[BJT Page 178]

Suttantapiṭake
Aṅguttaranikāyo
2. Dukanipāto
Tatiyo paṇṇāsako
Namo tassa bhagavato arahato sammāsambuddhassa
13. Dānavaggo

(Sāvatthinidānaṃ:)
2. 3. 13. 1.
28. Dvemāni bhikkhave dānāni. Katamāni dve: āmisadānañca dhammadānañca. Imāni kho bhikkhave dve dānāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ dānānaṃ yadidaṃ dhammadānanti.

2. 3. 13. 2.
29. Dveme bhikkhave yāgā. Katame dve: āmisayāgo ca dhammayāgo ca. Ime kho bhikkhave dve yāgā. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ yāgānaṃ yadidaṃ dhammayāgoti.
[PTS Page 092]

2. 3. 13. 3.
30. Dveme bhikkhave cāgā. Katame dve: āmisacāgo ca dhammacāgo ca. Ime kho bhikkhave dve cāgā. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ cāgānaṃ yadidaṃ dhammacāgoti.

2. 3. 13. 4.
31. Dveme bhikkhave pariccāgā. Katame dve āmisapariccāgo ca dhammapariccāgo ca. Ime kho bhikkhave dve pariccāgā. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ pariccāgānaṃ yadidaṃ dhammapariccāgoti.

2. 3. 13. 5.
32. Dveme bhikkhave bhogā. Katame dve: āmisabhogo ca dhammabhogo ca. Ime kho bhikkhave dve bhogā. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ bhogānaṃ yadidaṃ dhammabhogoti.

2. 3. 13. 6.
33. Dveme bhikkhave sambhogā. Katame dve: āmisasambhogo ca dhammasambhogo ca. Ime kho bhikkhave dve sambhogā. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ sambhogānaṃ yadidaṃ dhammasambhogoti.

2. 3. 13. 7.
34. Dveme bhikkhave saṃvibhāgā. Katame dve: āmisasaṃvibhāgo ca dhammasaṃvibhāgo ca. Ime kho bhikkhave dve saṃvibhāgā. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ saṃvibhāgānaṃ yadidaṃ dhammasaṃvibhāgoti.

2. 3. 13. 8.
35. Dveme bhikkhave saṅgahā. Katame dve: āmisasaṅgaho ca dhammasaṅgaho ca. Ime kho bhikkhave dve saṅgahā. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ saṅgahānaṃ yadidaṃ dhammasaṅgahoti.
---------
1. Ananuvajjo ca-machasaṃ.

[BJT Page 180]

2. 3. 13. 9.
36. Dveme bhikkhave anuggahā. Katame dve: āmisānuggaho ca dhammānuggaho ca. Ime kho bhikkhave dve anuggahā. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ anuggahānaṃ yadidaṃ dhammānuggahoti.

2. 3. 13. 10.
37. Dveme bhikkhave anukampā. Katamā dve: āmisānukampā ca dhammānukampā ca. Ime kho bhikkhave dve anukampā. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ anukampānaṃ yadidaṃ dhammānukampāti.

Vaggo terasamo.