[PTS Page 070]

Suttantapiṭake
Aṅguttaranikāyo
2. Dukanipāto
Paṭhamo paṇṇāsako
Namo tassa bhagavato arahato sammāsambuddhassa
5. Parisavaggo

2. 1. 5. 1.
(Sāvatthinidānaṃ:)
42. Dvemā bhikkhave parisā. Katamā dve: uttānā ca parisā gambhīrā ca parisā.

Katamā ca bhikkhave uttānā parisā: idha bhikkhave yassaṃ parisāyaṃ bhikkhū uddhatā honti unnalā capalā mukharā vikiṇṇavācā muṭṭhassatī asampajānā asamāhitā vibbhantacittā pākatindriyā. Ayaṃ vuccati bhikkhave uttānā parisā.

Katamā ca bhikkhave gambhīrā parisā: idha bhikkhave yassaṃ parisāyaṃ bhikkhū anuddhatā honti anunnalā acapalā amukharā avikiṇṇavācā upaṭṭhitasatī sampajānā samāhitā ekagga cittā saṃvutindriyā. Ayaṃ vuccati bhikkhave gambhīrā parisā. Imā kho bhikkhave dve parisā: etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ gambhīrā parisāti.

2. 1. 5. 2.
43. Dvemā bhikkhave parisā. Katamā dve: vaggā ca parisā, samaggā ca parisā.

Katamā ca bhikkhave vaggā parisā: idha bhikkhave yassaṃ parisāyaṃ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti. Ayaṃ vuccati bhikkhave vaggā parisā.

Katamā ca bhikkhave samaggā parisā: idha bhikkhave yassaṃ parisāyaṃ bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharanti. Ayaṃ vuccati bhikkhave samaggā parisā. Imā kho bhikkhave dve parisā: etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ samaggā parisāti.

[BJT Page 138.]

2. 1. 5. 3.
44. Dvemā bhikkhave parisā. Katamā dve: anaggavatī ca parisā, aggavatī ca parisā.

[PTS Page 071] katamā ca bhikkhave anaggavatī parisā: idha bhikkhave yassaṃ parisāyaṃ therā bhikkhū bāhulikā(1) honti sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā, na viriyaṃ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya, tesaṃ pacchimā janatā diṭṭhānugatiṃ āpajjati. Sāpi hoti bāhulikā(2) sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā, na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Ayaṃ vuccati bhikkhave anaggavatī parisā.

Katamā ca bhikkhave aggavatī parisā: idha bhikkhave yassaṃ parisāyaṃ therā bhikkhū na bāhulikā honti na sāthalikā, okkamane nikkhittadhurā paviveke pubbaṅgamā viriyaṃ ārabhanti, appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Tesaṃ pacchimā janatā diṭṭhānugatiṃ āpajjati. Sā pi hoti na bāhulikā na sāthalikā, okkamane nikkhittadhurā paviveke pubbaṅgamā, viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Ayaṃ vuccati bhikkhave aggavatī parisā. Imā kho bhikkhave dve parisā. Etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ aggavatī parisāti.

2. 1. 5. 4.
45. Dvemā bhikkhave parisā katamā dve: anariyā ca parisā, ariyā ca parisā.

Katamā ca bhikkhave anariyā parisā: idha bhikkhave yassaṃ parisāyaṃ bhikkhū idaṃ dukkhanti yathābhūtaṃ nappajānanti, ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānanti, ayaṃ dukkhanirodhoti yathābhūtaṃ nappajānanti, ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānanti, ayaṃ vuccati bhikkhave anariyā parisā.

[BJT Page 140.]

Katamā ca bhikkhave ariyā parisā: idha bhikkhave yassaṃ parisāyaṃ bhikkhū idaṃ dukkhanti yathābhūtaṃ pajānanti, ayaṃ dukkhasamudayoti yathābhūtaṃ [PTS Page 072] pajānanti, ayaṃ dukkhanirodhoti yathābhūtaṃ pajānanti, ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānanti. Ayaṃ vuccati bhikkhave ariyā parisā. Imā kho bhikkhave dve parisā. Etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ ariyā parisāti.

2. 1. 5. 5.
46. Dvemā bhikkhave parisā. Katamā dve: parisakasaṭo(3) ca parisamaṇḍo ca.

