Suttantapiṭake
Aṅguttaranikāyo
2. Dukanipāto
Tatiyo paṇṇāsako
Namo tassa bhagavato arahato sammāsambuddhassa
12. Āyācanavaggo (Sāvatthinidānaṃ:)

2. 3. 12. 1.
13. Saddho bhikkhave bhikkhu evaṃ sammā āyācamāno āyāceyya: tādiso homi, yādisā sāriputtamoggallānāti. Esā bhikkhave tulā, etaṃ pamāṇaṃ mama sāvakānaṃ bhikkhūnaṃ yadidaṃ sāriputtamoggallānāti.
----------
1. Uppādāyāti-machasaṃ. 2. Āpattiyoti-machasaṃ. 3. Āsāduppajahavaggo paṭhamo-machasaṃ.

[BJT Page 172.]

2. 3. 12. 2.
14. Saddhā bhikkhave bhikkhunī evaṃ sammā āyācamānā āyāceyya: tādisā(1) homi, yādisā(2) khemā ca bhikkhunī uppalavaṇṇā cāti. Esā bhikkhave tulā, etaṃ pamāṇaṃ mama sāvikānaṃ bhikkhunīnaṃ yadidaṃ khemā ca bhikkhunī uppalavaṇṇā cāti.

2. 3. 12. 3.
15. Saddho bhikkhave upāsako evaṃ sammā āyācamāno āyāceyya: tādiso homi, yādiso citto ca gahapati, hatthako ca ālavakoti. Esā bhikkhave tulā, etaṃ pamāṇaṃ mama sāvakānaṃ upāsakānaṃ yadidaṃ citto ca gahapati, hatthako ca ālavakoti.

2. 3. 12. 4.
16. Saddhā bhikkhave upāsikā evaṃ sammā āyācamāno āyāceyya: tādisā(3) homi, yādisā(4) khujjuttarā ca upāsikā, velukaṇṭakiyā ca nandamātāti. [PTS Page 089] esā bhikkhave tulā, etaṃ pamāṇaṃ mama sāvikānaṃ upāsikānaṃ yadidaṃ khujjuttarā ca upāsikā, velukaṇṭakiyā ca nandamāti.

2. 3. 12. 5.
17. Dvīhi bhikkhave dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo(5) viññūnaṃ, bahuñca apuññaṃ pasavati. Katamehi dvīhi: ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati. Ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati. Imehi kho bhikkhave dvīhi dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo viññūnaṃ, bahuñca apuññaṃ pasavati.(6)

2. 3. 12. 6.
18. Dvīhi bhikkhave dhammehi samannāgato paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo viññūnaṃ, bahuñca puññaṃ pasavati. Katamehi dvīhi: anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati. Ananuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati. Imehi kho bhikkhave dvīhi dhammehi samannāgato paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo viññūnaṃ, bahuñca puññaṃ pasavatīti.

[BJT Page 174.]

2. 3. 12. 6.
19. Dvīhi bhikkhave dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo viññūnaṃ, bahuñca apuññaṃ pasavati. [PTS Page 090] katamehi dvīhi: ananuvicca apariyogāhetvā appasādaniye ṭhāne pasādaṃ upadaṃseti. Ananuvicca apariyogāhetvā pasādanīye ṭhāne appāsādaṃ upadaṃseti. Imehi kho bhikkhave dvīhi dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo(7) viññūnaṃ, bahuñca apuññaṃ pasavati.(8)

2. 3. 12. 7.
20. Dvīhi bhikkhave dhammehi samannāgato paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo viññūnaṃ, bahuñca puññaṃ pasavati. Katamehi dvīhi: anuvicca pariyogāhetvā appasādaniye ṭhāne appasādaṃ upadaṃseti, anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṃ upadaṃseti. Imehi kho bhikkhave dvīhi dhammehi samannāgato paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo viññūnaṃ, bahuñca apuññaṃ pasavatīti.

2. 3. 12. 8.
21. Dvīsu bhikkhave micchā paṭipajjamāno bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo viññūnaṃ, bahuñca apuññaṃ pasavati. Katamesu dvīsu: mātari ca pitari ca. Imesu kho bhikkhave dvīsu micchā paṭipajjamāno bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo viññūnaṃ, bahuñca apuññaṃ pasavati.
[PTS Page 091]

2. 3. 12. 9.
22. Dvīsu bhikkhave sammā paṭipajjamāno paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo viññūnaṃ, bahuñca puññaṃ pasavati. Katamesu dvīsu: mātari ca pitari ca. Imesu kho bhikkhave dvīsu sammā paṭipajjamāno paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo viññūnaṃ, bahuñca puññaṃ pasavatīti.
--------------
1. Sānuvajjo ca-machasaṃ. 2. Pasavatīti-machasaṃ

[BJT Page 176]

2. 3. 12. 10.
23. Dvīsu bhikkhave micchā paṭipajjamāno bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo viññūnaṃ, bahuñca apuññaṃ pasavati. Katamesu dvīsu: tathāgate ca tathāgatasāvake ca. Imesu kho bhikkhave dvīsu micchā paṭipajjamāno bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo viññūnaṃ, bahuñca apuññaṃ pasavati.

2. 3. 12. 11.
24. Dvīsu bhikkhave sammā paṭipajjamāno paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo viññūnaṃ, bahuñca puññaṃ pasavati. Katamesu dvīsu: tathāgate ca tathāgatasāvake ca. Imesu kho bhikkhave dvīsu sammā paṭipajjamāno paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo viññūnaṃ, bahuñca puññaṃ pasavatīti.

2. 3. 12. 12.
25. Dveme bhikkhave dhammā. Katame dve: sacittavodānañca, na ca kiñci loke upādiyati. Ime kho bhikkhave dve dhammāti.

2. 3. 12. 13.
26. Dveme bhikkhave dhammā. Katame dve: kodho ca upanāho ca. Ime kho bhikkhave dve dhammāti.

2. 3. 12. 14.
27. Dveme bhikkhave dhammā. Katame dve: kodhavinayo ca upanāhavinayo ca. Ime kho bhikkhave dve dhammāti.

Vaggo dvādasamo.

1.
[BJTS] = tādisā + 1. Tādisīhomi-machasaṃ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

2.
[BJTS] = yādisā + 2. Yādisi-machasaṃ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

3.
[BJTS] = tādisā + 1. Tādisīhomi-machasaṃ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

4.
[BJTS] = yādisā + 2. Yādisi-machasaṃ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

5.
[BJTS] = sānuvajjo + 3. Sānuvajjo ca-machasaṃ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

6.
[BJTS] = pasavati. + 4. Pasavatīti-machasaṃ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

7.
[BJTS] = sānuvajjo + 1. Sānuvajjo ca-machasaṃ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =

8.
[BJTS] = pasavati+ 2. Pasavatīti-machasaṃ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =