Machasaṃ [[PTS]
[ChS]= tecimaṃ
[PTS] = [No record as this is a ’Pe’ in PTS]
[Thai] =tecimaṃ
[Kambodian] =

9.
[BJTS] = tevimaṃ + 1. Tepimaṃ sīmu. Tecimaṃ-sya. Machasaṃ [[PTS]
[ChS]= tecimaṃ
[PTS] = [No record as this is a ’Pe’ in PTS]
[Thai] =tecimaṃ
[Kambodian] =

10.
[BJTS] = tevimaṃ + 1. Tepimaṃ sīmu. Tecimaṃ-sya. Machasaṃ [[PTS]
[ChS]= tecimaṃ
[PTS] = [No record as this is a ’Pe’ in PTS]
[Thai] =tecimaṃ
[Kambodian] =

11.
[BJTS] = tevimaṃ + 1. Tepimaṃ sīmu. Tecimaṃ-sya. Machasaṃ [[PTS]
[ChS]= tecimaṃ
[PTS] = [No record as this is a ’Pe’ in PTS]
[Thai] =tecimaṃ
[Kambodian] =

12.
[BJTS] = tevimaṃ + 1. Tepimaṃ sīmu. Tecimaṃ-sya. Machasaṃ [[PTS]
[ChS]= tecimaṃ
[PTS] = [No record as this is a ’Pe’ in PTS]
[Thai] =tecimaṃ
[Kambodian] =

13.
[BJTS] = tevimaṃ + 1. Tepimaṃ sīmu. Tecimaṃ-sya. Machasaṃ [[PTS]
[ChS]= tecimaṃ
[PTS] = [No record as this is a ’Pe’ in PTS]
[Thai] =tecimaṃ
[Kambodian] =

14.
[BJTS] = tevimaṃ + 1. Tepimaṃ sīmu. Tecimaṃ-sya. Machasaṃ [[PTS]
[ChS]= tecimaṃ
[PTS] = [No record as this is a ’Pe’ in PTS]
[Thai] =tecimaṃ
[Kambodian] =

15.
[BJTS] = tevimaṃ + 1. Tepimaṃ sīmu. Tecimaṃ-sya. Machasaṃ [[PTS]
[ChS]= tecimaṃ
[PTS] = [No record as this is a ’Pe’ in PTS]
[Thai] =tecimaṃ
[Kambodian] =

16.
[BJTS] = tevimaṃ + 1. Tepimaṃ sīmu. Tecimaṃ-sya. Machasaṃ [[PTS]
[ChS]= tecimaṃ
[PTS] = [No record as this is a ’Pe’ in PTS]
[Thai] =tecimaṃ
[Kambodian] =

17.
[BJTS] = tevimaṃ + 1. Tepimaṃ sīmu. Tecimaṃ-sya. Machasaṃ [[PTS]
[ChS]= tecimaṃ
[PTS] = [No record as this is a ’Pe’ in PTS]
[Thai] =tecimaṃ
[Kambodian] =

18.
[BJTS] = tevimaṃ + 1. Tepimaṃ sīmu. Tecimaṃ-sya. Machasaṃ [[PTS]
[ChS]= tecimaṃ
[PTS] = [No record as this is a ’Pe’ in PTS]
[Thai] =tecimaṃ
[Kambodian] =

19.
[BJTS]= bhikkhū aduṭṭhullaṃ
[ChS]=
[PTS]= bhikkhūaduṭṭhullaṃ
[Thai]=
[Kambodian]=

20.
[BJTS] = tevimaṃ + 1. Tepimaṃ sīmu. Tecimaṃ-sya. Machasaṃ [[PTS]
[ChS]= tecimaṃ
[PTS] = [No record as this is a ’Pe’ in PTS]
[Thai] =tecimaṃ
[Kambodian] =

21.
[BJTS] = tevimaṃ + 1. Tepimaṃ sīmu. Tecimaṃ-sya. Machasaṃ [[PTS]
[ChS]= tecimaṃ
[PTS] = [No record as this is a ’Pe’ in PTS]
[Thai] =tecimaṃ
[Kambodian] =

22.
[BJTS] = tevimaṃ + 1. Tepimaṃ sīmu. Tecimaṃ-sya. Machasaṃ [[PTS]
[ChS]= tecimaṃ
[PTS] = [No record as this is a ’Pe’ in PTS]
[Thai] =tecimaṃ
[Kambodian] =

23.
[BJTS] = tevimaṃ + 1. Tepimaṃ sīmu. Tecimaṃ-sya. Machasaṃ [[PTS]
[ChS]= tecimaṃ
[PTS] = [No record as this is a ’Pe’ in PTS]
[Thai] =tecimaṃ
[Kambodian] =

24.
[BJTS]= appaṭikammā āpattīti
[ChS]=
[PTS]= appaṭikammāpattī ti
[Thai]=
[Kambodian]=

25.
[BJTS] = tevimaṃ + 1. Tepimaṃ sīmu. Tecimaṃ-sya. Machasaṃ [[PTS]
[ChS]= tecimaṃ
[PTS] = [No record as this is a ’Pe’ in PTS]
[Thai] =tecimaṃ
[Kambodian] =

26.
[BJTS] = vaggo dvādasamo
[ChS]= Anāpattivaggo dvādasamo
[PTS] = anāpattādivaggo dvādasamo + 1. [From Ph., but T. has] vaggo tatiyo
[Thai] = vaggo dvādasamo
[Kambodian] =