Suttantapiṭake
Aṅguttaranikāyo
2. Dukanipāto
Tatiyo paṇṇāsako
Namo tassa bhagavato arahato sammāsambuddhassa

[BJT Page 188]

16. Kodhavaggo

(Sāvatthinidānaṃ:)
2. 16. 1.
Dveme bhikkhave dhammā. Katame dve: kodho ca upanāho ca. Ime kho bhikkhave dve dhammā.

2. 16. 2.
Dveme bhikkhave dhammā. Katame dve: makkho ca palāso ca. Ime kho bhikkhave dve dhammā.

2. 16. 3.
Dveme bhikkhave dhammā. Katame dve: issā ca macchariyañca. Ime kho bhikkhave dve dhammā.

2. 16. 4.
Dveme bhikkhave dhammā. Katame dve: māyā ca sāṭheyyañca. Ime kho bhikkhave dve dhammā.

2. 16. 5.
Dveme bhikkhave dhammā. Katame dve: ahirikañca anottappañca. Ime kho bhikkhave dve dhammā.

2. 16. 6.
Dveme bhikkhave dhammā. Katame dve: akkodho ca anupanāho ca. Ime kho bhikkhave dve dhammā.

2. 16. 7.
Dveme bhikkhave dhammā. Katame dve: amakkho ca apalāso ca. Ime kho bhikkhave dve dhammā.

2. 16. 8.
Dveme bhikkhave dhammā. Katame dve: anissā ca amacchariyañca. Ime kho bhikkhave dve dhammā.

2. 16. 9.
Dveme bhikkhave dhammā. Katame dve: amāyā ca asāṭheyyañca. Ime kho bhikkhave dve dhammā.

2. 16. 10.
Dveme bhikkhave dhammā. Katame dve: hiri ca ottappañca. Ime kho bhikkhave dve dhammā.

2. 16. 11.
Dvīhi bhikkhave dhammehi samannāgato dukkhaṃ viharati. Katamehi dvīhi: kodhena ca upanāhena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato dukkhaṃ viharati.

2. 16. 12.
Dvīhi dhammehi samannāgato dukkhaṃ viharati. Katamehi dvīhi: makkhena ca palāsena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato dukkhaṃ viharati.

2. 16. 13.
Dvīhi dhammehi samannāgato dukkhaṃ viharati. Katamehi dvīhi: issāya ca macchariyena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato dukkhaṃ viharati.

2. 16. 14.
Dvīhi dhammehi samannāgato dukkhaṃ viharati. Katamehi dvīhi: māyāya ca sāṭheyyena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato dukkhaṃ viharati.

2. 16. 15.
Dvīhi dhammehi samannāgato dukkhaṃ viharati. Katamehi dvīhi: ahirikena ca anottappena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato dukkhaṃ viharati.
[PTS Page 096]

2. 16. 16.
Dvīhi dhammehi samannāgato sukhaṃ viharati. Katamehi dvīhi: akkodhena ca anupanāhena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato sukhaṃ viharati.

2. 16. 17.
Dvīhi dhammehi samannāgato sukhaṃ viharati. Katamehi dvīhi: amakkhena ca apalāsena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato sukhaṃ viharati.

2. 16. 18.
Dvīhi dhammehi samannāgato sukhaṃ viharati. Katamehi dvīhi: anissāya ca amacchariyena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato sukhaṃ viharati.

2. 16. 19.
Dvīhi dhammehi samannāgato sukhaṃ viharati. Katamehi dvīhi: amāyāya ca asāṭheyyena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato sukhaṃ viharati.

2. 16. 20.
Dvīhi dhammehi samannāgato sukhaṃ viharati. Katamehi dvīhi: hiriyā ca ottappena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato sukhaṃ viharati.

2. 16. 21.
Dveme bhikkhave dhammā sekhassa bhikkhuno parihānāya saṃvattanti. Katame dve: kodho ca upanāho ca ime kho bhikkhave dve dhammā sekhassa bhikkhuno parihānāya saṃvattanti.

2. 16. 22.
Dveme bhikkhave dhammā sekhassa bhikkhuno parihānāya saṃvattanti. Katame dve: makkho ca palāso ca. Ime kho bhikkhave dve dhammā sekhassa bhikkhuno parihānāya saṃvattanti.

2. 16. 23.
Dveme bhikkhave dhammā sekhassa bhikkhuno parihānāya saṃvattanti. Katame dve: issā ca macchariyañca. Ime kho bhikkhave dve dhammā sekhassa bhikkhuno parihānāya saṃvattanti.

2. 16. 24.
Dveme bhikkhave dhammā sekhassa bhikkhuno parihānāya saṃvattanti. Katame dve: māyā ca sāṭheyyañca. Ime kho bhikkhave dve dhammā sekhassa bhikkhuno parihānāya saṃvattanti.

2. 16. 25.
Dveme bhikkhave dhammā sekhassa bhikkhuno parihānāya saṃvattanti. Katame dve: ahirikañca anottappañca. Ime kho bhikkhave dve dhammā sekhassa bhikkhuno parihānāya saṃvattanti.

2. 16. 26.
Dveme bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṃvattanti. Katame dve: akkodho ca anupanāho ca. Ime kho bhikkhave dve dhammā sekhassa bhikkhuno aparihānāya saṃvattanti.

2. 16. 27.
Dveme bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṃvattanti. Katame dve: amakkho ca apalāso ca. Ime kho bhikkhave dve dhammā sekhassa bhikkhuno aparihānāya saṃvattanti.

2. 16. 28.
Dveme bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṃvattanti. Katame dve: anissā ca amacchariyañca. Ca ime kho bhikkhave dve dhammā sekhassa bhikkhuno aparihānāya saṃvattanti.

2. 16. 29.
Dveme bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṃvattanti. Katame dve: amāyā ca asāṭheyyañca. Ime kho bhikkhave dve dhammā sekhassa bhikkhuno aparihānāya saṃvattanti.

2. 16. 30.
Dveme bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṃvattanti. Katame dve: hiri ca ottappañca. Ime kho bhikkhave dve dhammā sekhassa bhikkhuno aparihānāya saṃvattanti.

[BJT Page 190.]

2. 16. 31.
Dvīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi dvīhi: kodhena ca upanāhena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

2. 16. 32.
Dvīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi dvīhi: makkhena ca palāsena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

2. 16. 33.
Dvīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi dvīhi: issāya ca macchariyena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

2. 16. 34.
Dvīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi dvīhi: māyāya ca sāṭheyyena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

2. 16. 35.
Dvīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi dvīhi: ahirikena ca anottappena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
[PTS Page 097]

2. 16. 36.
Dvīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi dvīhi: akkodhena ca anupanāhena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.(1)

2. 16. 37.
Dvīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi dvīhi: amakkhena ca apalāsena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.

2. 16. 38.
Dvīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi dvīhi: anissāya ca amacchariyena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.

2. 16. 39.
Dvīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi dvīhi: amāyāya ca asāṭheyyena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.

2. 16. 40.
Dvīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi dvīhi: hiriyā ca ottappena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato yathābhataṃ

Nikkhitto evaṃ saggeti.

2. 16. 41.

Dvīhi bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi dvīhi: kodhena ca upanāhena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

2. 16. 42.

Dvīhi bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi dvīhi: makkhena ca palāsena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

2. 16. 43.

Dvīhi bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi dvīhi: issāya ca macchariyena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

2. 16. 44.

Dvīhi bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi dvīhi: māyāya ca sāṭheyyena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

2. 16. 45.

Dvīhi bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi dvīhi: ahirikena ca anottappena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

2. 16. 46.

Dvīhi bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Katamehi dvīhi: akkodhena ca anupanāhena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatīti.

2. 16. 47.

Dvīhi bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Katamehi dvīhi: amakkhena ca apalāsena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatīti.

2. 16. 48.

Dvīhi bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Katamehi dvīhi: anissāya ca amacchariyena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatīti.

2. 16. 49.

Dvīhi bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Katamehi dvīhi: amāyāya ca asāṭheyyena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatīti.

2. 16. 50.

Dvīhi bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Katamehi dvīhi: hiriyā ca ottappena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatīti.

Vaggo soḷasamo.

------------

1. Sagge-machasaṃ.

1.
[BJTS] = saggeti + 1. Sagge-machasaṃ.[ this has to be checked with Burmese books. The footnote is not placed in BJTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =