[PTS Page 093]

Suttantapiṭake
Aṅguttaranikāyo
2. Dukanipāto
Tatiyo paṇṇāsako
Namo tassa bhagavato arahato sammāsambuddhassa
14. Santhāravaggo

(Sāvatthinidānaṃ:)
2. 3. 14. 1.
38. Dveme bhikkhave santhārā. Katame dve: āmisasanthāro ca dhammasanthāro ca. Ime kho bhikkhave dve santhārā. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ santhārānaṃ yadidaṃ dhammasanthāroti.

2. 3. 14. 2.
39. Dveme bhikkhave paṭisanthārā. Katame dve: āmisapaṭisanthāro ca dhammapaṭisanthāro ca. Ime kho bhikkhave dve paṭisanthārā. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ paṭisanthārānaṃ yadidaṃ dhammapaṭisanthāroti.

2. 3. 14. 3.
40. Dvemā bhikkhave esanā katamā dve: āmisesanā ca dhammesanā ca. Imā kho bhikkhave dve esanā. Etadaggaṃ bhikkhave imāsaṃ dvinnaṃ esanānaṃ yadidaṃ dhammesanāti.

2. 3. 14. 4.
41. Dvemā bhikkhave pariyesanā. Katamā dve: āmisapariyesanā ca dhammapariyesanā ca. Imā kho bhikkhave dve pariyesanā. Etadaggaṃ bhikkhave imāsaṃ dvinnaṃ pariyesanānaṃ yadidaṃ dhammapariyesanāti.

2. 3. 14. 5.
42. Dvemā bhikkhave pariyeṭṭhiyo. Katamā dve: āmisapariyeṭṭhi ca dhammapariyeṭṭhi ca. Imā kho bhikkhave dve pariyeṭṭhiyo etadaggaṃ bhikkhave imāsaṃ dvinnaṃ pariyeṭṭhīnaṃ yadidaṃ dhammapariyeṭṭhīti.

[BJT Page 182.]

2. 3. 14. 6.
43. Dvemā bhikkhave pūjā. Katamā dve: āmisapūjā ca dhammapūjā ca. Imā kho bhikkhave dve pūjā. Etadaggaṃ bhikkhave imāsaṃ dvinnaṃ pūjānaṃ yadidaṃ dhammapūjāti.

2. 3. 14. 7.
44. Dvemāni bhikkhave ātitheyyāni. Katamāni dve: āmisātitheyyañca dhammātitheyyañca. Imāni kho bhikkhave dve ātitheyyāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ ātitheyyānaṃ yadidaṃ dhammātitheyyanti.

2. 3. 14. 8.
45. Dvemā bhikkhave iddhiyo. Katamā dve: āmisiddhī ca dhammiddhī ca. Imā kho bhikkhave dve iddhiyo. Etadaggaṃ bhikkhave imāsaṃ dvinnaṃ iddhīnaṃ yadidaṃ dhammiddhīti.
[PTS Page 094]

2. 3. 14. 9.
46. Dvemā bhikkhave vuddhiyo. Katamā dve: āmisavuddhī ca dhammavuddhī ca. Imā kho bhikkhave dve vuddhiyo. Etadaggaṃ bhikkhave imāsaṃ dvinnaṃ vuddhīnaṃ yadidaṃ dhammavuddhīti.

2. 3. 14. 10.
47. Dvemāni bhikkhave ratanāti. Katamāni dve: āmisaratanañca dhammaratanañca. Imāni kho bhikkhave dve ratanāti. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ ratanānaṃ yadidaṃ dhammaratananti.

2. 3. 14. 11.
48. Dveme bhikkhave sannicayā. Katame dve: āmisasannicayo ca dhammasannicayo ca. Ime kho bhikkhave dve sannicayā. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ sannicayānaṃ yadidaṃ dhammasannicayoti.

2. 3. 14. 12.
49. Dvemāni bhikkhave vepullāni. Katamāni dve: āmisavepullañca dhammavepullañca. Imāni kho bhikkhave dve vepullāni. Etadaggaṃ bhikkhave imesaṃ dvinnaṃ vepullānaṃ yadidaṃ dhammavepullanti.

Vaggo cuddasamo