Suttantapiṭake
Aṅguttaranikāyo
2. Dukanipāto
Paṭhamo paṇṇāsako
Namo tassa bhagavato arahato sammāsambuddhassa
4. Samacittavaggo

2. 1. 4. 1.
(Sāvatthinidānaṃ:)
32. Asappurisabhūmiñca vo bhikkhave desissāmi(1) sappurisabhūmiñca. Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmīti. Evambhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca.

Katamā ca bhikkhave asappurisabhūmi ? Asappuriso bhikkhave akataññū hoti akatavedī. Asabbhihetaṃ bhikkhave upaññātaṃ yadidaṃ akataññutā akataveditā. Kevalā esā bhikkhave asappurisabhūmi yadidaṃ akataññutā akataveditā.

[BJT Page 122]

Katamā ca bhikkhave sappurisabhūmi ? Sappuriso ca kho bhikkhave kataññū hoti katavedī. Sabbhihetaṃ bhikkhave upaññātaṃ yadidaṃ kataññutā kataveditā. Kevalā esā bhikkhave sappurisabhūmi yadidaṃ kataññutā kataveditāti.

2. 1. 4. 2.
33. Dvinnāhaṃ bhikkhave na suppatikāraṃ vadāmi,(2) mātucca pitucca.(3) Ekena bhikkhave aṃsena mātaraṃ parihareyya. [PTS Page 062] ekena aṃsena pitaraṃ parihareyya vassasatāyuko vassasatajīvī. So ca nesaṃ ucchādanaparimaddana nahāpanasambāhanena, tepi tattheva muttakarīsaṃ cajeyyuṃ, natveva bhikkhave mātāpitunnaṃ kataṃ vā hoti, patikataṃ(4) vā.

Imissā ca bhikkhave mahāpaṭhaviyā pahūtasattaratanāya(5) mātāpitaro issarādhipacce rajje patiṭṭhāpeyya, natveva bhikkhave mātāpitunnaṃ kataṃ vā hoti, patikataṃ(6) vā. Taṃ kissa hetu: bahukārā bhikkhave mātāpitaro puttānaṃ āpādakā posakā, imassa lokassa dassetāro.

Yo ca kho bhikkhave mātāpitaro assaddhe saddhāsampadāya samādapeti, niveseti, patiṭṭhāpeti, dussīle sīlasampadāya samādapeti. Niveseti, patiṭṭhāpeti, maccharī cāgasampadāya samādapeti, niveseti, patiṭṭhāpeti, duppaññe paññāsampadāya samādapeti, niveseti. Patiṭṭhāpeti, ettāvatā kho bhikkhave mātāpitunnaṃ katañca hoti patikatañca atikatañcāti.(7)

2. 1. 4. 3.
34. Atha kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so brāhmaṇo bhagavantaṃ etadavoca: kiṃvādī bhavaṃ gotamo kimakkhāyīti ?

(Bhagavā:)
Kiriyavādī cāhaṃ brāhmaṇa akiriyavādī cāti.

(Brāhmaṇo:)
Yathākathaṃ pana bhavaṃ gotamo kiriyavādī ca akiriyavādī cāti ?

(Bhagavā:)
Akiriyaṃ kho ahaṃ brāhmaṇa vadāmi kāyaduccaritassa vacīduccaritassa manoduccaritassa, anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ akiriyaṃ vadāmi. Kiriyañca kho ahaṃ brāhmaṇa vadāmi kāyasucaritassa vacīsucaritassa manosucaritassa, anekavihitānaṃ kusalānaṃ dhammānaṃ kiriyaṃ vadāmi. Evaṃ kho ahaṃ brāhmaṇa kiriyavādī ca akiriyavādī cāti.

[BJT Page 124.]

(Brāhmaṇo:)
Abhikkantaṃ bho gotama abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, ’cakkhumanto rūpāni dakkhinti’ti,(8) evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṃghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

2. 1. 4. 4.
35. Atha anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. [PTS Page 063]

Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho anāthapiṇḍiko gahapati bhagavantaṃ etadavoca: kati nu kho bhante loke dakkhiṇeyyā? Kattha ca dānaṃ dātabbanti ?

Dve kho gahapati loke dakkhiṇeyyā sekho ca asekho ca. Ime kho gahapati dve loke dakkhiṇeyyā. Ettha ca dānaṃ dātabbanti, Idamavoca bhagavā. Idaṃ vatvā(9) sugato athāparaṃ etadavoca satthā:

Sekho asekho ca imasmiṃ loke

Āhuṇeyyā yajamānānaṃ honti,

Te ujjubhūtā kāyena vācāya uda cetasā

Khettaṃ taṃ yajamānānaṃ ettha dinnaṃ mahapphalanti.

2. 1. 4. 5.
36. Evaṃ me sutaṃ; ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā sāriputto sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tatra kho āyasmā sāriputto bhikkhū āmantesi, āvuso bhikkhavoti.(10) Āvusoti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:

Ajjhattasaññojanañca āvuso puggalaṃ desissāmi bahiddhāsaññojanañca. Taṃ suṇātha sādhukaṃ manasi karotha bhāsissāmīti. Evamāvusoti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:

Katamo cāvuso ajjhattasaññojano puggalo ? Idhāvuso bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. So kāyassa bhedā parammaraṇā aññataraṃ devanikāyaṃ upapajjati. So tato cuto āgāmī hoti āgantā itthattaṃ. Ayaṃ vuccatāvuso ajjhattasaññojano puggalo āgāmī āgantā itthattaṃ.

[BJT Page 126]
[PTS Page 064]

katamo cāvuso bahiddhāsaññojano puggalo ? Idhāvuso bhikkhu sīlavā hoti. Pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu. So aññataraṃ santaṃ cetovimuttiṃ upasampajja viharati. So kāyassa bhedā parammaraṇā aññataraṃ devanikāyaṃ upapajjati so tato cuto anāgāmī hoti anāgantā itthattaṃ ayaṃ vuccatāvuso bahiddhāsaññojano puggalo anāgāmī(11) anāgantā itthattaṃ.

Puna ca paraṃ āvuso bhikkhu sīlavā hoti. Pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu. So kāmānaṃ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti. So bhavānaṃ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti. So taṇhakkhayāya(12) paṭipanno hoti. So lobhakkhayāya paṭipanno hoti. So kāyassa bhedā parammaraṇā aññataraṃ devanikāyaṃ upapajjati. So tato cuto anāgāmī hoti anāgantā itthattaṃ. Ayaṃ vuccatāvuso bahiddhāsaññojano puggalo anāgāmī anāgantā itthattanti.

Atha kho sambahulā samacittā devatā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho tā devatā bhagavantaṃ etadavocuṃ:

Eso bhante āyasmā sāriputto pubbārāme migāramātupāsāde bhikkhūnaṃ ajjhattasaññojanañca puggalaṃ deseti, bahiddhāsaññojanañca. Haṭṭhā bhante parisā sādhu bhante bhagavā yenāyasmā sāriputto tenupasaṅkamatu, anukampaṃ upādāyāti. Adhivāsesi bhagavā tuṇhībhāvena.

Atha kho bhagavā seyyathāpi nāma balavā puriso sammiñjitaṃ(13) vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva jetavane antarahito pubbārāme migāramātupāsāde āyasmato sāriputtassa pamukhe pāturahosi. Nisīdi bhagavā paññatte āsane. Āyasmāpi kho sāriputto bhagavantaṃ [PTS Page 065] abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ sāriputtaṃ bhagavā etadavoca:

[BJT Page 128.]

Idha sāriputta sambahulā samacittā devatā yenāhaṃ tenupasaṅkamiṃsu. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho sāriputta tā devatā maṃ etadavocuṃ:

Eso bhante āyasmā sāriputto pubbārāme migāramātupāsāde bhikkhūnaṃ ajjhattasaññojanañca puggalaṃ deseti, bahiddhāsaññojanañca. " Haṭṭhā bhante parisā sādhu bhante bhagavā yenāyasmā sāriputto tenupasaṅkamatu, anukampaṃ upādāyā"ti. Tā kho pana sāriputta devatā dasapi hutvā vīsampi(14) hutvā tiṃsampi hutvā cattārīsampi hutvā paññāsampi hutvā saṭṭhimpi hutvā āraggakoṭinittuddanamattepi(15) tiṭṭhanti, na ca aññamaññaṃ vyābādhentīti.

Siyā kho(16) pana te sāriputta evamassa. Tattha nūna tāsaṃ devatānaṃ tathā cittaṃ bhāvitaṃ yena tā devatā dasapi hutvā vīsampi(17) hutvā tiṃsampi hutvā cattārīsampi hutvā paññāsampi hutvā saṭṭhimpi hutvā āraggakoṭinittuddanamattepi(18) tiṭṭhantī na ca aññamaññaṃ vyābādhenti.

Na kho panetaṃ sāriputta evaṃ daṭṭhabbaṃ, idheva sāriputta tāsaṃ devatānaṃ tathā cittaṃ bhāvitaṃ yena tā devatā dasapi vīsampi(19) hutvā tiṃsampi hutvā cattārīsampi hutvā paññāsampi hutvā saṭṭhimpi hutvā āraggakoṭinittuddana(20) mattepi tiṭṭhanti na ca aññamaññaṃ vyābādhentīti.

Tasmātiha sāriputta evaṃ sikkhitabbaṃ: santindriyā bhavissāma santamānasāti. Evaṃ hi vo sāriputta sikkhitabbaṃ. Santindriyānaṃ hi vo sāriputta santamānasānaṃ santaṃ yeva kāyakammaṃ bhavissati santaṃ vacīkammaṃ santaṃ manokammaṃ, santaṃyeva upahāraṃ upaharissāma sabrahmacārīsūti. Evaṃ hi vo sāriputta sikkhitabbaṃ.

Anassuṃ kho sāriputta aññatitthiyā paribbājakā ye imaṃ dhammapariyāyaṃ na assosunti.

2. 1. 4. 6.
37. Ekaṃ samayaṃ(21) āyasmā mahākaccāno varaṇāyaṃ viharati kaddamadahatīre. [PTS Page 066] atha kho ārāmadaṇḍo brāhmaṇo yenāyasmā mahākaccāno tenupasaṅkami. Upasaṅkamitvā āyasmatā mahākaccānena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ(22) vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho ārāmadaṇḍo brāhmaṇo āyasmantaṃ mahākaccānaṃ etadavoca:

Ko nu kho bho kaccāna, hetu ko paccayo yena khattiyāpi khattiyehi vivadanti, brāhmaṇāpi brāhmaṇehi vivadanti, gahapatikāpi gahapatikehi vivadantīti ?

[BJT Page 130.]

(Mahākaccāno:)
Kāmarāgavinivesavinibandha(23) paligedhapariyuṭṭhānajjhosānahetu kho brāhmaṇa, khattiyāpi khattiyehi vivadanti, brāhmaṇāpi brāhmaṇehi vivadanti, gahapatikāpi gahapatikehi vivadantīti.

(Ārāmadaṇḍo:)
Ko pana bho kaccāna, hetu ko paccayo yena samaṇāpi samaṇehi vivadantīti ?

(Mahākaccāno:)
Diṭṭhirāgavinivesavinibandha(24) paligedhapariyuṭṭhānajjhosānahetu kho brāhmaṇa, samaṇāpi samaṇehi vivadantīti.

(Ārāmadaṇḍo:)
Atthi pana bho kaccāna, koci lokasmiṃ yo imaṃ ceva kāmarāgavinivesavinibandhapaligedhapariyuṭṭānajjhosānaṃ samatikkanto, imaṃ ca diṭṭhirāgavinivesa(25)2vinibandhapaligedhapariyuṭṭhānajjhosānaṃ samatikkantoti ?

(Mahākaccāno:)
Atthi brāhmaṇa lokasmiṃ yo imañceva kāmarāgavinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ samatikkanto. Imañcadiṭṭhirāgavinivesa(26)vinibandhapaligedha pariyuṭṭhānajjhosānaṃ samatikkantoti.

(Ārāmadaṇḍo:)
Ko pana so bho kaccāna lokasmiṃ yo imañceva kāmarāgavinivesavinibandha paligedhapariyuṭṭhānajjhosānaṃ samatikkanto, imañca diṭṭhirāgavinivesavinibandhapaligedha pariyuṭṭhānajjhosānaṃ samatikkantoti ?

(Mahākaccāno:)
Atthi brāhmaṇa, puratthimesu janapadesu sāvatthi nāma nagaraṃ. Tattha so bhagavā etarahi viharati arahaṃ sammāsambuddho. So hi brāhmaṇa, bhagavā imañceva kāmarāgavinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ [PTS Page 067] samatikkanto, imañca diṭṭhirāgavinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ samatikkantoti.

Evaṃ vutte ārāmadaṇḍo brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇaṃ jāṇumaṇḍalaṃ puthuviyaṃ(27) nihantvā yena bhagavā tenañjaliṃ paṇāmetvā tikkhattuṃ udānaṃ udānesi: namo tassa bhagavato arahato sammā sambuddhassa, namo tassa bhagavato arahato sammā sambuddhassa, namo tassa bhagavato arahato sammā sambuddhassa, yo hi so bhagavā imañceva kāmarāga(28) vinivesa vinibandhapaligedha pariyuṭṭhānajjhosānaṃ samatikkanto, imañca diṭṭhirāga(29) vinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ samatikkantoti.

[BJT Page 132.]

Abhikkantaṃ bho kaccāna abhikkantaṃ bho kaccāna seyyathāpi bho kaccāna nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti,(30) evamevaṃ bhotā kaccānena anekapariyāyena dhammo pakāsito. Esāhaṃ bho kaccāna taṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ kaccāno dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

2. 1. 4. 7.
38. Ekaṃ samayaṃ āyasmā mahākaccāno madhurāyaṃ viharati gundāvane. Atha kho kaṇḍarāyaṇo(31) brāhmaṇo yenāyasmā mahākaccāno tenupasaṅkami. Upasaṅkamitvā āyasmatā mahākaccānena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho kaṇḍarāyaṇo(32) brāhmaṇo āyasmantaṃ mahākaccānaṃ etadavoca:

Sutaṃ metaṃ bho kaccāna, na samaṇo kaccāno brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayo anuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimantetīti, tayidaṃ bho kaccāna, tatheva, nahi bhavaṃ kaccāno brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayo anuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti. Tayidaṃ bho kaccāna na sampannamevāti.

Atthi brāhmaṇa, tena bhagavatā jānatā passatā arahatā [PTS Page 068] sammāsambuddhena vuddhabhūmī ca akkhātā, daharabhūmī ca. Vuddho cepi brāhmaṇa hoti āsītiko vā nāvutiko vā vassasatiko vā jātiyā, so ca kāme paribhuñjati, kāmamajjhāvasati, kāmapariḷāhena pariḍayhati, kāmavitakkehi khajjati, kāmapariyesanāya ussukko. Atha kho so bālo(33) tveva saṅkhaṃ gacchati. Daharo cepi brāhmaṇa, hoti yuvā susukālakeso bhadrena yobbanena samannāgato paṭhamena vayasā. So ca na kāme paribhuñjati, na kāmamajjhāvasati, na kāmapariḷāhena pariḍayhati, na kāmavitakkehi khajjati, na kāmapariyesanāya ussukko. Atha kho so paṇḍito therotveva saṅkhaṃ gacchatīti. Evaṃ vutte kaṇḍarāyaṇo brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā daharānaṃ sudaṃ bhikkhūnaṃ pāde sirasā vandati: vuddhā bhavanto vuddhabhūmiyaṃ ṭhitā, daharā mayaṃ daharabhūmiyaṃ ṭhitāti.

Abhikkantaṃ bho kaccāna abhikkantaṃ bho kaccāna, seyyathāpi bho kaccāna nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya’ andhakāre vā telapajjotaṃ dhāreyya, ’cakkhumanto rūpāni dakkhinti’ ti, evameva bhotā kaccānena anekapariyāyena dhammo pakāsito. Esāhaṃ bho kaccāna taṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṃghañca. Upāsakaṃ maṃ bhavaṃ kaccāno dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

[BJT Page 134.]

2. 1. 4. 8.
(Sāvatthinidānaṃ:)
39. Yasmiṃ bhikkhave samaye corā balavanto honti, rājāno tasmiṃ samaye dubbalā honti. Tasmiṃ bhikkhave samaye rañño na phāsu hoti atiyātuṃ vā nīyātuṃ vā paccantime vā janapade anusaññātuṃ. Brāhmaṇagahapatikānampi tasmiṃ samaye na phāsu hoti atiyātuṃ vā nīyātuṃ vā bāhirāni vā kammantāni paṭivekkhituṃ. Evameva kho bhikkhave yasmiṃ samaye pāpabhikkhū balavanto honti, pesalā bhikkhū tasmiṃ samaye dubbalā honti. Tasmiṃ bhikkhave samaye pesalā bhikkhū tuṇhībhūtā tuṇhībhūtā saṅghamajjhe saṃkasāyantī(34) paccantime vā janapade bhajanti. Tayidaṃ bhikkhave hoti bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ.[PTS Page 069] yasmiṃ bhikkhave samaye rājāno balavanto honti, corā tasmiṃ samaye dubbalā honti. Tasmiṃ bhikkhave samaye rañño phāsu hoti atiyātuṃ vā nīyātuṃ vā paccantime vā janapade anusaññātuṃ. Brāhmaṇagahapatikānampi tasmiṃ samaye phāsu hoti atiyātuṃ vā nīyātuṃ vā bāhirāni vā kammantāni paṭivekkhituṃ. Evameva kho bhikkhave yasmiṃ samaye pesalā bhikkhū balavanto honti, pāpabhikkhū tasmiṃ samaye dubbalā honti. Tasmiṃ bhikkhave samaye pāpabhikkhū tuṇhībhūtā tuṇhībhūtā saṅghamajjhe saṃkasāyanti, yena vā pana tena papatanti.(35) Tayidaṃ bhikkhave hoti bahujanahitāya bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānanti.

2. 1. 4. 9.
40. Dvinnāhaṃ bhikkhave micchāpaṭipattiṃ na vaṇṇemi, gihissa vā pabbajitassa vā. Gihī vā bhikkhave pabbajito vā micchāpaṭipanno micchāpaṭipattādhikaraṇahetu nārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.

Dvinnāhaṃ bhikkhave sammāpaṭipattiṃ vaṇṇemi, gihissa vā pabbajitassa vā. Gihī vā bhikkhave pabbajito vā sammāpaṭipanno sammāpaṭipattādhikaraṇahetu ārādhako hoti ñāyaṃ dhammaṃ kusalanti.

2. 1. 4. 10.
41. Ye te bhikkhave bhikkhū duggahitehi suttantehi byañjanapatirūpakehi atthañca dhammañca paṭibāhanti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū apuññaṃ pasavanti. Tevimaṃ saddhammaṃ antaradhāpenti.

[BJT Page 136.] Ye te bhikkhave bhikkhū suggahitehi suttantehi byañjanapatirūpakehi atthañca dhammañca anulomenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te bhikkhave bhikkhū puññaṃ pasavanti. Tevimaṃ saddhammaṃ ṭhapentīti.

Samacittavaggo catuttho

1.
[BJTS] = desissāmi + 3. Desessāmi-machasaṃ. Syā. Sī.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

2.
[BJTS] = vadāmi + * Katamesaṃ dvinnaṃ-machasaṃ. [[PTS].] Syā.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

3.
[BJTS] = mātucca pitucca + 1. Mātu ca, pitu ca-machasaṃ. Syā.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

4.
[BJTS] = patikataṃ vā + 2. Paṭikataṃ vā-machasaṃ. Syā.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

5.
[BJTS] = pahūtasattaratanāya + 3. Pahūtarattaratanāya-machasaṃ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

6.
[BJTS] = patikataṃ vā + 2. Paṭikataṃ vā-machasaṃ. Syā.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

7.
[BJTS] = atikatañcātu. + **5. Ayaṃ pāṭho syāma maramma potthakesu na dissate
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

8.
[BJTS] = dakkhinti + 2.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

9.
[BJTS] = idaṃ vatvā + 1. Idaṃ vatvāna-machasaṃ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

10.
[BJTS] = bhikkhavoti + 2. Bhikkhaveti - machasaṃ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

11.
[BJTS] = anāgāmi + 1. Anāgāmī hoti-machasaṃ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

12.
[BJTS] = taṇhakkhayāya + 2. Taṇhākkhayāya -machasaṃ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

13.
[BJTS] = sammiñjitaṃ + 3. Samiñjitaṃ-machasaṃ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

14.
[BJTS] = vīsampi + 1.Vīsatimpi-katthaci.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

15.
[BJTS] = āraggakoṭinittuddanamattepi + 2.Āraggakoṭinitudanamattepi-machasaṃ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

16.
[BJTS] = Siyā kho pana te sāriputta + 3. Siyā kho pana sāriputta-machasaṃ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

17.
[BJTS] = vīsampi + 1.Vīsatimpi-katthaci.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

18.
[BJTS] = āraggakoṭinittuddanamattepi + 2.Āraggakoṭinitudanamattepi-machasaṃ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

19.
[BJTS] = vīsampi + 1.Vīsatimpi-katthaci.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

20.
[BJTS] = āraggakoṭinittuddana mattepi + 2.Āraggakoṭinitudanamattepi-machasaṃ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

21.
[BJTS] = Ekaṃ samayaṃ+ 4. Evaṃ mesutaṃ-machasaṃ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

22.
[BJTS] = sārāṇīyaṃ + 5. Sārāṇīyaṃ-machasaṃ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

23.
[BJTS] = Kāmarāgavinivesavinibandha + 1.Kāmarāgābhinivesa vinibaddha-machasaṃ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

24.
[BJTS] = Diṭṭhirāgavinivesavinibandha+ 2.Diṭṭhirāgābhinivesa vinibaddha-machasaṃ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

25.
[BJTS] = diṭṭhirāgavinivesa+ 2.Diṭṭhirāgābhinivesa vinibaddha-machasaṃ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

26.
[BJTS] = Imañcadiṭṭhirāgavinivesa+ 2.Diṭṭhirāgābhinivesa vinibaddha-machasaṃ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

27.
[BJTS] = puthuviyaṃ + 3. Pathaviyaṃ-katthaci.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

28.
[BJTS] = kāmarāga+ 2.Diṭṭhirāgābhinivesa vinibaddha-machasaṃ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

29.
[BJTS] = diṭṭhirāga + 2.Diṭṭhirāgābhinivesa vinibaddha-machasaṃ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

30.
[BJTS] = dakkhintīti + 1. Dakkhantīti-machasaṃ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

31.
[BJTS] = kaṇḍarāyaṇo + 2. Kandarāyano-machasaṃ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

32.
[BJTS] = kaṇḍarāyaṇo + 2. Kandarāyano-machasaṃ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

33.
[BJTS] = bālotveva + 3. Na therotveva-machasaṃ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

34.
[BJTS] = saṃkasāyantī + 1. Sañjhāyanti, aṭṭhakathā- saṃkāyanti-katthaci.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

35.
[BJTS] = papatanti. + 2. Pakkamanti-machasaṃ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =