Suttantapiṭake
Aṅguttaranikāyo
2. Dukanipāto
Paṭhamo paṇṇāsako
1. Vassūpanāyikāvaggo
Namo tassa bhagavato arahato sammāsambuddhassa
Vajjasuttaṃ

2. 1. 1. 1.
1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti bhadanteti te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:

Dvemāni bhikkhave vajjāni. Katamāni dve: diṭṭhadhammikañca vajjaṃ, samparāyikañca vajjaṃ. Katamañca bhikkhave diṭṭhadhammikaṃ vajjaṃ: idha bhikkhave ekacco passati coraṃ āgucāriṃ rājāno gahetvā vividhā kammakāraṇā kārente, kasāhipi tāḷente, vettehipi tāḷente, addhadaṇḍakehipi tāḷente, hatthampi chindante, pādampi chindante, hatthapādampi chindante, kaṇṇampi chindante, nāsampi chindante, kaṇṇanāsampi chindante, bilaṅgathālikampi kārente, saṅkhamuṇḍikampi kārente, rāhumukhampi kārente, jotimālikampi kārente, hatthapajjotikampi kārente, erakavattikampi kārente, [PTS Page 048] cīrakavāsikampi kārente, eṇeyyakampi kārente, balisamaṃsikampi kārente, kahāpaṇakampi kārente, khārāpatacchikampi kārente, palighaparivattikampi kārente, palālapiṭṭhikampi kārente, tattenapi telena osiñcante, sunakhehipi khādāpente, jīvantampi sūle uttāsente, asināpi sīsaṃ chindante. Tassa evaṃ hoti: yathārūpānaṃ kho pāpakānaṃ kammānaṃ hetu coraṃ āgucāriṃ rājāno gahetvā vividhā kammakāraṇā kārenti, kasāhipi tāḷenti, vettehipi tāḷenti, addhadaṇḍakehipi tāḷenti, hatthampi chindanti, pādampi chandanti, hatthapādampi chindanti, kaṇṇampi chindanti, nāsampi chindanti, kaṇṇanāsampi chindanti, bilaṅgathālikampi kārenti, saṅkhamuṇḍikampi kārenti, rāhumukhampi kārenti, jotimālikampi kārenti, hatthapajjotikampi kārenti, erakavattikampi kārenti, cīrakavāsikampi kārenti, eṇeyyakampi kārenti, balisamaṃsikampi kārenti, kahāpaṇakampi kārenti, khārāpatacchikampi kārenti, palighaparivattikampi kārenti, palālapiṭṭhikampi kārenti, tattenapi telena osiñcanti, sunakhehipi khādāpenti, jīvantampi sūle uttāsenti, asināpi sīsaṃ chindanti. Ahaṃ ceva kho pana evarūpaṃ pāpaṃ kammaṃ kareyyaṃ, mampi rājāno gahetvā evarūpā vividhā kammakāraṇā kāreyyuṃ: kasāhipi tāḷeyyuṃ, vettehipi tāḷeyyuṃ addhadaṇḍakehipi tāḷeyyuṃ, hatthampi chindeyyuṃ, pādampi chindeyyuṃ, hatthāpādampi chindeyyuṃ, kaṇṇampi chindeyyuṃ, nāsampi chindeyyuṃ, kaṇṇanāsampi chindeyyuṃ, bilaṅgathālikampi kāreyyuṃ, saṅkhamuṇḍikampi kāreyyuṃ, rāhumukhampi kāreyyuṃ, jotimālikampi kāreyyuṃ, hatthapajjotikampi kāreyyuṃ, erakavattikampi kāreyyuṃ, cīrakavāsikampi kāreyyuṃ, eṇeyyakampi kāreyyuṃ, balisamaṃsikampi kāreyyuṃ, kahāpaṇakampi kāreyyuṃ, khārāpatacchikampi kāreyyuṃ, palighaparivattikampi kāreyyuṃ , palālapiṭṭhikampi kāreyyuṃ, tattenapi telena osiñceyyuṃ, sunakhehipi khādāpeyyuṃ, jīvantampi sūle uttāseyyuṃ, asināpi sīsaṃ chindeyyunti. So diṭṭhadhammikassa vajjassa bhīto na paresaṃ pābhataṃ palumpanno carati. Idaṃ vuccati bhikkhave diṭṭhadhammikaṃ vajjaṃ.

Katamañca bhikkhave samparāyikaṃ vajjaṃ: idha bhikkhave ekacco itipaṭisañcikkhati: kāyaduccaritassa kho pāpako vipāko abhisamparāyaṃ, vacīduccaritassa kho pāpako vipāko abhisamparāyaṃ, manoduccaritassa kho pāpako vipāko abhisamparāyaṃ. Ahaṃ ceva kho pana kāyena duccaritaṃ careyyaṃ, vācāya duccaritaṃ careyyaṃ, manasā duccaritaṃ careyyaṃ, kiñca taṃ, yāhaṃ na kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyyanti. [PTS Page 049] so samparāyikassa vajjassa bhīto kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti, vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti, manoduccaritaṃ pahāya manosucaritaṃ bhāveti, suddhaṃ attānaṃ pariharati. Idaṃ vuccati bhikkhave samparāyikaṃ vajjaṃ. Imāni kho bhikkhave dve vajjāni. Tasmātiha bhikkhave evaṃ sikkhitabbaṃ: diṭṭhadhammikassa vajjassa bhāyissāma, samparāyikassa vajjassa bhāyissāma. Vajjabhīruno bhavissāma vajjabhayadassāvinoti. Evaṃ hi vo bhikkhave sikkhitabbaṃ. Vajjabhīruno bhikkhave vajjabhayadassāvino etaṃ pāṭikaṅkhaṃ, yaṃ parimuccissati sabbavajjehīti.

[BJT Page 098]

2. 1. 1. 2.

Padhānasuttaṃ

2. Dvemāni bhikkhave padhānāni durabhisambhavāni lokasmiṃ. Katamāni dve: yañca gihīnaṃ agāraṃ ajjhāvasataṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānuppadānatthaṃ padhānaṃ, yañca agārasmā anagāriyaṃ pabbajitānaṃ sabbūpadhipaṭinissaggatthaṃ1 padhānaṃ. Imāni kho bhikkhave dve padhānāni durabhisambhavāni lokasmiṃ. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ padhānānaṃ yadidaṃ sabbūpadhipaṭinissaggatthaṃ padhānaṃ. Tasmātiha bhikkhave evaṃ sikkhitabbaṃ: sabbūpadhipaṭinissaggatthaṃ padhānaṃ padahissāmāti. Evaṃ hi vo bhikkhave sikkhitabbanti.

2. 1. 1. 3.

Tapanīyasuttaṃ

3. Dveme bhikkhave dhammā tapanīyā. Katame dve: idha bhikkhave ekaccassa kāyaduccaritaṃ kataṃ hoti, akataṃ hoti kāyasucaritaṃ; vacīduccaritaṃ kataṃ hoti, akataṃ hoti vacīsucaritaṃ; manoduccaritaṃ kataṃ hoti, akataṃ hoti manosucaritaṃ; so kāyaduccaritaṃ me katanti tappati, akataṃ me kāyasucaritanti tappati, vacīduccaritaṃ me katanti tappati, akataṃ me vacīsucaritanti tappati; manoduccaritaṃ me katanti tappati, akataṃ me manosucaritanti tappati. Ime kho bhikkhave dve dhammā tapanīyāti.

2. 1. 1. 4.

Atapanīyasuttaṃ

4. Dveme bhikkhave dhammā atapanīyā. [PTS Page 050] katame dve: idha bhikkhave ekaccassa kāyasucaritaṃ kataṃ hoti, akataṃ hoti kāyaduccaritaṃ; vacīsucaritaṃ kataṃ hoti, akataṃ hoti vacīduccaritaṃ; manosucaritaṃ kataṃ hoti, akataṃ hoti manoduccaritaṃ; so kāyasucaritaṃ me katanti na tappati, akataṃ me kāyaduccaritanti na tappati, vacīsucaritaṃ me katanti na tappati, akataṃ me vacīduccaritanti na tappati; manosucaritaṃ me katanti na tappati, akataṃ me manoduccaritanti na tappati. Ime kho bhikkhave dve dhammā atapanīyāti. -----------

1. Sabbūpadhipaṭinissaggatthāya- aṭṭhakathā

[BJT Page 100]

2. 1. 1. 5.

Upaññātasuttaṃ

5. Dvinnāhaṃ bhikkhave dhammānaṃ upaññāsiṃ: yā ca asantuṭṭhitā kusalesu dhammesu, yā ca appaṭivānitā padhānasmiṃ. Appaṭivāni sudāhaṃ bhikkhave padahāmi: kāmaṃ taco ca nahāru ca aṭṭhi ca avasissatu sarīre, upasussatu maṃsalohitaṃ, yaṃ taṃ purisathāmena purisaviriyena purisaparakkamena pattabbaṃ, na taṃ apāpuṇitvā viriyassa santhānaṃ(1) bhavissatīti. Tassa mayhaṃ bhikkhave appamādādhigatā bodhi, appamādādhigato anuttaro yogakkhemo.

Tumhe cepi bhikkhave appaṭivānaṃ padaheyyātha: kāmaṃ taco ca nahāru ca aṭṭhi ca avasissatu sarīre, upasussatu maṃsalohitaṃ, yaṃ taṃ purisathāmena purisaviriyena purisaparakkamena pattabbaṃ, na taṃ apāpuṇitvā viriyassa santhānaṃ bhavissatīti. Tumhepi bhikkhave na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatha.

Tasmātiha bhikkhave evaṃ sikkhitabbaṃ: appaṭivānaṃ padahissāma, kāmaṃ taco ca nahāru ca aṭṭhi ca avasissatu sarīre, upasussatu maṃsalohitaṃ, yaṃ taṃ purisathāmena purisaviriyena purisaparakkamena pattabbaṃ, na taṃ apāpuṇitvā viriyassa santhānaṃ bhavissatīti. Evaṃ hi vo bhikkhave sikkhitabbanti.

2. 1. 1. 6.

Saññojanīya suttaṃ

6. Dveme bhikkhave dhammā. Katame dve. Yā ca saññojanīyesu dhammesu assādānupassitā, yā ca saññojanīyesu dhammesu nibbidānupassitā.

Saññojanīyesu bhikkhave dhammesu assādānupassī viharanto rāgaṃ nappajahati,(2) [PTS Page 051] dosaṃ nappajahati, mohaṃ nappajahati. Rāgaṃ appahāya dosaṃ appahāya mohaṃ appahāya na parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Na parimuccati dukkhasmāti vadāmi.

Saññojanīyesu bhikkhave dhammesu nibbidānupassī viharanto rāgaṃ pajahati, dosaṃ pajahati. Mohaṃ pajahati. Rāgaṃ pahāya dosaṃ pahāya mohaṃ pahāya parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmāti vadāmi. Ime kho bhikkhave dve dhammāti.

[BJT Page 102]

2. 1. 1. 7.

Kaṇha suttaṃ

7. Dveme bhikkhave dhammā kaṇhā. Katame dve. Ahirikañca anottappañca. Ime kho bhikkhave dve dhammā kaṇhāti.

2. 1. 1. 8.

Sukkasuttaṃ

8. Dveme bhikkhave dhammā sukkā. Katame dve. Hiri ca ottappañca. Ime kho bhikkhave dve dhammā sukkāti.

2. 1. 1. 9.

Cariyāsuttaṃ

9. Dveme bhikkhave sukkā dhammā lokaṃ pālenti. Katame dve: hiri ca ottappañca. Ime kho bhikkhave dve sukkā dhammā lokaṃ na pāleyyuṃ, nayidha paññāyetha mātāti vā mātucchāti vā mātulānīti vā ācariyabhariyāti vā garūnaṃ dārāti vā, sambhedaṃ loko āgamissa, yathā ajeḷakā kukkuṭasūkarā sonasigālā. Yasmā ca kho bhikkhave ime dve sukkā dhammā lokaṃ pālenti, tasmā paññāyati(3) mātāti vā mātucchāti vā mātulānīti vā ācariyabhariyāti vā garūnaṃ dārāti vāti.

2. 1. 1. 10.

Vassūpanāyikāsuttaṃ

10. Dvemā bhikkhave vassūpanāyikā. Katamā dve. Purimikā ca pacchimikā ca. Imā kho bhikkhave dve vassūpanāyikāti.

Vassūpanāyikāvaggo paṭhamo

Tassuddānaṃ:

[PTS Page 052]

vajjā padhānā dve tapanīyā

Upaññātena pañcamaṃ saññojanañca kaṇhañca

Sukkaṃ cariyā vassūpanāyikena vaggo(4)

1.
[BJTS] = santhānaṃ + 1. Saṇṭhānaṃ-syā. Machasaṃ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

2.
[BJTS] = nappajahati + 2. Na pajahati-machasaṃ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

3.
[BJTS] = paññāyati + 1. Paññāyanti-sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

4.
[BJTS] = vaggo + 2. Syāma potthake na dissate.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =