Suttantapiṭake
Aṅguttaranikāyo
2. Dukanipāto
Paṭhamo paṇṇāsako
Namo tassa bhagavato arahato sammāsambuddhassa
3. Bālavaggo

2. 1. 3. 1.
(Sāvatthinidānaṃ:)
21. Dveme bhikkhave bālā. Katame dve ? Yo ca accayaṃ accayato na passati, yo ca accayaṃ desentassa yathādhammaṃ na patigaṇhāti.(1) Ime kho bhikkhave dve bālāti.

Dveme bhikkhave paṇḍitā. Katame dve ? Yo ca accayaṃ accayato passati, yo ca accayaṃ desentassa yathādhammaṃ patigaṇhāti.(2) Ime kho bhikkhave dve paṇḍitāti.

2. 1. 3. 2.
22. Dveme bhikkhave tathāgataṃ abbhācikkhanti. Katame dve ? Duṭṭho vā dosantaro, saddho vā duggahitena. Ime kho bhikkhave dve tathāgataṃ abbhācikkhantīti.

[BJT Page 118]

2. 1. 3. 3.
23. Dveme bhikkhave tathāgataṃ abbhācikkhanti. Katame dve ? Yo ca abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti, yo ca bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti. Ime kho bhikkhave dve tathāgataṃ abbhācikkhantīti.

Dveme bhikkhave tathāgataṃ nābbhācikkhanti. Katame dve ? [PTS Page 060] yo ca abhāsitaṃ alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti, yo ca bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti. Ime kho bhikkhave dve tathāgataṃ nābbhācikkhantīti.

2. 1. 3. 4.
24. Dveme bhikkhave tathāgataṃ abbhācikkhanti. Katame dve ? Yo ca neyyatthaṃ suttantaṃ nītattho suttantoti dīpeti, yo ca nītatthaṃ suttantaṃ neyyattho suttantoti. Dīpeti. Ime kho bhikkhave dve tathāgataṃ abbhācikkhantīti.

2. 1. 3. 5.
Dveme bhikkhave tathāgataṃ nābbhācikkhanti. Katame dve ? Yo ca neyyatthaṃ suttantaṃ neyyattho suttantoti dīpeti, yo ca nītatthaṃ suttantaṃ nītattho suttantoti dīpeti. Ime kho bhikkhave dve tathāgataṃ nābbhācikkhantīti.

2. 1. 3. 6.
26. Paṭicchannakammantassa bhikkhave dvinnaṃ gatīnaṃ aññatarā gati pāṭikaṅkhā: nirayo vā tiracchānayoni vāti.

Appaṭicchannakammantassa bhikkhave dvinnaṃ gatīnaṃ aññatarā gati pāṭikaṅkhā: devā vā manussā vāti.

2. 1. 3. 7.
27. Micchādiṭṭhikassa bhikkhave dvinnaṃ gatīnaṃ aññatarā gati pāṭikaṅkhā: nirayo vā tiracchānayoni vāti.

[BJT Page 120]

2. 1. 3. 8.
28. Sammādiṭṭhikassa bhikkhave dvinnaṃ gatīnaṃ aññatarā gati pāṭikaṅkhā. Devā vā manussā vāti.

2. 1. 3. 9.
29. Dussīlassa bhikkhave dve paṭiggāhā: nirayo vā tiracchānayoni vāti.(3)

Sīlavato bhikkhave dve paṭiggāhā: devā vā manussā vāti.

2. 1. 3. 10.
30. Dvāhaṃ bhikkhave atthavase sampassamāno araññe vanapatthāni(4) pantāni senāsanāni paṭisevāmi. Katame dve? Attano ca diṭṭhadhamma sukhavihāraṃ sampassamāno, [PTS Page 061] pacchimañca janataṃ anukampamāno. Ime kho ahaṃ bhikkhave dve atthavase sampassamāno araññe vanapatthāni pantāni senāsanāni paṭisevāmīti.

2. 1. 3. 11.
31. Dveme bhikkhave dhammā vijjābhāgiyā. Katame dve ? Samatho ca vipassanā ca. Samatho bhikkhave bhāvito kamatthamanubhoti ? Cittaṃ bhāvīyati. Cittaṃ bhāvitaṃ kamatthamanubhoti?(5) Yo rāgo, so pahīyati. Vipassanā bhikkhave bhāvito kamatthamanubhoti? Paññā bhāvīyati. Paññā bhāvitā kamatthamanubhoti? Yā avijjā, sā pahīyati, rāgupakkiliṭṭhaṃ vā bhikkhave cittaṃ na vimuccati. Avijjupakkiliṭṭhā vā paññā na bhāvīyati. Iti kho bhikkhave rāgavirāgā cetovimutti, avijjāvirāgā paññāvimuttīti.

Bālavaggo tatiyo

1.
[BJTS] = patigaṇhāti + 1. Nappaṭiggaṇhāti-machasaṃ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =[Kambodian] =

2.
[BJTS] = patigaṇhāti + 2. Paṭiggaṇhāti-machasaṃ. Paṭigaṇhāti-sī1
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

3.
[BJTS] = vāti + 1.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

4.
[BJTS] = vanapatthāni + 1. Araññavanapatthāni-machasaṃ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

5.
[BJTS] = kamatthamanubhoti? + 2. Kimatthamanubhoti-syā. Katamatthamanubhoti-katthaci
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =