[BJT Page 158.]

Suttantapiṭake
Aṅguttaranikāyo
2. Dukanipāto
Dutiyo paṇṇāsako
Namo tassa bhagavato arahato sammāsambuddhassa 8. Sanimittavaggo

2. 2. 8. 1.
(Sāvatthinidānaṃ:)
27. Sanimittā bhikkhave uppajjanti pāpakā akusalā dhammā, no animittā. Tasseva nimittassa pahānā evaṃ te pāpakā akusalā dhammā na honti.(1)

2. 2. 8. 2.
28. Sanidānā bhikkhave uppajjanti pāpakā akusalā dhammā, no anidānā. Tasseva nidānassa pahānā evaṃ te pāpakā akusalā dhammā na honti.

2. 2. 8. 3.
29. Sahetukā bhikkhave uppajjanti pāpakā akusalā dhammā, no ahetukā. Tasseva hetussa pahānā evaṃ te pāpakā akusalā dhammā na honti.

2. 2. 8. 4.
30. Sappaccayā bhikkhave uppajjanti pāpakā akusalā dhammā, no appaccayā. Tasseva paccayassa pahānā evaṃ te pāpakā akusalā dhammā na honti.
[PTS Page 083]

2. 2. 8. 5.
31. sarūpā bhikkhave uppajjanti pāpakā akusalā dhammā, no arūpā. Tasseva rūpassa pahānā evaṃ te pāpakā akusalā dhammā na honti.

2. 2. 8. 6.
32. Savedanā bhikkhave uppajjanti pāpakā akusalā dhammā, no avedanā. Tassāyeva vedanāya pahānā evaṃ te pāpakā akusalā dhammā na honti.

2. 2. 8. 7.
33. Sasaññā bhikkhave uppajjanti pāpakā akusalā dhammā, no asaññā. Tassāyeva saññāya pahānā evaṃ te pāpakā akusalā dhammā na honti.

2. 2. 8. 8.
34. Sasaṅkhārā bhikkhave uppajjanti pāpakā akusalā dhammā, no asaṅkhārā. Tesaṃ yeva saṅkhārānaṃ pahānā evaṃ te pāpakā akusalā dhammā na honti.

[BJT Page 160.]

2. 2. 8. 9.
35. Saviññāṇā bhikkhave uppajjanti pāpakā akusalā dhammā, no aviññāṇā. Tasseva viññāṇassa pahānā evaṃ te pāpakā akusalā dhammā na honti.

2. 2. 8. 10.
36. Saṅkhatārammaṇā bhikkhave uppajjanti pāpakā akusalā dhammā, no asaṅkhatārammaṇā. Tasseva saṅkhatassa pahānā evaṃ te pāpakā akusalā dhammā na hontīti.

Vaggo aṭṭhamo

1.
[BJTS] = na honti + 1.Na hontīti-machasaṃ, syā, [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =