[BJT Page 104.]

Suttantapiṭake
Aṅguttaranikāyo
2. Dukanipāto
Paṭhamo paṇṇāsako
Namo tassa bhagavato arahato sammāsambuddhassa
2. Adhikaraṇavaggo

2. 1. 2. 1.
(Sāvatthinidānaṃ) Dvemāni bhikkhave balāni. Katamāni dve: paṭisaṅkhānabalañca, bhāvanābalañca. Katamañca bhikkhave paṭisaṅkhānabalaṃ. Idha bhikkhave ekacco iti paṭisañcikkhati: kāyaduccaritassa kho pāpako vipāko diṭṭhe ceva(1) dhamme abhisamparāyañca, vacīduccaritassa pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañca, manoduccaritassa pāpako vipāko diṭṭhe ceva(2) dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti. Vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti, manoduccaritaṃ pahāya manosucaritaṃ bhāveti. Suddhaṃ attānaṃ pariharati. Idaṃ vuccati bhikkhave paṭisaṅkhānabalaṃ. Katamañca bhikkhave bhāvanābalaṃ tatra bhikkhave yamidaṃ(3) bhāvanābalaṃ. Sekhametaṃ(4) balaṃ. Sekhaṃ hi so bhikkhave balaṃ āgamma rāgaṃ pajahati, dosaṃ pajahati, mohaṃ pajahati, rāgaṃ pahāya dosaṃ pahāya mohaṃ pahāya yaṃ akusalaṃ, taṃ na karoti.(5) Yaṃ pāpaṃ. Taṃ na sevati. Idaṃ vuccati bhikkhave bhāvanābalaṃ. Imāni kho bhikkhave dve balānīti.

2. 1. 2. 2
Dvemāni bhikkhave balāni. Katamāni dve. Paṭisaṅkhānabalañca, bhāvanābalañca. Katamañca bhikkhave paṭisaṅkhānabalaṃ: idha bhikkhave ekacco iti paṭisañcikkhati: kāyaduccaritassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañca, vacīduccaritassa pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañca, manoduccaritassa pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti. Vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti, manoduccaritaṃ pahāya manosucaritaṃ bhāveti. Suddhaṃ attānaṃ pariharati. Idaṃ vuccati bhikkhave paṭisaṅkhānabalaṃ. Katamañca bhikkhave bhāvanābalaṃ: idha bhikkhave [PTS Page 053] bhikkhu satisambojjhaṅgaṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmiṃ. Viriyasambojjhaṅgaṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmiṃ. Pītisambojjhaṅgaṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmiṃ. Passaddhisambojjhaṅgaṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmiṃ. Samādhisambojjhaṅgaṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmiṃ. Idaṃ vuccati bhikkhave bhāvanābalaṃ imāni kho bhikkhave dve balānīti.

[BJT Page 106.]

2. 1. 2. 3.
Dvemāni bhikkhave balāni. Katamāni dve, paṭisaṅkhānabalañca, bhāvanābalañca. Katamañca bhikkhave paṭisaṅkhānabalaṃ: idha bhikkhave ekacco iti paṭisañcikkhati: kāyaduccaritassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañca, vacīduccaritassa pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañca, manoduccaritassa pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti. Vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti, manoduccaritaṃ pahāya manosucaritaṃ bhāveti. Suddhaṃ attānaṃ pariharati. Idaṃ vuccati bhikkhave paṭisaṅkhānabalaṃ. Katamañca bhikkhave bhāvanābalaṃ: idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ(6) upasampajja viharati. Vitakkavicārānaṃ vupasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti, tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Idaṃ vuccati bhikkhave bhāvanābalaṃ. Imāni kho bhikkhave dve balānīti.

2. 1. 2. 4.
14. Dvemā bhikkhave tathāgatassa dhammadesanā. Katamā dve: saṅkhittena ca, vitthārena ca. Imā kho bhikkhave deva tathāgatassa dhammadesanāti.

2. 1. 2. 5.
15. Yasmiṃ bhikkhave adhikaraṇe āpanno(7) ca bhikkhu codako ca bhikkhu na sādhukaṃ attanāva attānaṃ paccavekkhati(8), tasmetaṃ bhikkhave adhikaraṇe pāṭikaṅkhaṃ, [PTS Page 054] dīghattāya kharattāya vāḷattāya saṃvattissati, bhikkhū ca na phāsukaṃ(9) viharissantīti.(10) Yasmiṃ ca kho bhikkhave adhikaraṇe āpanno ca bhikkhu codako ca bhikkhu sādhukaṃ attanāva attānaṃ paccavekkhati,(11) tasmetaṃ bhikkhave adhikaraṇe pāṭikaṅkhaṃ, na dīghattāya kharattāya vāḷattāya saṃvattissati, bhikkhū ca phāsukaṃ(12) viharissantīti:

[BJT Page 108.]

Kathañca bhikkhave āpanno bhikkhu sādhukaṃ attanāva attānaṃ paccavekkhati: idha bhikkhave āpanno bhikkhu iti paṭisañcikkhati, ahaṃ kho akusalaṃ āpanno kañcideva desaṃ kāyena. Taṃ maṃ(13) so bhikkhu addasa akusalaṃ āpajjamānaṃ kañcideva desaṃ kāyena. No ce ahaṃ akusalaṃ āpajjeyyaṃ kañcideva desaṃ kāyena, na maṃ so bhikkhu passeyya akusalaṃ āpajjamānaṃ kañcideva desaṃ kāyena. Yasmā ca kho ahaṃ akusalaṃ āpanno kañcideva desaṃ kāyena, tasmā maṃ so bhikkhu addasa akusalaṃ āpajjamānaṃ kañcideva desaṃ kāyena. Disvā ca pana maṃ so bhikkhu akusalaṃ āpajjamānaṃ kañcideva desaṃ kāyena anattamano ahosi. Anattamano samāno anattamanavacanaṃ maṃ so bhikkhu avaca. Anattamanavacanāhaṃ tena bhikkhunā vutto samāno anattamano ahosiṃ. Anattamano samāno paresaṃ ārocesiṃ. Iti mameva tattha accayo accagamā suṅkadāyakaṃva bhaṇḍasminti. Evaṃ kho bhikkhave āpanno bhikkhu sādhukaṃ attanāva attānaṃ paccavekkhati.

Katañca bhikkhave codako bhikkhu sādhukaṃ attanāva attānaṃ paccavekkhati: idha bhikkhave codako bhikkhu iti paṭisañcikkhati, ayaṃ kho bhikkhu akusalaṃ āpanno kañcideva desaṃ kāyena. Tāhaṃ(14) imaṃ bhikkhuṃ addasaṃ akusalaṃ āpajjamānaṃ kañcideva desaṃ kāyena. No ce ayaṃ bhikkhu akusalaṃ āpajjeyya kañcideva desaṃ kāyena, nāhaṃ imaṃ bhikkhuṃ passeyyaṃ akusalaṃ āpajjamānaṃ kañcideva [PTS Page 055] desaṃ kāyena. Yasmā ca kho ayaṃ bhikkhu akusalaṃ āpanno kañcideva desaṃ kāyena, tasmā ahaṃ imaṃ bhikkhuṃ addasaṃ akusalaṃ āpajjamānaṃ kañcideva desaṃ kāyena. Disvā ca panāhaṃ imaṃ bhikkhuṃ akusalaṃ āpajjamānaṃ kañcideva desaṃ kāyena anattamano ahosiṃ. Anattamano samāno anattamanavacanāhaṃ imaṃ bhikkhuṃ avacaṃ. Anattamanavacanāyaṃ bhikkhu mayā vutto samāno anattamano ahosi. Anattamano samāno paresaṃ ārocesi. Iti mameva tattha accayo accagamā suṅkadāyakaṃva(15) bhaṇḍasminti. Evaṃ kho bhikkhave codako bhikkhu sādhukaṃ attanāva attānaṃ paccavekkhati.

Yasmiṃ bhikkhave adhikaraṇe āpanno ca bhikkhu codako ca bhikkhu na sādhukaṃ attanāva attānaṃ paccavekkhati, tasmetaṃ bhikkhave adhikaraṇe pāṭikaṅkhaṃ, dīghattāya kharattāya vāḷattāya saṃvattissati, bhikkhū ca na phāsukaṃ viharissantīti. Yasmiṃ kho bhikkhave adhikaraṇe āpanno ca bhikkhu codako ca bhikkhu sādhukaṃ attanāva attānaṃ paccavekkhati, tasmetaṃ bhikkhave adhikaraṇe pāṭikaṅkhaṃ, na dīghattāya kharattāya vāḷattāya saṃvattissati, bhikkhū va phāsukaṃ viharissantīti.

[BJT Page 110.]

2. 1. 2. 6.
16. Atha kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so brāhmaṇo bhagavantaṃ etadavoca: ko nu kho bho gotama hetu, ko paccayo, yena midhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantīti ?

(Bhagavā:)

Adhammacariyā(16) visamacariyā hetu kho brāhmaṇa evamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantīti.

(Brāhmaṇo:)

Ko pana bho gotama hetu, ko paccayā yenamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti ?

(Bhagavā:)

Dhammacariyā samacariyā hetu kho brāhmaṇa [PTS Page 056] evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.

(Brāhmaṇo:)

Abhikkantaṃ bho gotama abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, ’cakkhumanto rūpāni dakkhinti’ti,(17) evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

2. 1. 2. 7.
17. Atha kho jāṇussoṇī brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so jāṇussoṇī brāhmaṇo bhagavantaṃ etadavoca: ko nu kho bho gotama hetu, ko paccayo, yena midhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantīti ?

(Bhagavā:)

Katattā ca brāhmaṇa akatattā ca evamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantīti.

(Brāhmaṇo:)

Ko pana bho gotama hetu, ko paccayo, yena midhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.

[BJT Page 112]

(Bhagavā:)

Katattā ca brāhmaṇa akatattā ca evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.

(Brāhmaṇo:)

Na kho ahaṃ imassa bhoto gotamassa saṃkhittena bhāsitassa vitthārena atthaṃ(18) avibhattassa vitthārena atthaṃ ājānāmi. Sādhu me bhavaṃ gotamo tathā dhammaṃ desetu, yathā ahaṃ imassa bhoto gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājāneyyanti.

Tena hi brāhmaṇa suṇāhi, sādhukaṃ manasi karohi, bhāsissāmīti. [PTS Page 057] evambhoti kho jāṇussoṇī brāhmaṇo bhagavato paccassosi: bhagavā etadavoca:

Idha brāhmaṇa ekaccassa kāyaduccaritaṃ kataṃ hoti, akataṃ hoti kāyasucaritaṃ. Vacīduccaritaṃ kataṃ hoti, akataṃ hoti vacīsucaritaṃ. Manoduccaritaṃ kataṃ hoti, akataṃ hoti manosucaritaṃ. Evaṃ kho brāhmaṇa katattā ca akatattā ca evamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.

Idha pana brāhmaṇa ekaccassa kāyasucaritaṃ kataṃ hoti, akataṃ hoti kāyaduccaritaṃ. Vacīsucaritaṃ kataṃ hoti, akataṃ hoti vacīduccaritaṃ. Manosucaritaṃ kataṃ hoti, akataṃ hoti manoduccaritaṃ. Evaṃ kho brāhmaṇa katattā ca akatattā ca evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.

(Brāhmaṇo:)

Abhikkantaṃ bho gotama abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya’ andhakāre vā telapajjotaṃ dhāreyya, ’cakkhumanto rūpāni dakkhinti’ti,(19) evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṃghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

2. 1. 2. 8.
18. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca:

Ekaṃsenāhaṃ ānanda akaraṇīyaṃ vadāmi kāyaduccaritaṃ vacīduccaritaṃ manoduccaritanti.

[BJT Page 114]

(Ānando:)

Yamidaṃ bhante bhagavato ekaṃsena akaraṇīyaṃ akkhātaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ. Tasmiṃ akaraṇīye kayiramāne ko ādīnavo pāṭikaṅkhoti.

(Bhagavā:)

Yamidaṃ ānanda mayā ekaṃsena akaraṇīyaṃ akkhātaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ. Tasmiṃ akaraṇīye kayiramāne ayaṃ ādīnavo pāṭikaṅkho:

Attāpi attānaṃ upavadati, anuvicca viññū garahanti, pāpako kittisaddo abbhuggacchati, sammūḷho kālaṃ karoti, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

Yamidaṃ ānanda mayā ekaṃsena akaraṇīyaṃ akkhātaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ. Tasmiṃ akaraṇīye kayiramāne ayaṃ ādīnavo pāṭikaṅkho:

Ekaṃ senāhaṃ ānanda [PTS Page 058] karaṇīyaṃ vadāmi kāyasucaritaṃ vacīsucaritaṃ manosucaritanti.

(Ānando:)

Yamidaṃ bhante bhagavatā ekaṃsena karaṇīyaṃ akkhātaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ. Tasmiṃ karaṇīye kayiramāne ko ānisaṃso pāṭikaṅkhoti. ?

(Bhagavā:)

Yamidaṃ ānanda mayā ekaṃsena karaṇīyaṃ akkhātaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ. Tasmiṃ karaṇīye kayiramāne ayaṃ ānisaṃso pāṭikaṅkho:

Attāpi attānaṃ na upavadati, anuvicca viññū pasaṃsanti, kalyāṇo kittisaddo abbhuggacchati, asammūḷho kālaṃ karoti, kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati.

Yamidaṃ ānanda mayā ekaṃsena karaṇīyaṃ akkhātaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ. Tasmiṃ karaṇīye kayiramāne ayaṃ ānisaṃso pāṭikaṅkhoti.

2. 1. 2. 9.
19. Akusalaṃ bhikkhave pajahatha. Sakkā bhikkhave akusalaṃ pajahituṃ. No ce taṃ(20) bhikkhave sakkā abhavissa akusalaṃ pajahituṃ, nāhaṃ evaṃ vadeyyaṃ "akusalaṃ bhikkhave pajahathā"ti. Yasmā ca kho bhikkhave sakkā akusalaṃ pajahituṃ, tasmāhaṃ evaṃ vadāmi "akusalaṃ bhikkhave pajahathā"ti. Akusalaṃ ca hidaṃ bhikkhave pahīnaṃ ahitāya dukkhāya saṃvatteyya, nāhaṃ evaṃ vadeyyaṃ "akusalaṃ bhikkhave pajahathā"ti. Yasmā ca kho bhikkhave akusalaṃ pahīnaṃ hitāya sukhāya saṃvattati, tasmāhaṃ evaṃ vadāmi "akusalaṃ bhikkhave pajahathā"ti.

[BJT Page 116]

Kusalaṃ bhikkhave bhāvetha. Sakkā bhikkhave kusalaṃ bhāvetuṃ. No ce taṃ(21) bhikkhave sakkā abhavissa kusalaṃ bhāvetuṃ, nāhaṃ evaṃ vadeyyaṃ "kusalaṃ bhikkhave bhāvethā"ti. Yasmā ca kho bhikkhave sakkā kusalaṃ bhāvetuṃ, tasmāhaṃ evaṃ vadāmi "kusalaṃ bhikkhave bhāvethā"ti. Kusalaṃ ca hidaṃ bhikkhave bhāvitaṃ ahitāya dukkhāya saṃvatteyya, nāhaṃ evaṃ vadeyyaṃ "kusalaṃ bhikkhave bhāvethā"ti. Yasmā ca kho bhikkhave kusalaṃ bhāvitaṃ hitāya sukhāya saṃvattati, tasmāhaṃ evaṃ vadāmi "kusalaṃ bhikkhave bhāvethā"ti.

2. 1. 2. 10.
20. Dve me bhikkhave dhammā saddhammassa sammosāya antaradhānāya saṃvantanti. Katame dve ? Dunnikkhittañca padabyañjanaṃ, attho ca dunnīto. [PTS Page 059] dunnikkhittassa bhikkhave padabyañjanassa atthopi dunnayo hoti. Ime kho bhikkhave dve dhammā saddhammassa sammosāya antaradhānāya saṃvattantīti.

Dve me bhikkhave dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvantanti. Katame dve ? Sunikkhittañca padabyañjanaṃ, attho ca sunīto. Sunikkhittassa bhikkhave padabyañjanassa atthopi sunayo hoti. Ime kho bhikkhave dve dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattantīti.

Adhikaraṇavaggo dutiyo

1.
[BJTS] = diṭṭhe ceva dhamme + 1.

2.
[BJTS] = diṭṭhe ceva dhamme + 1. 1. Diṭṭheva dhamme-sīmu [PTS]

3.
[BJTS] = yamidaṃ + 2. Yadidaṃ-sīmu.

4.
[BJTS] = sekhametaṃ + 3. Sekhāna metaṃ balaṃ-machasaṃ. Sekhassetaṃci balaṃ-katthaci.

5.
[BJTS] = karoti + 4. Na taṃ karoti-machasaṃ

6.
[BJTS] = paṭhamaṃ jhānaṃ + 1. 1. Paṭhamajjhānaṃ-sīmu.

7.
[BJTS] = āpanno + 2. Āpattāpanno - katthaci.

8.
[BJTS] = paccavekkhati + 3. Paccavekkhanti-sīmu.

[BJTS] = phāsukaṃ + 4. Phāsu-katthaci

9.
[BJTS] = phāsukaṃ + 4. Phāsu-katthaci

10.
[BJTS] = viharissantīti + 5. Viharissanti-sīmu

11.
[BJTS] = paccavekkhati + 3. Paccavekkhanti-sīmu.

12.
[BJTS] = Phāsukaṃ + 4. Phāsu-katthaci

13.
[BJTS] = taṃ maṃ + 1. Maṃ so bhikkhu-machasaṃ. Tasmā maṃ so bhikkhu-syā. Sī. 1.

14.
[BJTS] = tāhaṃ + 2. Ahaṃ imaṃ bhikkhuṃ-machasaṃ. Syā.

15.
[BJTS] = suṅkadāyakaṃva + 3. Suṅkhadāyikaṃva-syā.

16.
[BJTS] = adhammacariyā + 1. Adhammacariya visamacariyā hetu-syā

17.
[BJTS] = dakkhinti + 2. Dakkhantīti-syā. Machasaṃ

18.
[BJTS] = atthaṃ + 1. Vitthārena atthaṃ avibhattassa-syāmapotthake ayaṃ na dissati.

19.
[BJTS] = dakkhinti + 2.dakkhantīti - siya. machasaṃ

20.
[BJTS] = No ce taṃ + 1. Nocedaṃ-machasaṃ

21.
[BJTS] = No ce taṃ + 1. Nocedaṃ-machasaṃ