Suttantapiṭake
Aṅguttaranikāyo
2. Dukanipāto
Dutiyo paṇṇāsako
Namo tassa bhagavato arahato sammāsambuddhassa
6. Puggalavaggo

2. 2. 6. 1.
(Sāvatthinidānaṃ:)
1. Dveme bhikkhave puggalā loke uppajjamānā uppajjanti bahujanahitāya bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ.

[PTS Page 077] katame dve: tathāgato ca arahaṃ sammāsambuddho, rājā ca cakkavattī. Ime kho bhikkhave dve puggalā loke uppajjamānā uppajjanti bahujanahitāya bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānanti.

[BJT Page 148.]

2. Dveme bhikkhave puggalā loke uppajjamānā uppajjanti acchariyamanussā katame dve: tathāgato ca arahaṃ sammāsambuddho rājā ca cakkavattī. Ime kho bhikkhave dve puggalā loke uppajjamānā uppajjanti acchariyamanussāti.

2. 2. 6. 3.
3. Dvinnaṃ bhikkhave puggalānaṃ kālakiriyā bahuno janassa ānutappā(1) hoti. Katamesaṃ dvinnaṃ: tathāgatassa(2)2 arahato sammāsambuddhassa, rañño cakkavattissa. Imesaṃ kho bhikkhave dvinnaṃ puggalānaṃ kālakiriyā bahuno janassa ānutappā hoti.(3)

2. 2. 6. 4.
4. Dveme bhikkhave thūpārahā. Katame dve: tathāgato ca arahaṃ sammāsambuddho, rājā ca cakkavattī. Ime kho bhikkhave dve thūpārahāti.

2. 2. 6. 5.
5. Dveme bhikkhave buddhā. Katame dve: tathāgato ca arahaṃ sammā sambuddho paccekabuddho ca. Ime kho bhikkhave dve buddhāti.

2. 2. 6. 6.
6. Dveme bhikkhave asaniyā phalantiyā na santasanti. Katame dve: bhikkhu ca khīṇāsavo, hatthājānīyo ca. Ime kho bhikkhave dve asaniyā phalantiyā na santasantīti.

2. 2. 6. 7.
7. Dveme bhikkhave asaniyā phalantiyā na santasanti. Katame dve: bhikkhu ca khīṇāsavo, assājāniyo ca. Ime kho bhikkhave dve asaniyā phalantiyā na santasantīti.

2. 2. 6. 8.
8. Dveme bhikkhave asaniyā phalantiyā na santasanti. Katame dve: bhikkhu ca khīṇāsavo, sīho ca migarājā. Ime kho bhikkhave dve asaniyā phalantiyā na santasantīti.

[BJT Page 150.]

2. 2. 6. 9.
9. Dveme bhikkhave atthavase sampassamānā kimpurisā mānusiṃ vācaṃ na bhāsanti. Katame dve: mā ca musā bhaṇimhā(4), mā ca paraṃ abhūtena abbhācikkhamhāti. Ime kho bhikkhave dve atthavase sampassamānā kimpurisā mānusiṃ vācaṃ na bhāsantīti.
[PTS Page 078]

2. 2. 6. 10.
10. Dvinnaṃ bhikkhave(5) dhammānaṃ atitto appaṭivāno mātugāmo kālaṃ karoti. Katamesaṃ dvinnaṃ: methunadhammasamāpattiyā(6) ca, vijāyanassa ca. Imesaṃ kho bhikkhave dvinnaṃ dhammānaṃ atitto appaṭivāno mātugāmo kālaṃ karotīti.

2. 2. 6. 11.
11. Asantasannivāsaṃ ca vo bhikkhave desissāmi(7) santasannivāsañca. Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca.

Kathañca bhikkhave asantasannivāso hoti: kathañca asanto sannivasanti:

Idha bhikkhave therassa bhikkhuno evaṃ hoti: theropi maṃ na vadeyya, majjhimopi maṃ na vadeyya, navopi maṃ na vadeyya, therampahaṃ(8) na vadeyyaṃ. Majjhimampahaṃ na vadeyyaṃ, navampahaṃ(9) na vadeyyaṃ, thero cepi maṃ vadeyya, ahitānukampī maṃ vadeyya, no hitānukampī, noti naṃ vadeyyaṃ, viheseyyampi(10) naṃ, passampissa na paṭikareyyaṃ. Majjhimo cepi maṃ vadeyya, navo cepi maṃ vadeyya, ahitānukampī maṃ vadeyya; no hitānukampī. Noti naṃ vadeyyaṃ, viheseyyampi naṃ, passampissa na paṭikareyyaṃ. Majjhimassapi bhikkhuno evaṃ hoti: theropi maṃ na vadeyya, majjhimopi maṃ na vadeyya, navopi maṃ na vadeyya, therampahaṃ na vadeyyaṃ. Majjhimampahaṃ na vadeyyaṃ, navampahaṃ(11)6 na vadeyyaṃ, thero cepi maṃ vadeyya, ahitānukampī maṃ vadeyya, no hitānukampī, noti naṃ vadeyyaṃ, viheseyyampi naṃ, passampissa na paṭikareyyaṃ. Majjhimo cepi maṃ vadeyya, navo cepi maṃ vadeyya, ahitānukampī maṃ vadeyya; no hitānukampī. Noti naṃ vadeyyaṃ, viheseyyampi naṃ, passampissa na paṭikareyyaṃ. Navassapi bhikkhuno evaṃ hoti: theropi maṃ na vadeyya, majjhimopi maṃ na vadeyya, navopi maṃ na vadeyya, therampahaṃ na vadeyyaṃ. Majjhimampahaṃ na vadeyyaṃ, navampahaṃ na vadeyyaṃ, thero cepi maṃ vadeyya, ahitānukampī maṃ vadeyya, no hitānukampī, noti naṃ vadeyyaṃ, viheseyyampi naṃ, [PTS Page 079] passampissa na paṭikareyyaṃ. Majjhimo cepi maṃ vadeyya, navo cepi maṃ vadeyya, ahitānukampī maṃ vadeyya; no hitānukampī. Noti naṃ vadeyyaṃ, viheseyyampi(12)7 naṃ; passampissa na paṭikareyyaṃ. Evaṃ kho bhikkhave asantasannivāso hoti. Evaṃ ca asanto sannivasanti.

------------------

1. Bhaṇimha-machasaṃ. Syā. Sī 1. [PTS] 2. Dvinnaṃ dhammānaṃ bhikkhave-machasaṃ. 3. Methūnasamāpattiyā ca-machasaṃ. 4. Desessāmi-machasaṃ. Syā, [PTS] 5. Therampāhaṃ-machasaṃ, syā. 6. Navampāhaṃ-syā. Machasaṃ. 7. Viheṭheyyaṃ-machasaṃ.

[BJT Page 152.]

Kathañca bhikkhave santasannivāso hoti: kathañca santo sannivasanti:

Idha bhikkhave therassa bhikkhuno evaṃ hoti: theropi maṃ vadeyya, majjhimopi maṃ vadeyya, navopi maṃ vadeyya, therampahaṃ vadeyyaṃ. Majjhimampahaṃ vadeyyaṃ, navampahaṃ vadeyyaṃ, thero cepi maṃ vadeyya, hitānukampī maṃ vadeyya, no ahitānukampī, sādhūti naṃ vadeyyaṃ, na naṃ viheseyyaṃ passampissa paṭikareyyaṃ. Majjhimo cepi maṃ vadeyya, navo cepi maṃ vadeyya, hitānukampī maṃ vadeyya; no ahitānukampī, sādhūti naṃ vadeyyaṃ, na naṃ viheseyyaṃ, passampissa paṭikareyyaṃ. Majjhimassapi bhikkhuno evaṃ hoti: theropi maṃ vadeyya, majjhimopi maṃ vadeyya, navopi maṃ vadeyya, therampahaṃ vadeyyaṃ. Majjhimampahaṃ vadeyyaṃ, navampahaṃ vadeyyaṃ, thero cepi maṃ vadeyya, hitānukampī maṃ vadeyya, no ahitānukampī, sādhūti naṃ vadeyyaṃ, na naṃ viheseyyaṃ passampissa paṭikareyyaṃ. Majjhimo cepi maṃ vadeyya, navo cepi maṃ vadeyya, hitānukampī maṃ vadeyya; no ahitānukampī, sādhūti naṃ vadeyyaṃ, na naṃ viheseyyaṃ, passampissa paṭikareyyaṃ. Navassapi bhikkhuno evaṃ hoti: theropi maṃ na vadeyya, majjhimopi maṃ na vadeyya, navopi maṃ vadeyya, therampahaṃ vadeyyaṃ. Majjhimampahaṃ vadeyyaṃ, navampahaṃ vadeyyaṃ, thero cepi maṃ vadeyya, hitānukampī maṃ vadeyya, no ahitānukampī, sādhūti naṃ vadeyyaṃ, na naṃ viheseyyaṃ passampissa paṭikareyyaṃ. Majjhimo cepi maṃ vadeyya, navo cepi maṃ vadeyya, hitānukampī maṃ vadeyya; no ahitānukampī sādhūti naṃ vadeyyaṃ, na naṃ viheseyyaṃ, passampissa paṭikareyyaṃ. Evaṃ kho bhikkhave santasannivāso hoti. Evaṃ ca(13) santo sannivasantīti.

2. 2. 6. 12.
12. Yasmiṃ bhikkhave adhikaraṇe ubhato vacīsaṃsāro diṭṭhipalāso cetaso āghāto appaccayo anabhiraddhi ajjhattaṃ [PTS Page 080] na avupasantaṃ(14) hoti. Tasmetaṃ bhikkhave adhikaraṇe pāṭikaṅkhaṃ: dīghattāya kharattāya vāḷattāya saṃvattissati, bhikkhū ca na phāsuṃ viharissanti.

2. 2. 6. 13.
13. Yasmiñca kho bhikkhave adhikaraṇe ubhato vacīsaṃsāro diṭṭhipalāso cetaso āghāto appaccayo anabhiraddhi ajjhattaṃ avupasantaṃ hoti. Tasmetaṃ bhikkhave adhikaraṇe pāṭikaṅkhaṃ: na dīghattāya kharattāya vāḷattāya saṃvattissati. Bhikkhū ca phāsuṃ viharissantīti.

Puggala vaggo chaṭṭho

1. Evaṃ-machasaṃ. Evaṃ kho - syā. 2. Na suvūpasannaṃ-sī 1. Sīmu.

1.
[BJTS] = ānutappā + 1. Anutappā hoti-machasaṃ. Syā. [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

2.
[BJTS] = tathāgatassa + 2. Tathāgatassa ca-machasaṃ. Syā. [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

3.
[BJTS] = hoti. + 3. Hotīti-machasaṃ. Syā. [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

4.
[BJTS] = bhaṇimhā + 1. Bhaṇimha-machasaṃ. Syā. Sī 1. [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

5.
[BJTS] = Dvinnaṃ bhikkhave + 2. Dvinnaṃ dhammānaṃ bhikkhave-machasaṃ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

6.
[BJTS] = methunadhammasamāpattiyā + 3. Methūnasamāpattiyā ca-machasaṃ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

7.
[BJTS] = ca vo bhikkhave desissāmi + 4. Desessāmi-machasaṃ. Syā, [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

8.
[BJTS] = therampahaṃ + 5. Therampāhaṃ-machasaṃ, syā.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

9.
[BJTS] = navampahaṃ + 6. Navampāhaṃ-syā. Machasaṃ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

10.
[BJTS] = viheseyyampi + 7. Viheṭheyyaṃ-machasaṃ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

11.
[BJTS] = navampahaṃ + 6. Navampāhaṃ-syā. Machasaṃ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

12.
[BJTS] = + 7. Viheṭheyyaṃ-machasaṃ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

13.
[BJTS] = Evaṃ ca + 1.Evaṃ-machasaṃ. Evaṃ kho - syā.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

14.
[BJTS] = na avupasantaṃ + 2. Na suvūpasannaṃ-sī 1. Sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =