[BJT Page 062]

Suttantapiṭake
Aṅguttaranikāyo
Paṭhamo bhāgo
Namo tassa bhagavato arahato sammāsambuddhassa
1. Ekakanipāto(1)
16. Ekadhammapāḷi(2)

1. 16. 1. 1.
(Sāvatthinidānaṃ:)(3)
Ekadhammo bhikkhave bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiṭñāya sambodhāya nibbāṇāya saṃvattati. Katamo ekadhammo: buddhānussati. Ayaṃ kho(4) bhikkhave ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattatīti.(5)

1. 16. 1. 2.

Ekadhammo bhikkhave bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiṭñāya sambodhāya nibbāṇāya saṃvattati. Katamo ekadhammo: dhammānussati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattatīti.

1. 16. 1. 3.

Ekadhammo bhikkhave bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiṭñāya sambodhāya nibbāṇāya saṃvattati. Katamo ekadhammo: saṅghānussati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattatīti.

1. 16. 1. 4.

Ekadhammo bhikkhave bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiṭñāya sambodhāya nibbāṇāya saṃvattati. Katamo ekadhammo: sīlānussati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattatīti.

1. 16. 1. 5.

Ekadhammo bhikkhave bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiṭñāya sambodhāya nibbāṇāya saṃvattati. Katamo ekadhammo: cāgānussati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattatīti.

1. 16. 1. 6.

Ekadhammo bhikkhave bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiṭñāya sambodhāya nibbāṇāya saṃvattati. Katamo ekadhammo: devatānussati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattatīti.

1. 16. 1. 7.

Ekadhammo bhikkhave bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiṭñāya sambodhāya nibbāṇāya saṃvattati. Katamo ekadhammo: āṇāpānasati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattatīti.

1. 16. 1. 8.

Ekadhammo bhikkhave bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiṭñāya sambodhāya nibbāṇāya saṃvattati. Katamo ekadhammo: maraṇasati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattatīti.

1. 16. 1. 9.

Ekadhammo bhikkhave bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiṭñāya sambodhāya nibbāṇāya saṃvattati. Katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattatīti.

1. 16. 1. 10.

Ekadhammo bhikkhave bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiṭñāya sambodhāya nibbāṇāya saṃvattati. Katamo ekadhammo: upasamānussati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṃvattatīti.

1. 16. 2. 1.

Nāhaṃ bhikkhave aṭñaṃ ekadhammampi(6) samanupassāmi, yena anuppannā vā akusalā dhammā uppajjanti, uppannā vā akusalā dhammā bhiyyo bhāvāya vepullāya saṃvattanti, yathayidaṃ bhikkhave micchādiṭṭhi. Micchādiṭṭhikassa bhikkhave anuppannā ceva akusalā dhammā uppajjanti, uppannā ca akusalā dhammā bhiyyo bhāvāya vepullāya saṃvattanti.(7)

1. 16. 2. 2.

Nāhaṃ bhikkhave aṭñaṃ ekadhammampi(8) samanupassāmi, yena anuppannā vā kusalā dhammā uppajjanti, uppannā vā kusalā dhammā bhiyyo bhāvāya vepullāya saṃvattanti, yathayidaṃ bhikkhave sammādiṭṭhi. [PTS Page 031] sammādiṭṭhikassa bhikkhave anuppannā ceva kusalā dhammā uppajjanti, uppannā ca kusalā dhammā bhiyyo bhāvāya vepullāya saṃvattanti. (9)

[BJT Page 064]

1. 16. 2. 3.

Nāhaṃ bhikkhave aṭñaṃ ekadhammampi(10) samanupassāmi, yena anuppannā vā kusalā dhammā nūppajjanti, uppannā vā kusalā dhammā parihāyanti, yathayidaṃ bhikkhave micchādiṭṭhi. Micchādiṭṭhikassa bhikkhave anuppannā ceva kusalā dhammā nūppajjanti, uppannā ca kusalā dhammā parihāyanti.(11)

1. 16. 2. 4.

Nāhaṃ bhikkhave aṭñaṃ ekadhammampi(12) samanupassāmi, yena anuppannā vā akusalā dhammā nūppajjanti, uppannā vā akusalā dhammā parihāyanti, yathayidaṃ bhikkhave sammādiṭṭhi. Sammādiṭṭhikassa bhikkhave anuppannā ceva akusalā dhammā nūppajjanti, uppannā ca akusalā dhammā parihāyanti.(13)

1. 16. 2. 5.

Nāhaṃ bhikkhave aṭñaṃ ekadhammampi(14) samanupassāmi, yena anuppannā vā micchādiṭṭhi uppajjati, uppannā vā micchādiṭṭhi pavaḍḍhati, yathayidaṃ bhikkhave ayoniso manasikāro. Ayoniso bhikkhave manasikaroto anuppannā ceva micchādiṭṭhi uppajjati, uppannā ca micchādiṭṭhi pavaḍḍhati.(15)

1. 16. 2. 6.

Nāhaṃ bhikkhave aṭñaṃ ekadhammampi(16) samanupassāmi, yena anuppannā vā sammādiṭṭhi uppajjati, uppannā vā sammādiṭṭhi pavaḍḍhati, yathayidaṃ bhikkhave yoniso manasikāro. Yoniso bhikkhave manasikaroto anuppannā ceva sammādiṭṭhi uppajjati, uppannā ca sammādiṭṭhi pavaḍḍhati.(17)

1. 16. 2. 7.

Nāhaṃ bhikkhave aṭñaṃ ekadhammampi(18) samanupassāmi, yenevaṃ(19) sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti, yathayidaṃ bhikkhave micchādiṭṭhi. Micchādiṭṭhiyā bhikkhave samannāgatā sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.(20)

1. 16. 2. 8.

Nāhaṃ bhikkhave aṭñaṃ ekadhammampi(21) [PTS Page 032] samanupassāmi, yenevaṃ(22) sattā kāyassa bhedā parammaraṇā suggatiṃ saggaṃ lokaṃ upapajjanti, yathayidaṃ bhikkhave sammādiṭṭhi. Sammādiṭṭhiyā bhikkhave samannāgatā sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.(23)

[BJT Page 066]

1. 16. 2. 9.

Micchādiṭṭhikassa bhikkhave purisapuggalassa yaṭceva(24) kāyakammaṃ yathādiṭṭhi samattaṃ(25) samādinnaṃ, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hi(26) bhikkhave pāpikāti.(27)

Seyyathāpi bhikkhave nimbabījaṃ vā kosātakībījaṃ(28) vā tittakalābubījaṃ vā allāya paṭhaviyā(29) nikkhittaṃ yaṭceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ(30) taṃ tittakattāya kaṭukattāya asātattāya(31) saṃvattati. Taṃ kissa hetu? Bījaṃ(32) hi(33) bhikkhave pāpakaṃ.

Evameva(34) kho bhikkhave micchādiṭṭhikassa purisapuggalassa yaṭceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hi bhikkhave pāpikāti.

1. 16. 2. 10.

Micchādiṭṭhikassa bhikkhave purisapuggalassa yaṭca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hi bhikkhave pāpikāti. (35)

Seyyathāpi bhikkhave nimbabījaṃ vā kosātakībījaṃ vā tittakalābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yaṭceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ(36) taṃ tittakattāya kaṭukattāya asātattāya(37) saṃvattati. Taṃ kissa hetu? Bījaṃ hi bhikkhave pāpakaṃ. Evameva kho bhikkhave micchādiṭṭhikassa purisapuggalassa yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hi bhikkhave pāpikāti.

1. 16. 2. 11.

Micchādiṭṭhikassa bhikkhave purisapuggalassa yaṭca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hi bhikkhave pāpikā.(38)

Seyyathāpi bhikkhave nimbabījaṃ vā kosātakībījaṃ vā tittakalābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yaṭceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ(39) taṃ tittakattāya kaṭukattāya asātattāya(40) saṃvattati. Taṃ kissa hetu? Bījaṃ hi bhikkhave pāpakaṃ. Evameva kho bhikkhave micchādiṭṭhikassa purisapuggalassa yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu? diṭṭhi hi bhikkhave pāpikāti.

1. 16. 2. 12.

Micchādiṭṭhikassa bhikkhave purisapuggalassa yā ca cetanā yathādiṭṭhi samattā samādinnā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hi bhikkhave pāpikā. (41)

Seyyathāpi bhikkhave nimbabījaṃ vā kosātakībījaṃ vā tittakalābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yaṭceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ(42) taṃ tittakattāya kaṭukattāya asātattāya(43) saṃvattati. Taṃ kissa hetu? Bījaṃ hi bhikkhave pāpakaṃ. Evameva kho bhikkhave micchādiṭṭhikassa purisapuggalassa yā ca cetanā yathādiṭṭhi samattā samādinnā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hi bhikkhave pāpikāti.

1. 16. 2. 13.

Micchādiṭṭhikassa bhikkhave purisapuggalassa yā ca patthanā yathādiṭṭhi samattā samādinnā, sabbete dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hi bhikkhave pāpikā. (44)

Seyyathāpi bhikkhave nimbabījaṃ vā kosātakībījaṃ vā tittakalābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yaṭceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ(45) taṃ tittakattāya kaṭukattāya asātattāya(46) saṃvattati. Taṃ kissa hetu? Bījaṃ hi bhikkhave pāpakaṃ. Evameva kho bhikkhave micchādiṭṭhikassa purisapuggalassa yā ca patthanā yathādiṭṭhi samattā samādinnā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hi bhikkhave pāpikāti.

1. 16. 2. 14.

Micchādiṭṭhikassa bhikkhave purisapuggalassa yo ca paṇidhi yathādiṭṭhi samatto samādinno, sabbete dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hi bhikkhave pāpikā. (47)

Seyyathāpi bhikkhave nimbabījaṃ vā kosātakībījaṃ vā tittakalābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yaṭceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ(48) taṃ tittakattāya kaṭukattāya asātattāya(49) saṃvattati. Taṃ kissa hetu? Bjaṃ hi bhikkhave pāpakaṃ. Evameva kho bhikkhave micchādiṭṭhikassa purisapuggalassa yo ca paṇidhi yathādiṭṭhi samatto samādinno, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu? diṭṭhi hi bhikkhave pāpikāti.

1. 16. 2. 15.

Micchādiṭṭhikassa bhikkhave purisapuggalassa ye ca saṅkhārā yathādiṭṭhi samattā samādinnā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hi bhikkhave pāpikā. (50)

Seyyathāpi bhikkhave nimbabījaṃ vā kosātakībījaṃ vā tittakalābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yaṭceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ(51) taṃ tittakattāya kaṭukattāya asātattāya(52) saṃvattati. Taṃ kissa hetu? Bījaṃ(53) hi bhikkhave pāpakaṃ. Evameva kho bhikkhave micchādiṭṭhikassa purisapuggalassa ye ca saṅkhārā yathādiṭṭhi samattā samādinnā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hi bhikkhave pāpikāti.

1. 16. 2. 16.

Sammādiṭṭhikassa bhikkhave purisapuggalassa yaṭceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hi bhikkhave bhaddikā.(54)

Seyyathāpi bhikkhave ucchubījaṃ vā sālibījaṃ vā muddikābījaṃ vā allāya paṭhaviyā(55) nikkhittaṃ yaṭceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ(56) taṃ madhurattāya sātattāya āsecakattāya(57) saṃvattati. Taṃ kissa hetu? Bījaṃ(58) hi bhikkhave bhaddakaṃ. Evameva kho bhikkhave sammādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hi bhikkhave bhaddikāti.

1. 16. 2. 17.

Sammādiṭṭhikassa bhikkhave purisapuggalassa yaṭca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hi bhikkhave bhaddikā. (59)

Seyyathāpi bhikkhave ucchubījaṃ vā sālibījaṃ vā muddikābījaṃ vā allāya paṭhaviyā nikkhittaṃ yaṭceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ(60) taṃ madhurattāya sātattāya āsecakattāya saṃvattati. Taṃ kissa hetu? Bījaṃ(61) hi bhikkhave bhaddakaṃ. Evameva kho bhikkhave sammādiṭṭhikassa purisapuggalassa yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hi bhikkhave bhaddikāti.

1. 16. 2. 18.

Sammādiṭṭhikassa bhikkhave purisapuggalassa yaṭca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hi bhikkhave bhaddikā. (62)

Seyyathāpi bhikkhave ucchubījaṃ vā sālibījaṃ vā muddikā bījaṃ vā allāya paṭhaviyā nikkhittaṃ yaṭceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ(63) taṃ madhurattāya sātattāya asecakattāya saṃvattati. Taṃ kissa hetu? Bījaṃ(64) hi bhikkhave bhaddakaṃ evameva kho bhikkhave sammādiṭṭhikassa purisapuggalassa yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hi bhikkhave bhaddikāti.

1. 16. 2. 19.

Sammādiṭṭhikassa bhikkhave purisapuggalassa yā ca cetanā yathādiṭṭhi samattā samādinnā, sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hi bhikkhave bhaddikā. (65)

Seyyathāpi bhikkhave ucchubījaṃ vā sālibījaṃ vā muddikābījaṃ vā allāya paṭhaviyā nikkhittaṃ yaṭceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ(66) taṃ madhurattāya sātattāya āsecakattāya saṃvattati. Taṃ kissa hetu? Bījaṃ(67) hi bhikkhave bhaddakaṃ. Evameva kho bhikkhave sammādiṭṭhikassa purisapuggalassa yā ca cetanā yathādiṭṭhi samattā samādinnā, sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hi bhikkhave bhaddikāti.

1. 16. 2. 20.

Sammādiṭṭhikassa bhikkhave purisapuggalassa yā ca patthanā yathādiṭṭhi samattā samādinnā, sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hi bhikkhave bhaddikā. (68)

Seyyathāpi bhikkhave ucchubījaṃ vā sālibījaṃ vā muddikābījaṃ vā allāya paṭhaviyā nikkhittaṃ yaṭceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ(69) taṃ madhurattāya sātattāya āsecakattāya saṃvattati. Taṃ kissa hetu? Bījaṃ(70) hi bhikkhave bhaddakaṃ. Evameva kho bhikkhave sammādiṭṭhikassa purisapuggalassa yā ca patthanā yathādiṭṭhi samattā samādinnaṃ, sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hi bhikkhave bhaddikāti.

1. 16. 2. 21.

Sammādiṭṭhikassa bhikkhave purisapuggalassa yo ca paṇidhi yathādiṭṭhi samatto samādinno, sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hi bhikkhave bhaddikā. (71)

Seyyathāpi bhikkhave ucchubījaṃ vā sālibījaṃ vā muddikābījaṃ vā allāya paṭhaviyā nikkhittaṃ yaṭceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ(72) taṃ madhurattāya sātattāya āsecakattāya saṃvattati. Taṃ kissa hetu? Bījaṃ(73) hi bhikkhave bhaddakaṃ. Evameva kho bhikkhave sammādiṭṭhikassa purisapuggalassa yo ca paṇidhi yathādiṭṭhi samatto samādinno, sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hi bhikkhave bhaddikāti.

1. 16. 2. 22.

Sammādiṭṭhikassa bhikkhave purisapuggalassa ye ca saṅkhārā yathādiṭṭhi samattā samādinno, sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hi bhikkhave bhaddikā. (74)

Seyyathāpi bhikkhave ucchubījaṃ vā sālibījaṃ vā muddikābījaṃ vā allāya paṭhaviyā nikkhittaṃ yaṭceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ(75) taṃ madhurattāya sātattāya āsecakattāya saṃvattati. Taṃ kissa hetu? Bījaṃ(76) hi bhikkhave bhaddakaṃ. Evameva kho bhikkhave sammādiṭṭhikassa purisapuggalassa ye ca saṅkhārā yathādiṭṭhi samattā samādinnā, sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hi bhikkhave bhaddikāti.(77)

Vaggo dutiyo(78)

[PTS Page 033]

[BJT Page 068]

1. 16. 3. 1.

Ekapuggalo bhikkhave loke uppajjamāno uppajjati bahujanāhitāya bahujanāsukhāya(79) bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ.

Katamo ekapuggalo:

Micchādiṭṭhiko hoti viparītadassano. So bahujanaṃ saddhammā vuṭṭhāpetvā asaddhamme patiṭṭhāpeti.

Ayaṃ kho bhikkhave ekapuggalo loke uppajjamāno uppajjati bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ.(80)

1. 16. 3. 2.

Ekapuggalo bhikkhave loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ.

Katamo ekapuggalo:

Sammādiṭṭhiko hoti aviparītadassano. So bahujanaṃ asaddhammā vuṭṭhāpetvā saddhamme patiṭṭhāpeti.

Ayaṃ kho bhikkhave ekapuggalo loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. (81)

1. 16. 3. 3.

Nāhaṃ bhikkhave aṭñaṃ ekadhammampi samanupassāmi, yaṃ(82) evaṃ mahāsāvajjaṃ, yathayidaṃ bhikkhave micchādiṭiṭhi. Micchādiṭṭhiparamāni bhikkhave vajjānīti.(83)

1. 16. 3. 4.

Nāhaṃ bhikkhave aṭñaṃ ekapuggalampi samanupassāmi, yo evaṃ bahujanāhitāya paṭipanno bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ, yathayidaṃ bhikkhave makkhalī moghapuriso.

Seyyathāpi bhikkhave nadīmukhe(84) khipaṃ(85) oḍḍeyya(86) bahunnaṃ macchānaṃ ahitāya dukkhāya anatthāya(87) vyasanāya. Evameva kho bhikkhave makkhalī moghapuriso manussakhipaṃ(88) maṭñe loke uppanno bahunnaṃ sattānaṃ ahitāya dukkhāya anatthāya vyasanāyāti.

[PTS Page 034]

1. 16. 3. 5.

Durakkhāte bhikkhave dhammavinaye yo ca samādapeti, yaṭca samādapeti,(89) yo ca samādapito tathattāya paṭipajjati, sabbe te bahuṃ apuññaṃ pasavanti. Taṃ kissa hetu? Durakkhātattā bhikkhave dhammassa.(90)

[BJT Page 070]

1. 16. 3. 6.

Svākkhāte bhikkhave dhammavinaye yo ca samādapeti, yaṭca samādapeti, yo ca samādapito tathattāya paṭipajjati(91), sabbe te bahuṃ puññaṃ pasavanti. Taṃ kissa hetu? Svākkhātattā bhikkhave dhammassāti.

1. 16. 3. 7.

Durakkhāte bhikkhave dhammavinaye dāyakena mattā jānitabbā, no paṭiggāhakena taṃ kissa hetu? Durakkhātattā bhikkhave dhammassa. (92)

1. 16. 3. 8.

Svākkhāte bhikkhave dhammavinaye paṭiggāhakena mattā jānitabbā, no dāyakena. Taṃ kissa hetu? Svākkhātattā bhikkhave dhammassāti.

1. 16. 3. 9.

Durakkhāte bhikkhave dhammavinaye yo āraddhaviriyo, so dukkhaṃ viharati. Taṃ kissa hetu? Durakkhātattā bhikkhave dhammassa. (93)

1. 16. 3. 10.

Svākkhāte bhikkhave dhammavinaye yo kusīto, so dukkhaṃ viharati. Taṃ kissa hetu? Svākkhātattā bhikkhave dhammassāti.

1. 16. 3. 11.

Durakkhāte bhikkhave dhammavinaye yo kusīto, so sukhaṃ viharati. Taṃ kissa hetu? Durakkhātattā bhikkhave dhammassa. (94)

1. 16. 3. 12.

Svākkhāte bhikkhave dhammavinaye yo āraddhaviriyo, so sukhaṃ viharati. Taṃ kissa hetu? Svākkhātattā bhikkhave dhammassāti.

1. 16. 3. 13.

Seyyathāpi bhikkhave appamattakopi gūtho duggandho hoti, evameva kho ahaṃ bhikkhave appamattakampi bhavaṃ na vaṇṇemi(95), antamaso accharāsaṅghātamattampīti.

[BJT Page 072]

1. 16. 3. 14.

Seyyathāpi bhikkhave appamattakampi muttaṃ duggandhaṃ hoti, evameva kho ahaṃ bhikkhave appamattakampi bhavaṃ na vaṇṇemi, antamaso accharāsaṅghātamattampīti.

1. 16. 3. 15.

Seyyathāpi bhikkhave appamattakampi kheḷo duggandho hoti, evameva kho ahaṃ bhikkhave appamattakampi bhavaṃ na vaṇṇemi, antamaso accharāsaṅghātamattampīti.

1. 16. 3. 16.

Seyyathāpi bhikkhave appamattakampi pubbo duggandho hoti, evameva kho ahaṃ bhikkhave appamattakampi bhavaṃ na vaṇṇemi, antamaso accharāsaṅghātamattampīti.

[PTS Page 035]

1. 16. 3. 17.

Seyyathāpi bhikkhave appamattakampi lohitaṃ duggandhaṃ hoti, evameva kho ahaṃ bhikkhave appamattakampi bhavaṃ na vaṇṇemi, antamaso accharāsaṅghātamattampīti.

Vaggo tatiyo(96)

Jambudīpapeyyālo(97)

1. 16. 4. 1.

Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ(98) nadīviduggaṃ khāṇukaṇṭakādhānaṃ(99) pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye thalajā. Atha kho eteva sattā bahutarā ye odakā.

1. 16. 4. 2.

Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye manussesu paccājāyanti. Atha kho eteva sattā bahutarā ye aṭñatra manussehi paccājāyanti.

1. 16. 4. 3.

Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye majjhimesu janapadesu paccājāyanti. Atha kho eteva sattā bahutarā ye paccantimesu janapadesu paccājāyanti aviṭñātāresu milakkhesu.(100)

1. 16. 4. 4.

Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye paṭñavanto ajaḷā aneḷamūgā paṭibalā subhāsitadubbhāsitassa atthamaññātuṃ. Atha kho eteva sattā bahutarā ye duppaññā jaḷā eḷamūgā(101) na paṭibalā subhāsitadubbhāsitassa atthamaññātuṃ.

1. 16. 4. 5.

Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye ariyena paṭñācakkhunā samannāgatā. Atha kho eteva satta bahutarā ye avijjāgatā sammūḷhā.

1. 16. 4. 6.

Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye labhanti tathāgataṃ dassanāya. Atha kho eteva sattā bahutarā ye na labhanti tathāgataṃ dassanāya.

[BJT Page 074]

1. 16. 4. 7.

Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye labhanti tathāgatappaveditaṃ dhammavinayaṃ savaṇāya. Atha kho [PTS Page 036] eteva sattā bahutarā, ye na labhanti tathāgatappaveditaṃ dhammavinayaṃ savaṇāya.

1. 16. 4. 8.

Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye sutvā dhammaṃ dhārenti. Atha kho eteva sattā bahutarā, ye sutvā dhammaṃ na dhārenti.

1. 16. 4. 9.

Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye dhatānaṃ(102) dhammānaṃ atthaṃ upaparikkhanti. Atha kho eteva sattā bahutarā ye dhatānaṃ dhammānaṃ atthaṃ na upaparikkhanti.

1. 16. 4. 10.

Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye atthamaṭñāya dhammamaññāya dhammānudhammaṃ paṭipajjanti. Atha kho eteva sattā bahutarā ye atthamaññāya(103) dhammamaññāya dhammānudhammaṃ na paṭipajjanti.

1. 16. 4. 11.

Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye saṃvejanīyesu(104) ṭhānesu saṃvijjanti. Atha kho eteva sattā bahutarā ye saṃvejanīyesu ṭhānesu na saṃvijjanti.

1. 16. 4. 12.

Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye saṃviggā yoniso padahanti. Atha kho eteva sattā bahutarā ye saṃviggā yoniso na padahanti.

1. 16. 4. 13.

Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye vavassaggārammaṇaṃ karitvā labhanti samādhiṃ,(105) labhanti cittassa(106) ekaggaṃ. Atha kho eteva sattā bahutarā ye vavassaggārammaṇaṃ karitvā na labhanti samādhiṃ, na labhanti cittassa ekaggaṃ.(107)

[BJT Page 076]

1. 16. 4. 14.

Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye annaggarasaggānaṃ lābhino. Atha kho eteva sattā bahutarā ye annaggarasaggānaṃ na lābhino uṭchena(108) kapālābhatena(109) yāpenti.

1. 16. 4. 15.

Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye attharasassa dhammarasassa vimuttirasassa lābhino. Atha kho eteva sattā bahutarā ye attharasassa dhammarasassa vimuttirasassa na lābhino. Tasmātiha bhikkhave evaṃ sikkhitabbaṃ attharasassa dhammarasassa vimuttirasassa lābhino bhavissāmāti. Evaṃ hi vo bhikkhave sikkhitabbanti.

[PTS Page 037]

1. 16. 4. 16.

Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ(110) pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye manussā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye manussā cutā niraye paccājāyanti.(111)

1. 16. 4. 17.

Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye manussā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye manussā tiracchānayoniyā paccājāyanti.(112)

1. 16. 4. 18.

Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye manussā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye manussā pettivisaye paccājāyanti.(113)

1. 16. 4. 19.

Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye manussā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye manussā cutā niraye paccājāyanti. (114)

1. 16. 4. 20.

Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye manussā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye manussā cutā tiracchānayoniyā paccājāyanti. (115)

1. 16. 4. 21.

Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye manussā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye manussā cutā pettivisaye paccājāyanti. (116)

1. 16. 4. 22.

Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye devā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye devā cutā niraye paccājāyanti. (117)

1. 16. 4. 23.

Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye devā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye devā cutā tiracchānayoniyā paccājāyanti. (118)

1. 16. 4. 24.

Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye devā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye devā cutā pettivisaye paccājāyanti. (119)

1. 16. 4. 25.

Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye devā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye devā cutā niraye paccājāyanti. (120)

1. 16. 4. 26.

Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye devā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye devā cutā tiracchānayoniyā paccājāyanti. (121)

1. 16. 4. 27.

Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye devā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye devā cutā pettivisaye paccājāyanti. (122)

[BJT Page 078]

1. 16. 4. 28.

Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye nirayā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye nirayā cutā niraye paccājāyanti. (123)

1. 16. 4. 29.

Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye nirayā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye nirayā cutā tiracchānayoniyā paccājāyanti. (124)

1. 16. 4. 30.

Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye nirayā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye nirayā cutā pettivisaye paccājāyanti. (125)

1. 16. 4. 31.

Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye nirayā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye nirayā cutā niraye paccājāyanti. (126)

1. 16. 4. 32.

Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye nirayā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye nirayā cutā tiracchānayoniyā paccājāyanti. (127)

1. 16. 4. 33.

Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye nirayā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye nirayā cutā pettivisaye paccājāyanti. (128)

1. 16. 4. 34.

Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye tiracchānayoniyā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye tiracchānayoniyā cutā niraye paccājāyanti. (129)

1. 16. 4. 35.

Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye tiracchānayoniyā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye tiracchānayoniyā cutā niraye paccājāyanti. (130)

1. 16. 4. 36.

Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye tiracchānayoniyā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye pettivisaye cutā niraye paccājāyanti. (131)

1. 16. 4. 37.

Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye tiracchānayoniyā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, [PTS Page 038] ye tiracchānayoniyā cutā niraye paccājāyanti. (132)

1. 16. 4. 38.

Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye tiracchānayoniyā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye tiracchānayoniyā cutā niraye paccājāyanti. (133)

1. 16. 4. 39.

Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye tiracchānayoniyā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye pettivisaye cutā niraye paccājāyanti. (134)

1. 16. 4. 40.

Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye pettivisayā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā,

Ye pettivisayā cutā niraye paccājāyanti. (135)

1. 16. 4. 41.

Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye pettivisayā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye pettivisayā cutā tiracchānayoniyā paccājāyanti. (136)

1. 16. 4. 42.

Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye pettivisayā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye pettivisaye cutā pettivisaye paccājāyanti. (137)

1. 16. 4. 43.

Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye pettivisayā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye pettivisayā cutā niraye paccājāyanti. (138)

1. 16. 4. 44.

Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye pettivisayā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye pettivisaye cutā tiracchānayoniyā paccājāyanti. (139)

1. 16. 4. 45.

Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ. Atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhānaṃ pabbatavisamaṃ. Evameva kho bhikkhave appakā te sattā ye pettivisayā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye pettivisayā cutā pettivisaye paccājāyanti. (140)

(Jambudīpa peyyālo niṭṭhito) (141)

Vaggo catuttho.(142)

[BJT Page 080]

1. 16. 5. 1

Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ āraṭñakattaṃ.(143)

1. 16. 5. 2

Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ piṇḍapātikattaṃ.

1. 16. 5. 3

Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ paṃsukūlikattaṃ.

1.16.5.4

Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ tecīvarikattaṃ.

1.16.5.5

Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ dhammakathikattaṃ.

1. 16. 5. 6

Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ vinayadharattaṃ.(144)

1. 16. 5. 7

Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ bāhusaccaṃ.

1. 16. 5. 8

Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ thāvareyyaṃ.

1. 16. 5. 9

Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ ākappasampadā.

1. 16. 5. 10

Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ parivārasampadā.(145)

1. 16. 5. 11

Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ mahāparivāratā.(146)

1. 16. 5. 12

Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ kolaputtī.(147)

1. 16. 5. 13

Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ vaṇṇapokkharatā.

1. 16. 5. 14

Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ kalyāṇavākkaraṇatā.

1. 16. 5. 15.

Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ appicchatā.

1. 16. 5. 16

Addhamidaṃ bhikkhave lābhānaṃ yadidaṃ appābādhatā’ti.(148)

(Soḷasa pasādakara dhammā niṭṭhitā)(149)

Vaggo paṭcamo(150)
 

Accharāsaṅghātavaggo(151)

1. 16. 6. 1.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhamaṃ jhānaṃ(152) bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ(153) bahulīkaronti.(154)

1. 16. 6. 2.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu dutiyaṃ jhānaṃ(155) bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti.(156)

1. 16. 6. 3.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu tatiyaṃ jhānaṃ(157) bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (158)

1. 16. 6. 4.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu catutthaṃ jhānaṃ(159) bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (160)

1. 16. 6. 5.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettaṃ ceto vimuttiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (161)

1. 16. 6. 6.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu karuṇaṃ(162) cetovimuttiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (163)

[PTS Page 039]

1. 16. 6. 7.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu muditaṃ cetovimuttiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (164)

1. 16. 6. 8.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhaṃ cetovimuttiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (165)

1. 16. 6. 9.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (166)

1. 16. 6. 10.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (167)

1. 16. 6. 11.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (168)

1. 16. 6. 12.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (169)

[BJT Page 082]

1. 16. 6. 13.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati, viriyaṃ(170) ārabhati, cittaṃ paggaṇhāti padahati. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (171)

1. 16. 6. 14.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti, vāyamati, viriyaṃ ārabhati, cittaṃ paggaṇhāti padahati. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (172)

1. 16. 6. 15.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati, viriyaṃ ārabhati, cittaṃ paggaṇhāti padahati. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (173)

1. 16. 6. 16.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyo bhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati, viriyaṃ ārabhati, cittaṃ paggaṇhāti padahati. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (174)

1. 16. 6. 17.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu chanda samādhi padhānasaṅkhāra samannāgataṃ iddhipādaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (175)

1. 16. 6. 18.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu viriya samādhi padhānasaṅkhāra samannāgataṃ iddhipādaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (176)

1. 16. 6. 19.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu citta samādhi padhānasaṅkhāra samannāgataṃ iddhipādaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (177)

1. 16. 6. 20.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu vīmaṃsā samādhi padhānasaṅkhāra samannāgataṃ iddhipādaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (178)

1. 16. 6. 21.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu saddhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (179)

1. 16. 6. 22.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu viriyindriyaṃ(180) bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (181)

1. 16. 6. 23.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu satindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (182)

1. 16. 6. 24.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu samādhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (183)

1. 16. 6. 25.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭñindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. (184)

1. 16. 6. 26.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu saddhābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (185)

1. 16. 6. 27.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu viriyabalaṃ(186) bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (187)

1. 16. 6. 28.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu satibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (188)

1. 16. 6. 29.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu samādhibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (189)

1. 16. 6. 30.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭñābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. (190)

1. 16. 6. 31.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu satisambojjhaṅgaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (191)

1. 16. 6. 32.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu dhammavicayasambojjhaṅgaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (192)

1. 16. 6. 33.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu viriyasambojjhaṅgaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (193)

[PTS Page 040]

1. 16. 6. 34.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu pītisambojjhaṅgaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (194)

1. 16. 6. 35.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu passaddhisambojjhaṅgaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (195)

1. 16. 6. 36.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu samādhisambojjhaṅgaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (196)

1. 16. 6. 37.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhāsambojjhaṅgaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (197)

1. 16. 6. 38.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (198)

1. 16. 6. 39.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu sammāsaṅkappaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (199)

1. 16. 6. 40.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu sammāvācaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (200)

1. 16. 6. 41.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu sammākammantaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (201)

1. 16. 6. 42.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu sammāājīvaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (202)

1. 16. 6. 43.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu sammāvāyāmaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (203)

1. 16. 6. 44.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu sammāsatiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (204)

1. 16. 6. 45.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu sammāsamādhiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (205)

[BJT Page 084]

1. 16. 6. 46.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu ajjhattaṃ rūpasaṭñī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññī hoti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. (206)

1. 16. 6. 47.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu ajjhattaṃ rūpasaṭñī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññī hoti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. (207)

1. 16. 6. 48.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu ajjhattaṃ arūpasaṭñī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññī hoti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. (208)

1. 16. 6. 49.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu ajjhattaṃ arūpasaṭñī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññī hoti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. (209)

1. 16. 6. 50.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu ajjhattaṃ arūpasaṭñī bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññī hoti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. (210)

1. 16. 6. 51.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu ajjhattaṃ arūpasaṭñī bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññī hoti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. (211)

1. 16. 6. 52.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu ajjhattaṃ arūpasaṭñī bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññī hoti(212). Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. (213)

1. 16. 6. 53.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu ajjhattaṃ rūpasaṭñī bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññī hoti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. (214)

1. 16. 6. 54.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu rūpī rūpāni passati ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (215)

[PTS Page 041]

1. 16. 6. 55.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu ajjhattaṃ arūpasaṭñī bahiddhā rūpāni passati ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. (216)

1. 16. 6. 56.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu subhanteva abhimutto hoti ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (217)

1. 16. 6. 57.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu sabbaso rūpasaṭñānaṃ samatikammā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. (218)

1. 16. 6. 58.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu sabbaso ākāsānaṭcāyatanaṃ samatikamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. (219)

1. 16. 6. 59.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu sabbaso viṭñāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. (220)

1. 16. 6. 60.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu sabbaso ākiṭcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati.

Ko pana vādo ye naṃ bahulīkaronti. (221)

1. 16. 6. 61.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu sabbaso nevasaṭñānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. (222)

1. 16. 6. 62.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhavikasiṇaṃ bhāveti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (223)

1. 16. 6. 63.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu āpokasiṇaṃ bhāveti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (224)

1. 16. 6. 64.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu tejokasiṇaṃ bhāveti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (225)

1. 16. 6. 65.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu vāyokasiṇaṃ bhāveti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (226)

1. 16. 6. 66.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu nīlakasiṇaṃ bhāveti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (227)

1. 16. 6. 67.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu pītakasiṇaṃ bhāveti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (228)

1. 16. 6. 68.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu lohitakasiṇaṃ bhāveti.(229) Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (230)

1. 16. 6. 69.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu odātakasiṇaṃ bhāveti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (231)

1. 16. 6. 70.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu ākāsakasiṇaṃ bhāveti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (232)

1. 16. 6. 71.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu viṭñāṇakasiṇaṃ bhāveti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. (233)

1. 16. 6. 72.(234)

Accharāsaṅghātamattampi ce bhikkhave bhikkhu ālokakasiṇaṃ bhāveti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (235)

[BJT Page 086.]

1. 16. 6. 73.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu asubhasaṭñaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. (236)

1. 16. 6. 74.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu maraṇasaṭñaṃ(237) bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. (238)

1. 16. 6. 75.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu āhāre paṭikkūlasaṭñaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. (239)

1. 16. 6. 76.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu sabbaloke anabhiratasaṭñaṃ(240) bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. (241)

1. 16. 6. 77.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu aniccasaṭñaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. (242)

1. 16. 6. 78.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu anicce dukkhasaṭñaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. (243)

1. 16. 6. 79.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu dukkhe anattasaṭñaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. (244)

1. 16. 6. 80.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu pahāṇasaṭñaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. (245)

1. 16. 6. 81.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu virāgasaṭñaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. (246)

1. 16. 6. 82.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu nirodhasaṭñaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. (247)

1. 16. 6. 83.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu aniccasaṭñaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. (248)

1. 16. 6. 84.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu anattasaṭñaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. (249)

[PTS Page 042]

1. 16. 6. 85.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu maraṇasaṭñaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. (250)

1. 16. 6. 86.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu āhāre paṭikkūlasaṭñaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. (251)

1. 16. 6. 87.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu sabbaloke anabhiratasaṭñaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. (252)

1. 16. 6. 88.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu aṭṭhikasaṭñaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. (253)

1. 16. 6. 89.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu pulavakasaṭñaṃ(254) bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. (255)

1. 16. 6. 90.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu vinīlakasaṭñaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. (256)

1. 16. 6. 91.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu vicchiddakasaṭñaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. (257)

1. 16. 6. 92.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu uddhumātakasaṭñaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. (258)

1. 16. 6. 93.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu buddhānussatiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (259)

1. 16. 6. 94.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu dhammānussatiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (260)

1. 16. 6. 95.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu saṅghānussatiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (261)

1. 16. 6. 96.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu sīlānussatiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (262)

1. 16. 6. 97.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu cāgānussatiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (263)

1. 16. 6. 98.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu devatānussatiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (264)

1. 16. 6. 99.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu ānāpānasatiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (265)

1. 16. 6. 100.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu maraṇasatiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (266)

1. 16. 6. 101.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu kāyagatāsatiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (267)

1. 16. 6. 102.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu upasamānussatiṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (268)

1. 16. 6. 103.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhamajjhānasahagataṃ saddhindriyaṃ(269) bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ov pulavakasaṭñaṃādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. (270)

1. 16. 6. 104.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhamajjhānasahagataṃ viriyindriyaṃ(271) bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (272)

1. 16. 6. 105.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhamajjhānasahagataṃ satindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (273)

1. 16. 6. 106.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhamajjhānasahagataṃ samādhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (274)

1. 16. 6. 107.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhamajjhānasahagataṃ paṭñindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. (275)

1. 16. 6. 108.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhamajjhānasahagataṃ saddhābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (276)

1. 16. 6. 109.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhamajjhānasahagataṃ viriyabalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (277)

1. 16. 6. 110.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhamajjhānasahagataṃ satibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (278)

1. 16. 6. 111.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhamajjhānasahagataṃ samādhibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (279)

1. 16. 6. 112.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhamajjhānasahagataṃ paṭñābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. (280)

1. 16. 6. 113.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu dutiyajjhānasahagataṃ saddhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (281)

1. 16. 6. 114.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu dutiyajjhānasahagataṃ viriyindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (282)

1. 16. 6. 115.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu dutiyajjhānasahagataṃ satindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (283)

1. 16. 6. 116.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu dutiyajjhānasahagataṃ samādhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (284)

1. 16. 6. 117.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu dutiyajjhānasahagataṃ paṭñindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. (285)

1. 16. 6. 118.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu dutiyajjhānasahagataṃ saddhābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (286)

1. 16. 6. 119.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu dutiyajjhānasahagataṃ viriyabalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (287)

1. 16. 6. 120.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu dutiyajjhānasahagataṃ satibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (288)

1. 16. 6. 121.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu dutiyajjhānasahagataṃ samādhibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (289)

1. 16. 6. 122.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu dutiyajjhānasahagataṃ paṭñābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. (290)

1. 16. 6. 123.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu tatiyajjhānasahagataṃ saddhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (291)

1. 16. 6. 124.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu tatiyajjhānasahagataṃ viriyindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (292)

1. 16. 6. 125.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu tatiyajjhānasahagataṃ satindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (293)

1. 16. 6. 126.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu tatiyajjhānasahagataṃ samādhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (294)

1. 16. 6. 127.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu tatiyajjhānasahagataṃ paṭñindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. (295)

1. 16. 6. 128.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu tatiyajjhānasahagataṃ saddhābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (296)

1. 16. 6. 129.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu tatiyajjhānasahagataṃ viriyabalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (297)

1. 16. 6. 130.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu tatiyajjhānasahagataṃ satibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (298)

1. 16. 6. 131.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu tatiyajjhānasahagataṃ samādhibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (299)

1. 16. 6. 132.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu tatiyajjhānasahagataṃ paṭñābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. (300)

1. 16. 6. 133.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu catutthajjhānasahagataṃ saddhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (301)

1. 16. 6. 134.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu catutthajjhānasahagataṃ viriyindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (302)

1. 16. 6. 135.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu catutthajjhānasahagataṃ satindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (303)

1. 16. 6. 136.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu catutthajjhānasahagataṃ samādhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (304)

1. 16. 6. 137.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu catutthajjhānasahagataṃ paṭñindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. (305)

1. 16. 6. 138.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu catutthajjhānasahagataṃ saddhābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (306)

1. 16. 6. 139.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu catutthajjhānasahagataṃ viriyabalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (307)

1. 16. 6. 140.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu catutthajjhānasahagataṃ satibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (308)

1. 16. 6. 141.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu catutthajjhānasahagataṃ samādhibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti. (309)

1. 16. 6. 142.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu catutthajjhānasahagataṃ paṭñābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkaronti. (310)

1. 16. 6. 143.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettāsahagataṃ saddhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 144.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettāsahagataṃ viriyindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 145.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettāsahagataṃ satindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 146.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettāsahagataṃ samādhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 147.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettāsahagataṃ paṭñindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 148.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettāsahagataṃ saddhābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 149.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettāsahagataṃ viriyabalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 150.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettāsahagataṃ satibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 151.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettāsahagataṃ samādhibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 152.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettāsahagataṃ paṭñābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 153.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu karuṇāsahagataṃ saddhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 154.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu karuṇāsahagataṃ viriyindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 155.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu karuṇāsahagataṃ satindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 156.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu karuṇāsahagataṃ samādhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 157.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu karuṇāsahagataṃ paṭñindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 158.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu karuṇāsahagataṃ saddhābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 159.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu karuṇāsahagataṃ viriyabalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 160.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu karuṇāsahagataṃ satibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 161.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu karuṇāsahagataṃ samādhibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 162.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu karuṇāsahagataṃ paṭñābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 163.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu muditāsahagataṃ saddhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 164.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu muditāsahagataṃ viriyindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 165.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu muditāsahagataṃ satindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 166.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu muditāsahagataṃ samādhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 167.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu muditāsahagataṃ paṭñindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 168.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu muditāsahagataṃ saddhābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 169.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu muditāsahagataṃ viriyabalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 170.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu muditāsahagataṃ satibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 171.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu muditāsahagataṃ samādhibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 172.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu muditāsahagataṃ paṭñābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 173.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhāsahagataṃ saddhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 174.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhāsahagataṃ viriyindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkarontīti.

[PTS Page 043]

1. 16. 6. 175.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhāsahagataṃ satindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 176.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhāsahagataṃ samādhindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 177.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhāsahagataṃ paṭñindriyaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 178.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhāsahagataṃ saddhābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 179.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhāsahagataṃ viriyabalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 180.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhāsahagataṃ satibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 181.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhāsahagataṃ samādhibalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 16. 6. 182.

Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhāsahagataṃ paṭñābalaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.

Vaggo chaṭṭho

(Accharā saṅghātavagge peyyāla mukhena niddiṭṭhaṃ hoti dvasītyādhika suttasataṃ ?)(311)

[BJT Page 088]

Kāyagatāsativaggo(312)

1. 16. 7. 1.

Yassa kassaci bhikkhave mahāsamuddo(313) cetasā phuṭo,(314) antogadhā tassa kunnadiyo yā kāci samuddaṅgamā. Evameva kho(315) bhikkhave yassa kassaci kāyagatāsati bhāvitā bahulīkatā, antogadhā tassa kusalā dhammā, ye keci vijjābhāgiyā.(316)

1. 16. 7. 2.

Ekadhammo bhikkhave bhāvito bahulīkato mahato saṃvegāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato mahato saṃvegāya saṃvattati.(317)

1. 16. 7. 3.

Ekadhammo bhikkhave bhāvito bahulīkato mahato atthāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato mahato atthāya saṃvattati.(318)

1. 16. 7. 4.

Ekadhammo bhikkhave bhāvito bahulīkato mahato yogakkhemāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato mahato yogakkhemāya saṃvattati. (319)

1. 16. 7. 5.

Ekadhammo bhikkhave bhāvito bahulīkato satisampajaṭñāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato mahato satisampajaññāya saṃvattati. (320)

1. 16. 7. 6.

Ekadhammo bhikkhave bhāvito bahulīkato ṭāṇadassanapaṭilābhāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato mahato ñāṇadassanapaṭilābhāya saṃvattati. (321)

1. 16. 7. 7.

Ekadhammo bhikkhave bhāvito bahulīkato diṭṭhadhammasukhavihārāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato mahato diṭṭhadhammasukhavihārāya saṃvattati. (322)

1. 16. 7. 8.

Ekadhammo bhikkhave bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattatīti.

1. 16. 7. 9.

Ekadhamme bhikkhave bhāvite bahulīkate kāyopi passambhati. Katamasmiṃ ekadhamme: kāyagatāsatiyā. Imasmiṃ kho bhikkhave ekadhamme bhāvite bahulīkate kāyopi passambhati.

1. 16. 7. 10.

Ekadhamme bhikkhave bhāvite bahulīkate cittampi passambhati. Katamasmiṃ ekadhamme: kāyagatāsatiyā imasmiṃ kho bhikkhave ekadhamme bhāvite bahulīkate cittampi passambhati.

1. 16. 7. 11.

Ekadhamme bhikkhave bhāvite bahulīkate vitakkavicārāpi vūpasamanti, katamasmiṃ ekadhamme: kāyagatāsatiyā. Imasmiṃ kho bhikkhave ekadhamme bhāvite bahulīkate vitakkavicārāpi vūpasamanti.

1. 16. 7. 12.

Ekadhamme bhikkhave bhāvite bahulīkate kevalāpi vijjābhāgiyā dhammā bhāvanāpāripūriṃ gacchanti. Katamasmiṃ ekadhamme: kāyagatāsatiyā. Imasmiṃ kho bhikkhave ekadhamme bhāvite bahulīkate kevalāpi vijjābhāgiyā dhammā bhāvanāpāripūriṃ gacchanti.(323)

1. 16. 7. 13.

Ekadhamme bhikkhave bhāvite bahulīkate anuppannā ceva akusalā dhammā nuppajjanti, uppannā ca(324) akusalā dhammā pahīyanti. Katamasmiṃ ekadhamma: kāyagatāsatiyā. [PTS Page 044] imasmiṃ kho bhikkhave ekadhamme bhāvite bahulīkate anuppannā ceva akusalā dhammā nuppajjanti, uppannā ca akusalā dhammā pahīyanti.(325)

1. 16. 7. 14.

Ekadhamme bhikkhave bhāvite bahulīkate anuppannā ceva kusalā dhammā uppajjanti, uppannā ca kusalā dhammā bhiyyo bhāvāya vepullāya saṃvattanti. Katamasmiṃ ekadhamme: kāyagatāsatiyā. Imasmiṃ kho bhikkhave ekadhamme bhāvite bahulīkate anuppannā ceva kusalā dhammā uppajjanti, uppannā ca kusalā dhammā bhiyyo bhāvāya vepullāya saṃvattanti.

[BJT Page 090]

1. 16. 7. 15.

Ekadhamme bhikkhave bhāvite bahulīkate avijjā pahīyati, katamasmiṃ ekadhamme: kāyagatāya satiyā. Imasmiṃ kho bhikkhave ekadhamme bhāvite bahulīkate avijjā pahīyati.

1. 16. 7. 16.

Ekadhamme bhikkhave bhāvite bahulīkate vijjā uppajjati, katamasmiṃ ekadhamme: kāyagatāya satiyā. Imasmiṃ kho bhikkhave ekadhamme bhāvite bahulīkate vijjā uppajjati.

1. 16. 7. 17.

Ekadhamme bhikkhave bhāvite bahulīkate asmimāno pahīyati, katamasmiṃ ekadhamme: kāyagatāya satiyā. Imasmiṃ kho bhikkhave ekadhamme bhāvite bahulīkate asmimāno pahīyati.

1. 16. 7. 18.

Ekadhamme bhikkhave bhāvite bahulīkate anusayā samugghātaṃ gacchanti, katamasmiṃ ekadhamme: kāyagatāya satiyā. Imasmiṃ kho bhikkhave ekadhamme bhāvite bahulīkate anusayā samugghātaṃ gacchanti.

1. 16. 7. 19.

Ekadhamme bhikkhave bhāvite bahulīkate saṭñojanā pahīyanti, katamasmiṃ ekadhamme: kāyagatāya satiyā. Imasmiṃ kho bhikkhave ekadhamme bhāvite bahulīkate saññojanā pahīyanti.(326)

1. 16. 7. 20.

Ekadhammo bhikkhave bhāvito bahulīkato paṭñāpabhedāya saṃvattati, katamo ekadhammo: kāyagatāyasati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato paññāpabhedāya saṃvattati.

1. 16. 7. 21.

Ekadhammo bhikkhave bhāvito bahulīkato anupādā(327) parinibbāṇāya saṃvattati, katamo ekadhammo: kāyagatāyasati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato anupādā parinibbāṇāya saṃvattati.(328)

1. 16. 7. 22.

Ekadhamme bhikkhave bhāvite bahulīkate anekadhātupaṭivedho hoti, katamasmiṃ ekadhamme: kāyagatāya(329) satiyā. Imasmiṃ kho bhikkhave ekadhamme bhāvite bahulīkate anekadhātupaṭivedho hoti.

1. 16. 7. 23.

Ekadhamme bhikkhave bhāvite bahulīkate nānādhātupaṭivedho hoti, katamasmiṃ ekadhamme: kāyagatāya satiyā. Imasmiṃ kho bhikkhave ekadhamme bhāvite bahulīkate nānādhātupaṭivedho hoti.

1. 16. 7. 24.

Ekadhamme bhikkhave bhāvite bahulīkate anekadhātupaṭisambhidā hoti, katamasmiṃ ekadhamme: kāyagatāya satiyā. Imasmiṃ kho bhikkhave ekadhamme bhāvite bahulīkate anekadhātupaṭisambhidā hoti.(330)

1. 16. 7. 25.

Ekadhammo bhikkhave bhāvito bahulīkato sotāpattiphalasacchikiriyāya(331) saṃvattati, katamo ekadhammo: kāyagatā sati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato sotāpattiphalasacchikiriyāya saṃvattati.(332)

1. 16. 7. 26.

Ekadhammo bhikkhave bhāvito bahulīkato sakadāgāmiphalasacchikiriyāya(333) saṃvattati, katamo ekadhammo: kāyagatā sati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato sakadāgāmiphalasacchikiriyāya saṃvattati. (334)

1. 16. 7. 27.

Ekadhammo bhikkhave bhāvito bahulīkato anāgāmiphalasacchikiriyāya saṃvattati, katamo ekadhammo: kāyagatā sati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato anāgāmiphalasacchikiriyāya saṃvattati. (335)

[PTS Page 045]

1. 16. 7. 28.

Ekadhammo bhikkhave bhāvito bahulīkato arahattaphalasacchikiriyāya saṃvattati, katamo ekadhammo: kāyagatā sati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato arahattaphalasacchikiriyāya saṃvattati. (336)

[BJT Page 092]

1. 16. 7. 29.

Ekadhammo bhikkhave bhāvito bahulīkato paṭñāpaṭilābhāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato paññāpaṭilābhāya saṃvattati.(337)

1. 16. 7. 30.

Ekadhammo bhikkhave bhāvito bahulīkato paṭñāvuddhiyā saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato paññāvuddhiyā saṃvattati. (338)

1. 16. 7. 31.

Ekadhammo bhikkhave bhāvito bahulīkato paṭñāvepullāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato paññāvepullāya saṃvattati. (339)

1. 16. 7. 32.

Ekadhammo bhikkhave bhāvito bahulīkato mahāpaṭñatāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato mahāpaññatāya saṃvattati. (340)

1. 16. 7. 33.

Ekadhammo bhikkhave bhāvito bahulīkato puthupaṭñatāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato puthupaññatāya saṃvattati. (341)

1. 16. 7. 34.

Ekadhammo bhikkhave bhāvito bahulīkato vipulapaṭñatāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato vipulapaññatāya saṃvattati. (342)

1. 16. 7. 35.

Ekadhammo bhikkhave bhāvito bahulīkato gambhīrapaṭñatāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato gambhīrapaññatāya saṃvattati. (343)

1. 16. 7. 36.

Ekadhammo bhikkhave bhāvito bahulīkato asāmantapaṭñatāya(344) saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato asāmantapaññatāya saṃvattati. (345)

1. 16. 7. 37.

Ekadhammo bhikkhave bhāvito bahulīkato bhūripaṭñatāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato bhūripaññatāya saṃvattati. (346)

1. 16. 7. 38.

Ekadhammo bhikkhave bhāvito bahulīkato paṭñābāhullāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato paññābāhullāya saṃvattati. (347)

1. 16. 7. 39.

Ekadhammo bhikkhave bhāvito bahulīkato sīghapaṭñatāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato sīghapaññatāya saṃvattati. (348)

1. 16. 7. 40.

Ekadhammo bhikkhave bhāvito bahulīkato lahupaṭñatāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato lahupaññatāya saṃvattati. (349)

1. 16. 7. 41.

Ekadhammo bhikkhave bhāvito bahulīkato hāsupaṭñatāya(350) saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato hāsupaññatāya saṃvattati. (351)

1. 16. 7. 42.

Ekadhammo bhikkhave bhāvito bahulīkato javanapaṭñatāya (352) saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato javanapaññatāya saṃvattati. (353)

1. 16. 7. 43.

Ekadhammo bhikkhave bhāvito bahulīkato tikkhapaṭñatāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato tikkhapaññatāya saṃvattati. (354)

1. 16. 7. 44.

Ekadhammo bhikkhave bhāvito bahulīkato nibbedhikapaṭñatāya saṃvattati, katamo ekadhammo: kāyagatāsati. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato nibbedhikapaññatāya saṃvattati.(355)

(Kāyagatāsati) vaggo sattamo.(356)

Amatavaggo(357)

1. 16. 8. 1.

Amataṃ te bhikkhave na paribhuṭjanti, ye (358) kāyagatāsatiṃ na paribhuñjanti.

1. 16. 8. 2.

Amataṃ te bhikkhave paribhuṭjanti, ye kāyagatāsatiṃ paribhuñjanti.(359)

1. 16. 8. 3.

Amataṃ tesaṃ bhikkhave aparibhuttaṃ, yesaṃ kāyagatāsati aparibhuttā.

1. 16. 8. 4.

Amataṃ tesaṃ bhikkhave paribhuttaṃ, yesaṃ kāyagatāsati paribhuttā.(360)

1. 16. 8. 5.

Amataṃ tesaṃ bhikkhave parihīnaṃ, yesaṃ kāyagatāsati parihīnā. (361)

1. 16. 8. 6.

Amataṃ tesaṃ bhikkhave aparihīnaṃ, yesaṃ kāyagatāsati aparihīnā.(362)

1. 16. 8. 7.

Amataṃ tesaṃ bhikkhave viraddhaṃ (363), yesaṃ kāyagatāsati viraddhā. (364)

[PTS Page 046]

1. 16. 8. 8.

Amataṃ tesaṃ bhikkhave āraddhaṃ, yesaṃ kāyagatāsati āraddhā.(365)

[BJT Page 094.]

1. 16. 8. 9.

Amataṃ te bhikkhave pamādiṃsu, ye kāyagatāsatiṃ pamādiṃsu.

1. 16. 8. 10.

Amataṃ te bhikkhave nappamādiṃsu, ye kāyagatāsatiṃ nappamādiṃsu(366).

1. 16. 8. 11.

Amataṃ tesaṃ bhikkhave pammuṭṭhaṃ, yesaṃ kāyagatāsati pammuṭṭhā.

1. 16. 8. 12.

Amataṃ tesaṃ bhikkhave apamuṭṭhaṃ, yesaṃ kāyagatāsati apamuṭṭhā.(367)

1. 16. 8. 13.

Amataṃ tesaṃ bhikkhave anāsevitaṃ, yesaṃ kāyagatāsati anāsevitā.

1. 16. 8. 14.

Amataṃ tesaṃ bhikkhave āsevitaṃ, yesaṃ kāyagatāsati āsevitā.(368)

1. 16. 8. 15.

Amataṃ tesaṃ bhikkhave abhāvitaṃ, yesaṃ kāyagatāsati abhāvitā.

1. 16. 8. 16.

Amataṃ tesaṃ bhikkhave bhāvitaṃ, yesaṃ kāyagatāsati bhāvitā.(369)

1. 16. 8. 17.

Amataṃ tesaṃ bhikkhave abahulīkataṃ, yesaṃ kāyagatāsati abahulīkatā.

1. 16. 8. 18.

Amataṃ tesaṃ bhikkhave bahulīkataṃ, yesaṃ kāyagatāsati bahulīkatā.(370)

1. 16. 8. 19.

Amataṃ tesaṃ bhikkhave anabhiṭñātaṃ, yesaṃ kāyagatāsati anabhiññātā.

1. 16. 8. 20.

Amataṃ tesaṃ bhikkhave abhiṭñātaṃ, yesaṃ kāyagatāsati abhiññātā.(371)

1. 16. 8. 21.

Amataṃ tesaṃ bhikkhave apariṭñātaṃ, yesaṃ kāyagatāsati apariññātā.

1. 16. 8. 22.

Amataṃ tesaṃ bhikkhave pariṭñātaṃ, yesaṃ kāyagatāsati pariññātā.(372)

1. 16. 8. 23.

Amataṃ tesaṃ bhikkhave asacchikataṃ, yesaṃ kāyagatāsati asacchikatā.(373)

1. 16. 8. 24.

Amataṃ tesaṃ bhikkhave sacchikataṃ, yesaṃ kāyagatāsati sacchikatāti.

(Amata) vaggo aṭṭhamo.(374)

Ekakanipātassa suttasahassaṃ(375) samattaṃ (376)

[PTS Page 047]

[BJT Page 096]
 

1.
[BJTS]=
[ChS]=
[PTS]= Ekakanipāta
[Thai]=
[Kambodian]=
2.
[BJTS]= 16. Ekadhammapāḷi
[ChS]=
[PTS]= 16. Ekadhammapāḷi not in PTS
[Thai]=
[Kambodian]=
3.
[BJTS]= (Sāvatthinidānaṃ)
[ChS]=
[PTS]= (Sāvatthinidānaṃ) not in PTS
[Thai]=
[Kambodian]=
4.
[BJTS]= kho
[ChS]=
[PTS]= kho not in PTS
[Thai]=
[Kambodian]=
5.
[BJTS] = saṃvattatīti + 1. Saṃvattantīti - machasaṃ, syā
[ChS]= saṃvattatīti
[PTS] = saṃvattatīti
[Thai] = saṃvattatīti
[Kambodian] =
6.
6[BJTS]= ekadhammampi
[ChS]=
[PTS]= ekadhammam pi
[Thai]=
[Kambodian]=
7.
[BJTS]= saṃvattanti
[ChS]=
[PTS]= saṃvattantīti
[Thai]=
[Kambodian]=
8.
[BJTS]= ekadhammampi
[ChS]=
[PTS]= ekadhammam pi
[Thai]=
[Kambodian]=
9.
[BJTS]= saṃvattanti
[ChS]=
[PTS]= saṃvattantīti
[Thai]=
[Kambodian]=
10.
10[BJTS]= ekadhammampi
[ChS]=
[PTS]= ekadhammam pi
[Thai]=
[Kambodian]=
11.
11 [BJTS] = parihāyanti + 1. Parihāyantīti-machasaṃ, syā
[ChS]= Parihāyantīti
[PTS] = Parihāyantīti
[Thai] = Parihāyantīti
[Kambodian] =
12.
12[BJTS]= ekadhammampi
[ChS]=
[PTS]= ekadhammam pi
[Thai]=
[Kambodian]=
13.
13[BJTS]= parihāyanti
[ChS]=
[PTS]= parihāyantīti
[Thai]=
[Kambodian]=
14.
14[BJTS]= ekadhammampi
[ChS]=
[PTS]= ekadhammam pi
[Thai]=
[Kambodian]=
15.
15 [BJTS] = pavaḍḍhati + 2. Pavaḍḍhatīti-machasaṃ, syā
[ChS] = Pavaḍḍhatīti
[PTS] = Pavaḍḍhatīti
[Thai] = Pavaḍḍhatīti
[Kambodian] =
16.
16[BJTS]= ekadhammampi
[ChS]=
[PTS]= ekadhammam pi
[Thai]=
[Kambodian]=
17.
17[BJTS]= pavaḍḍhati
[ChS]=
[PTS]= pavaḍḍhatīti
[Thai]=
[Kambodian]=
18.
18[BJTS]= ekadhammampi
[ChS]=
[PTS]= ekadhammam pi
[Thai]=
[Kambodian]=
19.
19 [BJTS] = yenevaṃ + 3. Yena - machasaṃ
[ChS]= yena + 1. yenevaṃ (Sī, Syā, Kaṃ, I)
[PTS] = yen’evaṃ
[Thai] = yenevaṃ
[Kambodian] =
20.
20 [BJTS] = upapajjanti + 4. Upapajjantīti-machasaṃ
[ChS]= Uppajjantīti
[PTS] = Uppajjantīti
[Thai] = Upapajjantīti
[Kambodian] =
21.
21[BJTS]= ekadhammampi
[ChS]=
[PTS]= ekadhammam pi
[Thai]=
[Kambodian]=
22.
22 [BJTS] = yenevaṃ + 3. yena - machasaṃ
[ChS]= yena
[PTS] = yen’evaṃ
[Thai] = yenevaṃ
[Kambodian] =
23.
23[BJTS]= upapajjanti
[ChS]=
[PTS]= upapajjantīti
[Thai]=
[Kambodian]=
24.
24[BJTS]= yaṭceva
[ChS]=
[PTS]= yaṭ c’eva
[Thai]=
[Kambodian]=
25.
25[BJTS]= yathādiṭṭhi samattaṃ
[ChS]=
[PTS]= yathādiṭṭhisamattaṃ
[Thai]=
[Kambodian]=
26.
26 [BJTS] = diṭṭhi hi + 1. Diṭṭhihissa - machasaṃ
[ChS]= diṭhi hissa + 2. diṭhi hi (Sī, Syā, Kaṃ, I)
[PTS] = diṭṭhi hi
[Thai] = diṭṭhi hi
[Kambodian] =
27.
27[BJTS]= pāpikā.
[ChS]=
[PTS]= pāpikā’ti.
[Thai]=
[Kambodian]=
28.
28[BJTS]= kosātakībījaṃ
[ChS]=
[PTS]= kosātakibījaṃ
[Thai]=
[Kambodian]=
29.
29 [BJTS] = paṭhiviyā
[ChS]= pathaviyā + 1. paṭhaviyā (Sī, Syaā, Kaṃ, I)
[PTS] = paṭhiviyā
[Thai] = paṭhiviyā
[Kambodian] =
30.
30[BJTS]= sabbaṃ
[ChS]=
[PTS]= sabban
[Thai]=
[Kambodian]=
31.
31[BJTS]= asātattāya
[ChS]=
[PTS]= asātattāya + 3. T. āsātakattāya ; but as- =amadhurattāya (Com).
[Thai]=
[Kambodian]=
32.
32 [BJTS] = bījaṃ hi +2. Bījaṃ - sīmu. Bījaṃhissa - machasaṃ
[ChS]= bījaṃ hissa + 2. vījaṃ (Sī, Syā, Kaṃ, I)
[PTS] = bījaṃ
[Thai] = bījaṃ
[Kambodian] =
33.
33[BJTS]= hi
[ChS]=
[PTS]= hi not in PTS
[Thai]=
[Kambodian]=
34.
34[BJTS]= Evameva
[ChS]=
[PTS]= Evam eva
[Thai]=
[Kambodian]=
35.
35[BJTS]= pāpikā.
[ChS]=
[PTS]= pāpikā’ti.
[Thai]=
[Kambodian]=
36.
36[BJTS]= sabbaṃ
[ChS]=
[PTS]= sabban
[Thai]=
[Kambodian]=
37.
37[BJTS]= asātattāya
[ChS]=
[PTS]= asātattāya + 3. T. āsātakattāya ; but as- =amadhurattāya (Com).
[Thai]=
[Kambodian]=
38.
38[BJTS]= pāpikā
[ChS]=
[PTS]= pāpikā ti
[Thai]=
[Kambodian]=
39.
39[BJTS]= sabbaṃ
[ChS]=
[PTS]= sabban
[Thai]=
[Kambodian]=
40.
40[BJTS]= asātattāya
[ChS]=
[PTS]= asātattāya + 3. T. āsātakattāya ; but as- =amadhurattāya (Com).
[Thai]=
[Kambodian]=
41.
41[BJTS]= pāpikā
[ChS]=
[PTS]= pāpikā ti
[Thai]=
[Kambodian]=
42.
42[BJTS]= sabbaṃ
[ChS]=
[PTS]= sabban
[Thai]=
[Kambodian]=
43.
43[BJTS]= asātattāya
[ChS]=
[PTS]= asātattāya + 3. T. āsātakattāya ; but as- =amadhurattāya (Com).
[Thai]=
[Kambodian]=
44.
44[BJTS]= pāpikā
[ChS]=
[PTS]= pāpikā ti
[Thai]=
[Kambodian]=
45.
45[BJTS]= sabbaṃ
[ChS]=
[PTS]= sabban
[Thai]=
[Kambodian]=
46.
46[BJTS]= asātattāya
[ChS]=
[PTS]= asātattāya + 3. T. āsātakattāya ; but as- =amadhurattāya (Com).
[Thai]=
[Kambodian]=
47.
47[BJTS]= pāpikā
[ChS]=
[PTS]= pāpikā ti
[Thai]=
[Kambodian]=
48.
48[BJTS]= sabbaṃ
[ChS]=
[PTS]= sabban
[Thai]=
[Kambodian]=
49.
49[BJTS]= asātattāya
[ChS]=
[PTS]= asātattāya + 3. T. āsātakattāya ; but as- =amadhurattāya (Com).
[Thai]=
[Kambodian]=
50.
50[BJTS]= pāpikā
[ChS]=
[PTS]= pāpikā ti
[Thai]=
[Kambodian]=
51.
51[BJTS]= sabbaṃ
[ChS]=
[PTS]= sabban
[Thai]=
[Kambodian]=
52.
52[BJTS]= asātattāya
[ChS]=
[PTS]= asātattāya + 3. T. āsātakattāya ; but as- =amadhurattāya (Com).
[Thai]=
[Kambodian]=
53.
53[BJTS]= Bījaṃ hi
[ChS]=
[PTS]= Bījaṃ
[Thai]=
[Kambodian]=
54.
54[BJTS]= bhaddikā
[ChS]=
[PTS]= bhaddikā ti.
[Thai]=
[Kambodian]=
55.
55 [BJTS] = paṭhaviyā + 3. Paṭhavīyā - machasaṃ
[ChS]= paṭhaviyā
[PTS] = paṭhaviyā
[Thai] = paṭhaviyā
[Kambodian] =
56.
56[BJTS]= sabbaṃ
[ChS]=
[PTS]= sabban
[Thai]=
[Kambodian]=
57.
57 [BJTS] = asecakattāyā + 4. Asecanakattāya - machasaṃ
[ChS]= Asecanakattāya
[PTS] = āsecanakattāya + 4. [Ph]. see Th. 2, 59, Sutavibh. p. 271, and Mahāvastu, p. 528.
[Thai] = Asecanakattāya
[Kambodian] =
58.
58[BJTS]= Bījaṃ hi
[ChS]=
[PTS]= Bījaṃ
[Thai]=
[Kambodian]=
59.
59[BJTS]= bhaddikā
[ChS]=
[PTS]= bhaddikā ti.
[Thai]=
[Kambodian]=
60.
60[BJTS]= sabbaṃ
[ChS]=
[PTS]= sabban
[Thai]=
[Kambodian]=
61.
61[BJTS]= Bījaṃ hi
[ChS]=
[PTS]= Bījaṃ
[Thai]=
[Kambodian]=
62.
62[BJTS]= bhaddikā
[ChS]=
[PTS]= bhaddikā ti.
[Thai]=
[Kambodian]=
63.
63[BJTS]= sabbaṃ
[ChS]=
[PTS]= sabban
[Thai]=
[Kambodian]=
64.
64[BJTS]= Bījaṃ hi
[ChS]=
[PTS]= Bījaṃ
[Thai]=
[Kambodian]=
65.
65[BJTS]= bhaddikā
[ChS]=
[PTS]= bhaddikā ti.
[Thai]=
[Kambodian]=
66.
66[BJTS]= sabbaṃ
[ChS]=
[PTS]= sabban
[Thai]=
[Kambodian]=
67.
67[BJTS]= Bījaṃ hi
[ChS]=
[PTS]= Bījaṃ
[Thai]=
[Kambodian]=
68.
68[BJTS]= bhaddikā
[ChS]=
[PTS]= bhaddikā ti.
[Thai]=
[Kambodian]=
69.
69[BJTS]= sabbaṃ
[ChS]=
[PTS]= sabban
[Thai]=
[Kambodian]=
70.
70[BJTS]= Bījaṃ hi
[ChS]=
[PTS]= Bījaṃ
[Thai]=
[Kambodian]=
71.
71[BJTS]= bhaddikā
[ChS]=
[PTS]= bhaddikā ti.
[Thai]=
[Kambodian]=
72.
72[BJTS]= sabbaṃ
[ChS]=
[PTS]= sabban
[Thai]=
[Kambodian]=
73.
73[BJTS]= Bījaṃ hi
[ChS]=
[PTS]= Bījaṃ
[Thai]=
[Kambodian]=
74.
74[BJTS]= bhaddikā
[ChS]=
[PTS]= bhaddikā ti.
[Thai]=
[Kambodian]=
75.
75[BJTS]= sabbaṃ
[ChS]=
[PTS]= sabban
[Thai]=
[Kambodian]=
76.
76[BJTS]= Bījaṃ hi
[ChS]=
[PTS]= Bījaṃ
[Thai]=
[Kambodian]=
77.
77[BJTS]=
[ChS]=
[PTS]= bhaddikāti + 5. Ph. and Com. Vaggo Dutiyo. Bb Vaggo.
[Thai]=
[Kambodian]=
78.
78[BJTS]= Vaggo dutiyo
[ChS]=
[PTS]= Bīja vaggo.
[Thai]=
[Kambodian]=
79.
79[BJTS]=
[ChS]=
[PTS]=bahujanāhitāya +1. Ph. bahujana-ahitāya, ect.
[Thai]=
[Kambodian]=
80.
80[BJTS]= devamanussānaṃ
[ChS]=
[PTS]= devamanussānanti
[Thai]=
[Kambodian]=
81.
81[BJTS]= devamanussānaṃ
[ChS]=
[PTS]= devamanussānanti
[Thai]=
[Kambodian]=
82.
82[BJTS]= yaṃ
[ChS]=
[PTS]= yaṃ not in PTS
[Thai]=
[Kambodian]=
83.
83 [BJTS] =vajjānīti + 1. Mahāsāvajjānīti - machasaṃ
[ChS]= sāvajjānīti + vajjānīti (Sī, Syā, Kaṃ)
[PTS] = mahāsāvajjānīti
[Thai] =
[Kambodian] =
84.
84[BJTS]=
[ChS]=
[PTS]=nadi-mukhe + 2. T. Bb. mukham.
[Thai]=
[Kambodian]=
85.
85 [BJTS] =khipaṃ +2. Khippaṃ uḍḍeyya - machasaṃ
[ChS]= khippaṃ + khipaṃ (Sī, Syā, Kaṃ, ī)
[PTS] =khipaṃ + 3. Ph. khippam, but khipam = kuminam ; Tr. visaṃ.
[Thai] =
[Kambodian] =
86.
86 [BJTS] =oḍḍeyya
[ChS]= uḍḍeya +oḍḍeya (Sī), ujjheya (Ka)
[PTS] =uḍḍeyya + 4. Ba., Tr. oḍḍeya ; Ph. uccheyya.
[Thai] =
[Kambodian] =
87.
87[BJTS]=
[ChS]=
[PTS]=anayāya + 5. Tr. anatthāya.
[Thai]=
[Kambodian]=
88.
88[BJTS]=
[ChS]=
[PTS]=manussa-khipaṃ + 6. Ph. omits manussa.
[Thai]=
[Kambodian]=
89.
89 [BJTS] = samādapeti
[ChS]= samādapeti + samādāpeti (?)
[PTS] =
[Thai] =
[Kambodian] =
90.
90[BJTS]= dhammassa
[ChS]=
[PTS]= dhammassā ti.
[Thai]=
[Kambodian]=
91.
91[BJTS]=
[ChS]=
[PTS]=paṭipajjati + 1. Ph. paṭippajjati
[Thai]=
[Kambodian]=
92.
92[BJTS]= dhammassa
[ChS]=
[PTS]= dhammassā ti.
[Thai]=
[Kambodian]=
93.
93[BJTS]= dhammassa
[ChS]=
[PTS]= dhammassā ti.
[Thai]=
[Kambodian]=
94.
94[BJTS]= dhammassa
[ChS]=
[PTS]= dhammassā ti.
[Thai]=
[Kambodian]=
95.
95[BJTS]=
[ChS]=
[PTS]=vaṇṇemi + 2. Ph. vaṇṇemi
[Thai]=
[Kambodian]=
96.
96[BJTS]= Vaggo tatiyo
[ChS]=
[PTS]= Vaggo tatiyo not in PTS
[Thai]=
[Kambodian]=
97.
97[BJTS]= Jambudīpapeyyālo
[ChS]=
[PTS]= Jambudīpapeyyālo not in PTS.
[Thai]=
[Kambodian]=
98.
98[BJTS]=
[ChS]=
[PTS]=ukkūla-vikūlaṃ + 1. Ph. ukkulam vikulam (See p. 37).
[Thai]=
[Kambodian]=
99.
99 [BJTS] = khāṇukaṇṭakādhānaṃ + 1. Khāṇukaṇṭhakaṭṭhānaṃ - machasaṃ. Khāṇukaṇṭhakadhānaṃ - aṭṭhakathā.
[ChS]= khāṇukaṇṭakaṭṭānaṃ + 1. khāṇkaṇḍakadhānaṃ (Sī, I)
[PTS] = khāṇukaṇṭakādhānaṃ + 2 Ph. kaṇḍakaṭhānam.
[Thai] =
[Kambodian] =
100.
100 [BJTS] = milakkhesu
[ChS]= milakkhesu + 2. milakkhūsu (Ka)
[PTS] =
[Thai] =
[Kambodian] =
101.
101[BJTS]=
[ChS]=
[PTS]=eḷamūgā + 3. Ph. -muggā.
[Thai]=
[Kambodian]=
102.
102 [BJTS] =dhatāmaṃ + 1. Dhatānaṃ - machasaṃ
[ChS]= dhātānaṃ + 1. dhatānaṃ(Sī, Syā, Kaṃ, I)
[PTS] =dhatānaṃ + 1. T. dhatānaṃ.
[Thai] =
[Kambodian] =
103.
103 [BJTS] =ye atthamaṭñāya + 2. Ye na atthamaññāya na dhammamaññāya dhammānudhammaṃ na paṭipajjanti. Sīmu [PST] should be [PTS]
[ChS]=
[PTS] = bahutarā ye na atthamaṭñāya na dhammamaññāya dhammānudhammaṃ na paṭipajjanti
[Thai] =
[Kambodian] =
104.
104 [BJTS] = saṃvejanīyesu + 3. Saṃvejaniyesu - machasaṃ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
105.
105 [BJTS] = samādhiṃ +4. Labhanti cittassa samādhiṃ sīmu.
[ChS]= samādhiṃ + 2. cittassa samādhiṃ (Sī)
[PTS] =
[Thai] =
[Kambodian] =
106.
106 [BJTS] = cittassa ekaggataṃ + 5. Labhanti cittassekaggataṃ - syā machasaṃ.
[ChS]=
[PTS] = cittass’ ekaggataṃ
[Thai] =
[Kambodian] =
107.
107 [BJTS] = ekaggaṃ
[ChS]= cittasekaggataṃ + 3. cittassekaggaṃ (Sī)
[PTS] =
[Thai] =
[Kambodian] =
108.
108[BJTS]= uṭchena
[ChS]=
[PTS]=uṭchena + 2. Ph. ucchena.
[Thai]=
[Kambodian]=
109.
109[BJTS]=
[ChS]=
[PTS]=kapālābhatena + 3. Ph. kapālabhattena.
[Thai]=
[Kambodian]=
110.
110 [BJTS] =khāṇukaṇṭakādhānaṃ + 1. Khānukaṇaṭṭhāṃ - machasaṃ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
111.
111[BJTS]= paccājāyanti
[ChS]=
[PTS]= paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye paccājāyanti:
[Thai]=
[Kambodian]=
112.
112[BJTS]=
[ChS]=
[PTS]= paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye (1. Ph. pittivisaye) paccājāyanti:
[Thai]=
[Kambodian]=
113.
113[BJTS]= paccājāyanti
[ChS]=
[PTS]= paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye (1. Ph. pittivisaye) paccājāyanti:
[Thai]=
[Kambodian]=
114.
114[BJTS]= paccājāyanti
[ChS]=
[PTS]= paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye (1. Ph. pittivisaye) paccājāyanti:
[Thai]=
[Kambodian]=
115.
115[BJTS]= paccājāyanti
[ChS]=
[PTS]= paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye (1. Ph. pittivisaye) paccājāyanti:
[Thai]=
[Kambodian]=
116.
116[BJTS]= paccājāyanti
[ChS]=
[PTS]= paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye (1. Ph. pittivisaye) paccājāyanti:
[Thai]=
[Kambodian]=
117.
117[BJTS]= paccājāyanti
[ChS]=
[PTS]= paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye (1. Ph. pittivisaye) paccājāyanti:
[Thai]=
[Kambodian]=
118.
118[BJTS]= paccājāyanti
[ChS]=
[PTS]= paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye (1. Ph. pittivisaye) paccājāyanti:
[Thai]=
[Kambodian]=
119.
119[BJTS]= paccājāyanti
[ChS]=
[PTS]= paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye (1. Ph. pittivisaye) paccājāyanti:
[Thai]=
[Kambodian]=
120.
120[BJTS]= paccājāyanti
[ChS]=
[PTS]= paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye (1. Ph. pittivisaye) paccājāyanti:
[Thai]=
[Kambodian]=
121.
121[BJTS]= paccājāyanti
[ChS]=
[PTS]= paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye (1. Ph. pittivisaye) paccājāyanti:
[Thai]=
[Kambodian]=
122.
122[BJTS]= paccājāyanti
[ChS]=
[PTS]= paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye (1. Ph. pittivisaye) paccājāyanti:
[Thai]=
[Kambodian]=
123.
123[BJTS]= paccājāyanti
[ChS]=
[PTS]= paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye (1. Ph. pittivisaye) paccājāyanti:
[Thai]=
[Kambodian]=
124.
124[BJTS]= paccājāyanti
[ChS]=
[PTS]= paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye (1. Ph. pittivisaye) paccājāyanti:
[Thai]=
[Kambodian]=
125.
125[BJTS]= paccājāyanti
[ChS]=
[PTS]= paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye (1. Ph. pittivisaye) paccājāyanti:
[Thai]=
[Kambodian]=
126.
126[BJTS]= paccājāyanti
[ChS]=
[PTS]= paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye (1. Ph. pittivisaye) paccājāyanti:
[Thai]=
[Kambodian]=
127.
127[BJTS]= paccājāyanti
[ChS]=
[PTS]= paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye (1. Ph. pittivisaye) paccājāyanti:
[Thai]=
[Kambodian]=
128.
128[BJTS]= paccājāyanti
[ChS]=
[PTS]= paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye (1. Ph. pittivisaye) paccājāyanti:
[Thai]=
[Kambodian]=
129.
129[BJTS]= paccājāyanti
[ChS]=
[PTS]= paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye (1. Ph. pittivisaye) paccājāyanti:
[Thai]=
[Kambodian]=
130.
130[BJTS]= paccājāyanti
[ChS]=
[PTS]= paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye (1. Ph. pittivisaye) paccājāyanti:
[Thai]=
[Kambodian]=
131.
131[BJTS]= paccājāyanti
[ChS]=
[PTS]= paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye (1. Ph. pittivisaye) paccājāyanti:
[Thai]=
[Kambodian]=
132.
132[BJTS]= paccājāyanti
[ChS]=
[PTS]= paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye (1. Ph. pittivisaye) paccājāyanti:
[Thai]=
[Kambodian]=
133.
133[BJTS]= paccājāyanti
[ChS]=
[PTS]= paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye (1. Ph. pittivisaye) paccājāyanti:
[Thai]=
[Kambodian]=
134.
134[BJTS]= paccājāyanti
[ChS]=
[PTS]= paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye (1. Ph. pittivisaye) paccājāyanti:
[Thai]=
[Kambodian]=
135.
135[BJTS]= paccājāyanti
[ChS]=
[PTS]= paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye (1. Ph. pittivisaye) paccājāyanti:
[Thai]=
[Kambodian]=
136.
136[BJTS]= paccājāyanti
[ChS]=
[PTS]= paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye (1. Ph. pittivisaye) paccājāyanti:
[Thai]=
[Kambodian]=
137.
137[BJTS]= paccājāyanti
[ChS]=
[PTS]= paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye (1. Ph. pittivisaye) paccājāyanti:
[Thai]=
[Kambodian]=
138.
138[BJTS]= paccājāyanti
[ChS]=
[PTS]= paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye (1. Ph. pittivisaye) paccājāyanti:
[Thai]=
[Kambodian]=
139.
139[BJTS]= paccājāyanti
[ChS]=
[PTS]= paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye (1. Ph. pittivisaye) paccājāyanti:
[Thai]=
[Kambodian]=
140.
140[BJTS]= paccājāyanti
[ChS]=
[PTS]= paccājāyanti tiracchānayoniyā paccājāyanti pettivisaye (1. Ph. pittivisaye) paccājāyanti:
[Thai]=
[Kambodian]=
141.
141[BJTS]=
[ChS]=
[PTS]= Com. Jambudīpapeyyālo niṭṭhito Catuṭṭho vaggo.
[Thai]=
[Kambodian]=
142.
142[BJTS]= Vaggo catuttho
[ChS]=
[PTS]= Vaggo catuttho not in PTS
[Thai]=
[Kambodian]=
143.
143 [BJTS] = āraṭñakattaṃ + 1. Āraññikattaṃ - machasaṃ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
144.
144 [BJTS] = vinayadharattaṃ + 2. Vinayadharakattaṃ - syā. [[PTS]
[ChS] =
[PTS] =
[Thai] =
[Kambodian] =
145.
145[BJTS]=
[ChS]=
[PTS]= parivāra-sampadā + 2. Omitted by PH. : but T. reads -sampadāya.
[Thai]=
[Kambodian]=
146.
146[BJTS]=
[ChS]=
[PTS]= mahāparivāratā + 3. Ph. mahāparivārakā.
[Thai]=
[Kambodian]=
147.
147[BJTS]=
[ChS]=
[PTS]= kolaputti + 4. Com. Ph. -putti ; Tr. -putti, T. -putta.
[Thai]=
[Kambodian]=
148.
148[BJTS]=
[ChS]=
[PTS]= appābādhatā ti. + 5. T. appitā. Ph. omits appicchatā and reads appābādhākā.
[Thai]=
[Kambodian]=
149.
149[BJTS]= (Soḷasa pasādakara dhammā niṭṭhitā)
[ChS]=
[PTS]= (Soḷasa pasādakara dhammā niṭṭhitā) not in PTS.
[Thai]=
[Kambodian]=
150.
150[BJTS]= Vaggo paṭcamo
[ChS]=
[PTS]= Vaggo paṭcamo not in PTS.
[Thai]=
[Kambodian]=
151.
151 [BJTS] = accharāsaṅghātavaggo + * Jhānavaggo - [[PTS]
[ChS]=
[PTS] = Accharāsaṅghātavaggo not in PTS.
[Thai] =
[Kambodian] =
152.
152 [BJTS] = jhānaṃ + 3. Paṭhamajjhānaṃ - sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
153.
153[BJTS]=
[ChS]=
[PTS]= naṃ + 6 T.yena ; Ph. ye pana ; Tr. ye naṃ.
[Thai]=
[Kambodian]=
154.
154[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti.
[Thai]=
[Kambodian]=
155.
155 [BJTS] = jhānaṃ + 4. Dutiyajjhānaṃ - sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
156.
156[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
157.
157 [BJTS] = jhānaṃ + 5. Tatiyajjhānaṃ - sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
158.
158[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
159.
159 [BJTS] = jhānaṃ + 6. Catutthajjhānaṃ - sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
160.
160[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
161.
161[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
162.
162[BJTS]=
[ChS]=
[PTS]= karunaṃ + 8. T. karuṇā.
[Thai]=
[Kambodian]=
163.
163[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
164.
164[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
165.
165[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
166.
166[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
167.
167[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
168.
168[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
169.
169[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
170.
170 [BJTS] = viriyaṃ + 1. Vīriyaṃ - machasaṃ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
171.
171[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
172.
172[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
173.
173[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
174.
174[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
175.
175[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
176.
176[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
177.
177[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
178.
178[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
179.
179[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
180.
180 [BJTS] = viriyindriyaṃ + 2. vīriyindriyaṃ - machasaṃ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
181.
181[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
182.
182[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
183.
183[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
184.
184[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
185.
185[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
186.
186 [BJTS] = viriyabalaṃ + 1. vīriyabalaṃ - machasaṃ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
187.
187[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
188.
188[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
189.
189[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
190.
190[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
191.
191[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
192.
192[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
193.
193[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
194.
194[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
195.
195[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
196.
196[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
197.
197[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
198.
198[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
199.
199[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
200.
200[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
201.
201[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
202.
202[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
203.
203[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
204.
204[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
205.
205[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
206.
206[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
207.
207[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
208.
208[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
209.
209[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
210.
210[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
211.
211[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
212.
212[BJTS]=
[ChS]=
[PTS]= hoti + 1. See Mahāparinibbhānasutta, pp. 28-30.
[Thai]=
[Kambodian]=
213.
213[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
214.
214[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
215.
215[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
216.
216[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
217.
217[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
218.
218[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
219.
219[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
220.
220[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
221.
221[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
222.
222[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
223.
223[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
224.
224[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
225.
225[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
226.
226[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
227.
227[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
228.
228[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
229.
229[BJTS]=
[ChS]=
[PTS]= bhāveti: +1. Not in T.
[Thai]=
[Kambodian]=
230.
230[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
231.
231[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
232.
232[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
233.
233[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
234.
234[BJTS]= Accharāsaṅghātamattampi ce bhikkhave bhikkhu ālokakasiṇaṃ bhāveti. Ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuṭjati. Ko pana vādo ye naṃ bahulīkaronti
[ChS]=
[PTS]= ālokakasiṇaṃ is missing in PTS.
[Thai]=
[Kambodian]=
235.
235[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
236.
236[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
237.
237[BJTS]=
[ChS]=
[PTS]= maraṇasaṭñaṃ +2. Not in T. or Ph.
[Thai]=
[Kambodian]=
238.
238[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
239.
239[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
240.
240 [BJTS] = anabhiratasaṭñaṃ + 1. Anabhiratisaññaṃ - machasaṃ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
241.
241[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
242.
242[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
243.
243[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
244.
244[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
245.
245[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
246.
246[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
247.
247[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
248.
248[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
249.
249[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
250.
250[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
251.
251[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
252.
252[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
253.
253[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
254.
254[BJTS]= pulavakasaṭñaṃ
[ChS]=
[PTS]= puḷavakasaṭñaṃ
[Thai]=
[Kambodian]=
255.
255[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
256.
256[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
257.
257[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
258.
258[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
259.
259[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
260.
260[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
261.
261[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
262.
262[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
263.
263[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
264.
264[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
265.
265[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
266.
266[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
267.
267[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
268.
268[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
269.
269[BJTS]= saddhindriyaṃ
[ChS]=
[PTS]= saddhindriyam
[Thai]=
[Kambodian]=
270.
270[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
271.
271 [BJTS] = viriyindriyaṃ + 2. Vīriyindriyaṃ - machasaṃ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
272.
272[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
273.
273[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
274.
274[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
275.
275[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
276.
276[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
277.
277[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
278.
278[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
279.
279[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
280.
280[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
281.
281[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
282.
282[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
283.
283[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
284.
284[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
285.
285[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
286.
286[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
287.
287[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
288.
288[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
289.
289[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
290.
290[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
291.
291[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
292.
292[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
293.
293[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
294.
294[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
295.
295[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
296.
296[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
297.
297[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
298.
298[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
299.
299[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
300.
300[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
301.
301[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
302.
302[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
303.
303[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
304.
304[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
305.
305[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
306.
306[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
307.
307[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
308.
308[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
309.
309[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
310.
310[BJTS]= bahulīkaronti
[ChS]=
[PTS]= bahulīkarontīti ? + 7. Com. Solasa pasādakaradhammā niṭṭhitā.
[Thai]=
[Kambodian]=
311.
311[BJTS]= Vaggo chaṭṭho
(Accharā saṅghātavagge peyyāla mukhena niddiṭṭhaṃ hoti dvasītyādhika suttasataṃ ?)
[ChS]=
[PTS]= Vaggo chaṭṭho
(Accharā saṅghātavagge peyyāla mukhena niddiṭṭhaṃ hoti dvasītyādhika suttasataṃ ?) not in PTS
[Thai]=
[Kambodian]=
312.
312[BJTS]= Kāyagatāsativaggo
[ChS]=
[PTS]= Kāyagatāsativaggo not in PTS
[Thai]=
[Kambodian]=
313.
313[BJTS]=
[ChS]=
[PTS]= mahāsamuddo + 2. Ba. -samudde.
[Thai]=
[Kambodian]=
314.
314[BJTS]=
[ChS]=
[PTS]= phuṭo +3. T. puṭṭho ;Com. phuṭo ; Ph. phuṭo.
[Thai]=
[Kambodian]=
315.
315 [BJTS] = evameva kho + 1. Evameva-machasaṃ
[ChS]=
[PTS] = Kāyagatāsativaggo + 1. There is no division here in the MSS.
[Thai] =
[Kambodian] =
316.
316 [BJTS] = vijjābhāgiyā + 2. Vijjābhāgiyāti-machasaṃ
[ChS]=
[PTS] = vijjābhāgiyāti
[Thai] =
[Kambodian] =
317.
317[BJTS]= ]= saṃvattati
[ChS]=
[PTS]= saṃvattatīti
[Thai]=
[Kambodian]=
318.
318[BJTS]= ]= saṃvattati
[ChS]=
[PTS]= saṃvattatīti
[Thai]=
[Kambodian]=
319.
319[BJTS]= ]= saṃvattati
[ChS]=
[PTS]= saṃvattatīti
[Thai]=
[Kambodian]=
320.
320[BJTS]= ]= saṃvattati
[ChS]=
[PTS]= saṃvattatīti
[Thai]=
[Kambodian]=
321.
321[BJTS]= ]= saṃvattati
[ChS]=
[PTS]= saṃvattatīti
[Thai]=
[Kambodian]=
322.
322[BJTS]= ]= saṃvattati
[ChS]=
[PTS]= saṃvattatīti
[Thai]=
[Kambodian]=
323.
323 [BJTS] = gacchanti + + 3. Gacchantīti-machasaṃ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
324.
324[BJTS]= ca
[ChS]=
[PTS]= vā
[Thai]=
[Kambodian]=
325.
325[BJTS]= pahīyanti
[ChS]=
[PTS]= pahīyantīti
[Thai]=
[Kambodian]=
326.
326 [BJTS] = pahīyanti + 1. Pahīyantīti-machasaṃ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
327.
327[BJTS]= anupādā
[ChS]=
[PTS]= anupādā + 1. T. Reads anupādā here, but follows with anupādānā; Th., Tr. anupādāya.
[Thai]=
[Kambodian]=
328.
328 [BJTS] = saṃvattati + 2. Saṃvattantīti-machasaṃ
[ChS]=
[PTS] = saṃvattatīti
[Thai] =
[Kambodian] =
329.
329 [BJTS] = kāyagatāya + 3. Kāyagatāsatiyā-sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
330.
330 [BJTS] = hoti.+ 4. Hotīti-machasaṃ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
331.
331[BJTS]= sotāpattiphalasacchikiriyāya
[ChS]=
[PTS]= sotāpattikhalasacchikiriyāya
[Thai]=
[Kambodian]=
332.
332[BJTS]= saṃvattati
[ChS]=
[PTS]= saṃvattatīti
[Thai]=
[Kambodian]=
333.
333[BJTS]= sakadāgāmiphalasacchikiriyāya
[ChS]=
[PTS]= sakadāgāmiphalasacchipiriyāya
[Thai]=
[Kambodian]=
334.
334[BJTS]= saṃvattati
[ChS]=
[PTS]= saṃvattatīti
[Thai]=
[Kambodian]=
335.
335[BJTS]= saṃvattati
[ChS]=
[PTS]= saṃvattatīti
[Thai]=
[Kambodian]=
336.
336[BJTS]= saṃvattati
[ChS]=
[PTS]= saṃvattatīti
[Thai]=
[Kambodian]=
337.
337 [BJTS] = saṃvattati + 3. Saṃvattatīti-machasaṃ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
338.
338[BJTS]= saṃvattati
[ChS]=
[PTS]= saṃvattatīti
[Thai]=
[Kambodian]=
339.
339[BJTS]= saṃvattati
[ChS]=
[PTS]= saṃvattatīti
[Thai]=
[Kambodian]=
340.
340[BJTS]= saṃvattati
[ChS]=
[PTS]= saṃvattatīti
[Thai]=
[Kambodian]=
341.
341[BJTS]= saṃvattati
[ChS]=
[PTS]= saṃvattatīti
[Thai]=
[Kambodian]=
342.
342[BJTS]= saṃvattati
[ChS]=
[PTS]= saṃvattatīti
[Thai]=
[Kambodian]=
343.
343[BJTS]= saṃvattati
[ChS]=
[PTS]= saṃvattatīti
[Thai]=
[Kambodian]=
344.
344 [BJTS] = asāmantapaṭñatāya + 1. Asamatthapaññatāya-syā kaṃ-asamattapaññatāya, katthaci.
[ChS]=
[PTS] = asāmanta-paṭñatāya + 1.Ph. asampatta-.
[Thai] =
[Kambodian] =
345.
345[BJTS]= saṃvattati
[ChS]=
[PTS]= saṃvattatīti
[Thai]=
[Kambodian]=
346.
346[BJTS]= saṃvattati
[ChS]=
[PTS]= saṃvattatīti
[Thai]=
[Kambodian]=
347.
347[BJTS]= saṃvattati
[ChS]=
[PTS]= saṃvattatīti
[Thai]=
[Kambodian]=
348.
348[BJTS]= saṃvattati
[ChS]=
[PTS]= saṃvattatīti
[Thai]=
[Kambodian]=
349.
349[BJTS]= saṃvattati
[ChS]=
[PTS]= saṃvattatīti
[Thai]=
[Kambodian]=
350.
350 [BJTS] =hāsupaṭñatāya + Hā sa paññatāya-machasaṃ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
351.
351[BJTS]= saṃvattati
[ChS]=
[PTS]= saṃvattatīti
[Thai]=
[Kambodian]=
352.
352[BJTS]=
[ChS]=
[PTS]= javana-paṭñatāya + 2. Tr., Ph. javana- + T. java-.
[Thai]=
[Kambodian]=
353.
353[BJTS]= saṃvattati
[ChS]=
[PTS]= saṃvattatīti
[Thai]=
[Kambodian]=
354.
354[BJTS]= saṃvattati
[ChS]=
[PTS]= saṃvattatīti
[Thai]=
[Kambodian]=
355.
355[BJTS]= saṃvattati
[ChS]=
[PTS]= saṃvattatīti
[Thai]=
[Kambodian]=
356.
356[BJTS]= Kāyagatāsati) vaggo sattamo
[ChS]=
[PTS]= (Kāyagatāsati) vaggo sattamo not in PTS
[Thai]=
[Kambodian]=
357.
357[BJTS]= Amatavaggo
[ChS]=
[PTS]= Amatavaggo not in PTS
[Thai]=
[Kambodian]=
358.
358[BJTS]=
[ChS]=
[PTS]= ye + 3. T. yesaṃ.
[Thai]=
[Kambodian]=
359.
359[BJTS]= paribhuṭjanti
[ChS]=
[PTS]= paribhuṭjantīti
[Thai]=
[Kambodian]=
360.
360[BJTS]= paribhuttā
[ChS]=
[PTS]= paribhuttā ti
[Thai]=
[Kambodian]=
361.
361[BJTS]=
[ChS]=
[PTS]= parihīnā. + 4. T. aparihinaṃ.
[Thai]=
[Kambodian]=
362.
362[BJTS]= aparihīnā
[ChS]=
[PTS]= aparihīnā ti
[Thai]=
[Kambodian]=
363.
363[BJTS]= viraddhaṃ
[ChS]=
[PTS]= viruddhaṃ + 5. Tr. viraddhaṃ.
[Thai]=
[Kambodian]=
364.
364[BJTS]=
[ChS]=
[PTS]= viruddhā + 1. Tr. viraddhā.
[Thai]=
[Kambodian]=
365.
365[BJTS]= āraddhā
[ChS]=
[PTS]= āraddhā ti
[Thai]=
[Kambodian]=
366.
366[BJTS]= nappamādiṃsu
[ChS]=
[PTS]= na pamādiṃsūti
[Thai]=
[Kambodian]=
367.
367[BJTS]= apamuṭṭhā
[ChS]=
[PTS]= apamuṭṭhā ti
[Thai]=
[Kambodian]=
368.
368[BJTS]= āsevitā
[ChS]=
[PTS]= āsevitā ti
[Thai]=
[Kambodian]=
369.
369[BJTS]= bhāvitā
[ChS]=
[PTS]= bhāvitā ti
[Thai]=
[Kambodian]=
370.
370[BJTS]= bahulīkatā
[ChS]=
[PTS]= bahulīkatā ti
[Thai]=
[Kambodian]=
371.
371[BJTS]= abhiṭñātā
[ChS]=
[PTS]= abhiṭñātā ti
[Thai]=
[Kambodian]=
372.
372[BJTS]= pariṭñātā
[ChS]=
[PTS]= pariṭñātā ti
[Thai]=
[Kambodian]=

373.
[BJTS]= asacchikatā
[ChS]=
[PTS]= asacchikatā ti
[Thai]=
[Kambodian]=

374.
[BJTS]= (Amata) vaggo aṭṭhamo
[ChS]=
[PTS]= (Amata) vaggo aṭṭhamo not in PTS
[Thai]=
[Kambodian]=

375.
[BJTS] = suttasahassaṃ + 1. Vīmaṃsitabbaṃ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

376.
[BJTS]= samattaṃ
[ChS]=
[PTS]= samattaṃ + 2. Ph. has the following: -"Idam avoca Bhagavā attamanā te bhikkhū Bhagavato bhāsitaṃ abhinanduntī ti." Niṭṭhito ekanipāto.
[Thai]=
[Kambodian]=