Katamo ca bhikkhave parisakasaṭo: idha bhikkhave yassaṃ parisāyaṃ bhikkhū chandāgatiṃ gacchanti. Dosāgatiṃ gacchanti, mohāgatiṃ gacchanti, bhayāgatiṃ gacchanti, ayaṃ vuccati bhikkhave parisakasaṭo.

Katamo ca bhikkhave parisamaṇḍo: idha bhikkhave yassaṃ parisāyaṃ bhikkhū na chandāgatiṃ gacchanti, na dosāgatiṃ gacchanti, na mohāgatiṃ gacchanti, na bhayāgatiṃ gacchanti, ayaṃ vuccati bhikkhave parisamaṇḍo. Imā kho bhikkhave dve parisā: etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ parisamaṇḍoti.

2. 1. 5. 6.
47. Dvemā bhikkhave parisā. Katamā dve: okkācitavinītā(4) parisā no paṭipucchāvinītā, paṭipucchāvinītā parisā no okkācitavinītā.

Katamā ca bhikkhave okkācitavinītā parisā no paṭipucchāvinītā: idha bhikkhave yassaṃ parisāyaṃ bhikkhū ye te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatā(5) paṭisaññuttā. Tesu bhaññamānesu na sussūsanti na sotaṃ odahanti, na aññācittaṃ upaṭṭhapenti, na ca te dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññanti. Ye pana te suttantā kavikatā(6) kāveyyā cittakkharā cittabyañjanā bāhirakā sāvakabhāsitā. Tesu bhaññamānesu sussūsanti, sotaṃ odahanti, aññācittaṃ upaṭṭhapenti, te ca dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññanti. Te taṃ dhammaṃ pariyāpuṇitvā na ceva aññamaññaṃ paṭipucchanti, paṭivicaranti(7) [PTS Page 073] idaṃ kathaṃ imassa kvatthoti ?. Te avivaṭañceva na vivaranti, anuttānīkatañca no uttānī karonti. Anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti.(8) Ayaṃ vuccati bhikkhave okkācitavinītā parisā no paṭipucchāvinītā.

[BJT Page 142]

Katamā ca bhikkhave paṭipucchāvinītā parisā no okkācitavinītā: idha bhikkhave yassaṃ parisāyaṃ bhikkhū ye te suttantā, kavikatā kāveyyā cittakkharā cittabyañjanā bāhirakā sāvakabhāsitā, tesu bhaññamānesu na sussūsanti, na sotaṃ odahanti. Na aññā cittaṃ upaṭṭhapenti, na ca te dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññanti. Ye pana te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatāpaṭisaññuttā, tesu bhaññamānesu sussūsanti, sotaṃ odahanti, aññā cittaṃ upaṭṭhapenti, te ca dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññanti. Te taṃ dhammaṃ pariyāpuṇitvā aññamaññaṃ paṭipucchanti, paṭivicaranti, idaṃ kathaṃ? Imassa kvatthoti(9), te avivaṭañceva vivaranti ? Anuttānīkatañca uttānīkaronti, anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ paṭivinodenti. Ayaṃ vuccati bhikkhave paṭipucchāvinītā parisā no okkācitavinītā, imā kho bhikkhave dve parisā etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ paṭipucchāvinītā parisā no okkācitavinītāti.

2. 1. 5. 7.
48. Dvemā bhikkhave parisā. Katamā dve: āmisagaru parisā no saddhammagaru, saddhammagaru parisā no āmisagaru.

Katamā ca bhikkhave āmisagaru parisā no saddhammagaru: idha bhikkhave yassaṃ parisāyaṃ bhikkhū gihīnaṃ odātavasanānaṃ sammukhā aññamaññassa vaṇṇaṃ bhāsanti, asuko bhikkhu ubhatobhāgavimutto, asuko paññāvimutto, [PTS Page 074] asuko kāyasakkhi, asuko diṭṭhappatto, asuko saddhāvimutto, asuko dhammānusārī, asuko saddhānusārī asuko sīlavā kalyāṇadhammo, asuko dussīlo pāpadhammoti. Te tena lābhaṃ labhanti. Te taṃ lābhaṃ labhitvā gathitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti. Ayaṃ vuccati bhikkhave āmisagaru parisā no saddhammagaru.

[BJT Page 144.]

Katamā ca bhikkhave saddhammagaru parisā no āmisagaru: idha bhikkhave yassaṃ parisāyaṃ bhikkhū gihīnaṃ odātavasanānaṃ sammukhā(10) na aññamaññassa vaṇṇaṃ bhāsanti, asuko bhikkhu ubhatobhāgavimutto, asuko paññāvimutto, asuko kāyasakkhi, asuko diṭṭhappatto, asuko saddhāvimutto, asuko dhammānusārī, asuko saddhānusārī, asuko sīlavā kalyāṇadhammo, asuko dussīlo pāpadhammoti. Te tena lābhaṃ labhanti. Taṃ lābhampi labhitvā agathitā amucchitā anajjhopannā ādīnavadassāvino nissaraṇapaññā paribhuñjanti. Ayaṃ vuccati bhikkhave saddhammagaru parisā no āmisagaru. Imā kho bhikkhave dve parisā. Etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ saddhammagaru parisā no āmisagarūti.

2. 1. 5. 8.
29. Dvemā bhikkhave parisā katamā dve: visamā ca parisā, samā ca parisā.

Katamā ca bhikkhave visamā parisā: idha bhikkhave yassaṃ parisāyaṃ adhammakammāni pavattanti, dhammakammāni nappavattanti. Avinayakammāni pavattanti, vinayakammāni nappavattanti. Adhammakammāni dippanti, dhammakammāni na dippanti. Avinayakammāni dippanti, vinayakammāni na dippanti. Ayaṃ vuccati bhikkhave visamā parisā.(11) Visamattā bhikkhave parisāya adhammakammāni pavattanti, dhammakammāni nappavattanti. [PTS Page 075] avinayakammāni pavattanti, vinayakammāni nappavattanti. Adhammakammāni dippanti, dhammakammāni na dippanti. Avinayakammāni dippanti, vinayakammāni na dippanti.

Katamā ca bhikkhave samā parisā: idha bhikkhave yassaṃ parisāyaṃ dhammakammāni pavattanti, adhammakammāni nappavattanti. Vinayakammāni pavattanti, avinayakammāni nappavattanti. Dhammakammāni dippanti, adhammakammāni na dippanti. Vinayakammāni dippanti, avinayakammāni na dippanti ayaṃ vuccati bhikkhave samā parisā(12). Samattā bhikkhave parisāya dhammakammāni pavattanti, adhammakammāni nappavattanti. Vinayakammāni pavattanti, avinayakammāni nappavattanti. Dhammakammāni dippanti, adhammakammāni na dippanti. Vinayakammāni dippanti, avinayakammāni na dippanti. Imā kho bhikkhave dve parisā. Etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ samā parisāti.

2. 1. 5. 9.
50. Dvemā bhikkhave parisā. Katamā dve, adhammikā ca parisā, dhammikā ca parisā.

Katamā ca bhikkhave adhammikā parisā. Idha bhikkhave yassaṃ parisāyaṃ adhammakammāni pavattanti. Dhammakammāni nappavattanti, avinayakammāni pavattanti, vinayakammāni nappavattanti, adhammakammāni dippanti, dhammakammāni na dippanti, avinayakammāni dippanti, vinayakammāni na dippanti. Ayaṃ vuccati bhikkhave adhammikā parisā. Adhammikattā bhikkhave parisāya adhammakammāni pavattanti, dhammakammāni nappavattanti. Avinayakammāni pavattanti, vinayakammāni nappavattanti. Adhammakammāni dippanti, dhammakammāni na dippanti. Avinayakammāni dippanti, vinayakammāni na dippanti.

Katamā ca bhikkhave dhammikā ca parisā. Idha bhikkhave yassaṃ parisāyaṃ dhammakammāni pavattanti, adhammakammāni nappavattanti. Vinayakammāni pavattanti, avinayakammāni nappavattanti. Dhammakammāni dippanti, adhammakammāni na dippanti. Vinayakammāni dippanti, avinayakammāni na dippanti. Ayaṃ vuccati bhikkhave dhammikā parisā. Dhammikattā bhikkhave parisāya dhammakammāni pavattanti, adhammakammāni nappavattanti. Vinayakammāni pavattanti, avinayakammāni nappavattanti. Dhammakammāni dippanti, adhammakammāni na dippanti. Vinayakammāni dippanti, avinayakammāni na dippanti. Imā kho bhikkhave dve parisā. Etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ dhammikā parisāti.

[BJT Page 146.]

2. 1. 5. 10.
51. Dvemā bhikkhave parisā. Katamā dve: adhammavādinī ca parisā, dhammavādinī ca parisā.

Katamā ca bhikkhave adhammavādinī parisā: idha bhikkhave yassaṃ parisāyaṃ bhikkhū adhikaraṇaṃ ādiyanti dhammikaṃ vā adhammikaṃ vā. Te taṃ adhikaraṇaṃ ādiyitvā na ceva aññamaññaṃ saññāpentī, na ca saññattiṃ upagacchanti, na ca nijjhāpenti, na ca nijjhattiṃ upagacchanti. Te asaññattibalā anijjhattibalā appaṭinissaggamantino [PTS Page 076] tameva adhikaraṇaṃ thāmasā parāmassa(13) abhinivissa voharanti, idameva saccaṃ moghamaññanti. Ayaṃ vuccati bhikkhave adhammavādinī parisā.

Katamā ca bhikkhave dhammavādinī parisā: idha bhikkhave yassaṃ parisāyaṃ bhikkhū adhikaraṇaṃ ādiyanti, dhammikaṃ vā adhammikaṃ vā. Te taṃ adhikaraṇaṃ ādiyitvā aññamaññaṃ saññāpenti ceva saññattiñca upagacchanti, nijjhāpenti ceva nijjhattiñca upagacchanti. Te saññattibalā nijjhattibalā paṭinissaggamantino na tameva adhikaraṇaṃ thāmasā parāmassa(14) abhinivissa voharanti, idameva saccaṃ moghamaññanti. Ayaṃ vuccati bhikkhave dhammavādinī parisā. Imā kho bhikkhave dve parisā. Etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ dhammavādinī parisāti.

Parisavaggo pañcamo.

Tatruddānaṃ:

Uttānā vaggā aggavatī ariyā kasaṭo ca pañcamo,

Okkācitāmisañceva visamā adhammā dhammiyena cāti.

Paṭhamo paṇṇāsako samatto.

1.
[BJTS] = bāhulikā + 1. Bāhullikā-syā. Kaṃ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

2.
[BJTS] = bāhulikā + 1. Bāhullikā-syā. Kaṃ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

3.
[BJTS] = parisakasaṭo + 1. Parisākasaṭo ca, parisāmaṇḍo ca -machasaṃ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

4.
[BJTS] = okkācitavinītā + 2. Ukkācikavinītā-sīmu. Sī1, [PTS] syā
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

5.
[BJTS] = suññatā + 3. Suññātapaṭisaṃyuttā-syā.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

6.
[BJTS] = kavikatā + 4. Kavitā-machasaṃ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

7.
[BJTS] = paṭivicaranti + 5. pavivaranti-katthaci
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

8.
[BJTS] = na paṭivinodenti. + 6. Nappaṭivinodenti-machasaṃ, syā
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

9.
[BJTS] = kvatthoti + 1. Ko atthoti-machasaṃ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

10
[BJTS] = sammukhā + 1.Aññamaññassa vaṇṇaṃ na bhāsanti-machasaṃ, na gihīnaṃ Odātavasanānaṃ sammukhā aññamaññassa vaṇṇaṃ bhāsanti -syā. Machasaṃ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

11.
[BJTS] = visamā parisā + 1. Aññamaññassa vaṇṇaṃ na bhāsanti-machasaṃ, na gihīnaṃ Odātavasanānaṃ sammukhā aññamaññassa vaṇṇaṃ bhāsanti -syā. Machasaṃ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

12.
[BJTS] =samā parisā + 2. Marammapotthake ayaṃ pāṭho na dissate [footnote marker in BJTS mixedup]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

13.
[BJTS] = parāmassa + 1. Parāmāsā-machasaṃ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

14.
[BJTS] = parāmassa + 1. Parāmāsā-machasaṃ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =