[BJT Page 154.]

Suttantapiṭake
Aṅguttaranikāyo
2. Dukanipāto
Dutiyo paṇṇāsako
Namo tassa bhagavato arahato sammāsambuddhassa
7. Sukhavaggo

2. 2. 7. 1.
(Sāvatthinidānaṃ:)
14. Dvemāni bhikkhave sukhāni. Katamāni dve: gihīsukhañca, pabbajjāsukhañca,(1) imāni kho bhikkhave dve sukhāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ pabbajjāsukhanti.

2. 2. 7. 2.
15. Dvemāni bhikkhave sukhāni. Katamāni dve: kāmasukhañca, nekkhammasukhañca. Imāni kho bhikkhave dve sukhāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ nekkhammasukhanti.

2. 2. 7. 3.
16. Dvemāni bhikkhave sukhāni. Katamāni dve: upadhisukhañca(2), nirupadhisukhañca. Imāni kho bhikkhave dve sukhāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ nirupadhisukhanti.

2. 2. 7. 4.
17. Dvemāni bhikkhave sukhāni. Katamāni dve: [PTS Page 081] sāsavañca sukhaṃ anāsavañca sukhaṃ(3), imāni kho bhikkhave dve sukhāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ anāsavaṃ sukhanti.

2. 2. 7. 5.
18. Dvemāni bhikkhave sukhāni. Katamāni dve: sāmisañca sukhaṃ, nirāmisañca sukhaṃ. Imāni kho bhikkhave dve sukhāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ nirāmisaṃ sukhanti.

2. 2. 7. 6.
19. Dvemāni bhikkhave sukhāni. Katamāni dve: ariyasukhañca, anariyasukhañca, imāni kho bhikkhave dve sukhāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ ariyasukhanti.

[BJT Page 156.]

2. 2. 7. 7.
20. Dvemāni bhikkhave sukhāni. Katamāni dve: kāyikañca sukhaṃ cetasikañca sukhaṃ. Imāni kho bhikkhave dve sukhāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ cetasikaṃ sukhanti.

2. 2. 7. 8.
21. Dvemāni bhikkhave sukhāni. Katamāni dve: sappītikañca sukhaṃ nippītikañca sukhaṃ. Imāni kho bhikkhave dve sukhāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ nippītikaṃ sukhanti.

2. 2. 7. 9.
22. Dvemāni bhikkhave sukhāni. Katamāni dve: sātasukhañca upekkhāsukhañca. Imāni kho bhikkhave dve sukhāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ upekkhāsukhanti.

2. 2. 7. 10.
23. Dvemāni bhikkhave sukhāni. Katamāni dve: samādhisukhañca asamādhisukhañca. Imāni kho bhikkhave dve sukhāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ samādhisukhanti.

2. 2. 7. 11.
24. Dvemāni bhikkhave sukhāni. Katamāni dve: sappītikārammaṇañca sukhaṃ nippītikārammaṇañca sukhaṃ. [PTS Page 082] imāni kho bhikkhave dve sukhāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ nippītikārammaṇaṃ sukhanti.

2. 2. 7. 12.
25. Dvemāni bhikkhave sukhāni. Katamāni dve: sātārammaṇañca sukhaṃ upekkhārammaṇañca sukhaṃ. Imāni kho bhikkhave dve sukhāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ upekkhārammaṇaṃ sukhanti.

2. 2. 7. 13.
26. Dvemāni bhikkhave sukhāni. Katamāni dve: rūpārammaṇañca sukhaṃ arūpārammaṇañca sukhaṃ. Imāni kho bhikkhave dve sukhāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ sukhānaṃ yadidaṃ arūpārammaṇaṃ sukhanti.

Vaggo sattamo

1.
[BJTS] = pabbajjāsukhañca + 1. Pabbajitasukhañca-machasaṃ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

2.
[BJTS] = upadhisukhañca + 2. Sāsavasukhañca, anāsava sukhañca-machasaṃ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

3.
[BJTS] = sāsavañca sukhaṃ anāsavañca sukhaṃ + 2. Sāsavasukhañca, anāsava sukhañca-machasaṃ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] = \