Suttantapiṭake
Aṅguttaranikāyo

Namo tassa bhagavato arahato sammāsambuddhassa

3. Tikanipāto
Paṭhamo paṇṇāsako
(1. Bālavaggo)

3. 1. 1. 1.

1. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi, bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca.

Yāni kānici bhikkhave bhayāni uppajjanti. Sabbāni tāni bālato uppajjanti, no paṇḍitato. Ye keci upaddavā uppajjanti, sabbe te bālato uppajjanti, no paṇḍitato. Ye keci upasaggā uppajjanti, sabbe te bālato uppajjanti, no paṇḍitato.

Seyyathāpi bhikkhave naḷāgāro vā tiṇāgāro vā aggimukko kūṭāgārānipi dahati ullittāvalittāni nivātāni phussitaggalāni pihitavātapānāni. Evameva kho bhikkhave yāni kānici bhayāni uppajjanti, sabbāni tāni bālato uppajjanti, no paṇḍitato. Ye keci upaddavā uppajjanti, sabbe te bālato uppajjanti. , No paṇḍitato. Ye keci upasaggā uppajjanti, sabbe te bālato uppajjanti no paṇḍitato.

Iti kho bhikkhave sappaṭibhayo bālo, appaṭibhayo paṇḍito. Saupaddavo bālo, anupaddavo paṇḍito. Saupasaggo bālo, anupasaggo paṇḍito, natthi bhikkhave paṇḍitato bhayaṃ, natthi paṇḍitato uppaddavo, natthi paṇḍitato upasaggo.

Tasmātiha bhikkhave evaṃ sikkhitabbaṃ: yehi tīhi dhammehi samannāgato bālo veditabbo, te tayo dhamme abhinivajjetvā yehi tīhi dhammehi samannāgato paṇḍito veditabbo, te tayo dhamme samādāya vattissāmāti. Evaṃ hi vo bhikkhave sikkhitabbanti.

[BJT Page 198]

[PTS Page 102]

3. 1. 1. 2.

2. Kammalakkhaṇo bhikkhave bālo, kammalakkhaṇo paṇḍito, apadānasobhinī paññāti.

Tīhi bhikkhave dhammehi samannāgato bālo veditabbo. Katamehi tīhi: kāyaduccaritena, vacīduccaritena, manoduccaritena. Imehi kho bhikkhave tīhi dhammehi samannāgato bālo veditabbo.

Tīhi bhikkhave dhammehi samannāgato paṇḍito veditabbo. Katamehi tīhi: kāyasucaritena, vacīsucaritena, manosucaritena. Imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito veditabbo.

1Tasmātiha bhikkhave evaṃ sikkhitabbaṃ: yehi tīhi dhammehi samannāgato bālo veditabbo, te tayo dhamme abhinivajjetvā yehi tīhi dhammehi samannāgato paṇḍito veditabbo, te tayo dhamme samādāya vattissāmāti. Evaṃ hi vo bhikkhave sikkhitabbanti.

3. 1. 1. 3.

3. Tīṇimāni bhikkhave bālassa bālalakkhaṇāni bālanimittāni bālāpadānāni. Katamāni tīṇi: idha bhikkhave bālo duccintitacintī ca hoti, dubbhāsitabhāsī, dukkatakammakārī. No cedaṃ bālo duccintitacintī ca abhavissa, dubbhāsitabhāsī, dukkatakammakārī. Kena naṃ paṇḍitā jāneyyuṃ bālo ayaṃ bhavaṃ asappurisoti. Yasmā ca kho bhikkhave bālo duccintitacintī ca hoti, dubbhāsitabhāsī, dukkatakammakārī. Tasmā naṃ paṇḍitā jānanti, bālo ayaṃ bhavaṃ asappurisoti, imāni kho bhikkhave tīṇi bālassa bālalakkhaṇāni bālanimittāni bālāpadānāni.

Tīṇimāni bhikkhave paṇḍitassa paṇḍitalakkhaṇāni paṇḍitanimittāni paṇḍitāpadānāni. Katamāni tīṇi: idha bhikkhave paṇḍito sucintitacintī ca hoti, subhāsitabhāsī, sukatakammakārī no cedaṃ bhikkhave paṇḍito sucintitacintī ca abhavissa, subhāsitabhāsī, sukatakammakārī, kena naṃ paṇḍitā jāneyyuṃ, paṇḍito ayaṃ bhavaṃ sappurisoti, [PTS Page 103] yasmā ca kho bhikkhave paṇḍito sucintitacintī ca hoti, subhāsitabhāsī, sukatakammakārī. Tasmā naṃ paṇḍitā jānanti, paṇḍito ayaṃ bhavaṃ sappurisoti. Imāni kho bhikkhave tīṇi paṇḍitassa paṇḍitalakkhaṇāni paṇḍitanimittāni paṇḍitāpadānāni. Tasmātiha bhikkhave evaṃ sikkhitabbaṃ yehi tīhi dhammehi samannāgato bālo veditabbo, te tayodhamme abhinivajjetvā yehi tīhi dhammehi samannāgato paṇḍito veditabbo, te tayo dhamme samādāya vattissāmāti. Evaṃ hi vo bhikkhave sikkhitabbanti.

[BJT Page 200]

3. 1. 1. 4.

4. Tīhi bhikkhave dhammehi samannāgato bālo veditabbo, katamehi tīhi: accayaṃ accayato na passati, accayaṃ accayato disvā yathādhammaṃ na paṭikaroti, parassa kho pana accayaṃ desentassa yathādhammaṃ na patigaṇhāti. Imehi kho bhikkhave tīhi dhammehi samannāgato bālo veditabbo.

Tīhi bhikkhave dhammehi samannāgato paṇḍito veditabbo, katamehi tīhi: accayaṃ accayato passati, accayaṃ accayato disvā yathādhammaṃ paṭikaroti, parassa kho pana accayaṃ desentassa yathādhammaṃ patigaṇhāti. Imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito veditabbo. Tasmātiha bhikkhave evaṃ sikkhitabba: yehi tīhi dhammehi samannāgato bālo veditabbo, te tayo dhamme abhinivajjetvā yehi tīhi dhammehi samannāgato paṇḍito veditabbo, te tayo dhamme samādāya vattissāmāti. Evaṃ hi vo bhikkhave sikkhitabbanti.

3. 1. 1. 5.

5. Tīhi bhikkhave dhammehi samannāgato bālo veditabbo, katamehi tīhi: ayoniso pañhaṃ kattā hoti, ayoniso pañhaṃ vissajjetā hoti, parassa kho pana yoniso pañhaṃ vissajjitaṃ parimaṇḍalehi padabyañjanehi siliṭṭhehi upagatehi nābbhanumoditā hoti. Imehi kho bhikkhave tīhi dhammehi samannāgato bālo veditabbo.

Tīhi bhikkhave dhammehi samannāgato paṇḍito veditabbo, katamehi tīhi: yoniso pañhaṃ kattā hoti, yoniso pañhaṃ vissajjetā hoti, parassa kho pana yoniso pañhaṃ vissajjitaṃ parimaṇḍalehi padabyañjanehi siliṭṭhehi

Upagatehi abbhanumoditā hoti. Imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito veditabbo. Tasmātiha bhikkhave evaṃ sikkhitabbaṃ yehi tīhi dhammehi samannāgato bālo veditabbo, te tayo dhamme abhinivajjetvā yehi tīhi dhammehi samannāgato paṇḍito veditabbo, te tayo dhamme samādāya vattissāmāti. Evaṃ hi vo bhikkhave sikkhitabbanti.

3. 1. 1. 6.

6. Tīhi bhikkhave dhammehi samannāgato bālo veditabbo, katamehi tīhi: [PTS Page 104] akusalena kāyakammena akusalena vacīkammena akusalena manokammena. Imehi kho bhikkhave tīhi dhammehi samannāgato bālo veditabbo.

Tīhi bhikkhave dhammehi samannāgato paṇḍito veditabbo, katamehi tīhi: kusalena kāyakammena kusalena vacīkammena kusalena manokammena. Imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito veditabbo. Tasmātiha bhikkhave evaṃ sikkhitabbaṃ yehi tīhi dhammehi samannāgato bālo veditabbo, te tayo dhamme abhinivajjetvā yehi tīhi dhammehi samannāgato paṇḍito veditabbo, te tayo dhamme samādāya vattissāmāti. Evaṃ hi vo bhikkhave sikkhitabbanti.

3. 1. 1. 7.

7. Tīhi bhikkhave dhammehi samannāgato bālo veditabbo, katamehi tīhi: sāvajjena kāyakammena, sāvajjena vacīkammena, sāvajjena manokammena. Imehi kho bhikkhave tīhi dhammehi samannāgato bālo veditabbo.

Tīhi bhikkhave dhammehi samannāgato paṇḍito veditabbo, katamehi tīhi: anavajjena kāyakammena, anavajjena vacīkammena, anavajjena manokammena. Imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito veditabbo. Tasmātiha bhikkhave evaṃ sikkhitabba: yehi tīhi dhammehi samannāgato bālo veditabbo, te tayo dhamme abhinivajjetvā yehi tīhi dhammehi samannāgato paṇḍito veditabbo, te tayo dhamme samādāya vattissāmāti. Evaṃ hi vo bhikkhave sikkhitabbanti.

[BJT Page 202]

3. 1. 1. 8.

8. Tīhi bhikkhave dhammehi samannāgato bālo veditabbo, katamehi tīhi: sabyāpajjhena kāyakammena, sabyāpajjhena vacīkammena, sabyāpajjhena manokammena. Imehi kho bhikkhave tīhi dhammehi samannāgato bālo veditabbo.

Tīhi bhikkhave dhammehi samannāgato paṇḍito veditabbo, katamehi tīhi: abyāpajjhena kāyakammena, abyāpajjhena vacīkammena, abyāpajjhena manokammena. Imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito veditabbo. Tasmātiha bhikkhave evaṃ sikkhitabbaṃ yehi tīhi dhammehi samannāgato bālo veditabbo, te tayo dhamme abhinivajjetvā yehi tīhi dhammehi samannāgato paṇḍito veditabbo, te tayo dhamme samādāya vattissāmāti. Evaṃ hi vo bhikkhave sikkhitabbanti.

[PTS Page 105]

3. 1. 1. 9.

9. Tīhi bhikkhave dhammehi samannāgato bālo avyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo viññūnaṃ, bahuñca apuññaṃ pasavati. Katamehi tīhi: kāyaduccaritena, vacīduccaritena, manoduccaritena. Imehi kho bhikkhave tīhi dhammehi samannāgato bālo avyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti, sānuvajjo viññūnaṃ, bahuñca apuññaṃ pasavati.

Tīhi bhikkhave dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo viññūnaṃ, bahuñca apuññaṃ pasavati. Katamehi tīhi: kāyasucaritena, vacīsucaritena, manosucaritena. Imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti, ananuvajjo viññūnaṃ, bahuñca apuññaṃ pasavatīti.

3. 1. 1. 10.

10. Tīhi bhikkhave dhammehi samannāgato tayo male appahāya yathābhataṃ nikkhitto evaṃ niraye. Katamehi tīhi: dussīlo ca hoti, dussīlyamalañcassa appahīnaṃ hoti, issukī ca hoti, issāmalañcassa appahīnaṃ hoti. Maccharī ca hoti, maccheramalañcassa appahīnaṃ hoti. Imehi kho bhikkhave tīhi dhammehi samannāgato ime tayo male appahāya yathābhataṃ nikkhitto evaṃ niraye.

Tīhi bhikkhave dhammehi samannāgato tayo male pahāya yathābhataṃ nikkhitto evaṃ sagge. Katamehi tīhi: sīlavā ca hoti, dussīlyamalañcassa pahīnaṃ hoti, anissukī ca hoti, issāmalañcassa pahīnaṃ hoti. Amaccharī ca hoti, maccheramalañcassa pahīnaṃ hoti. Imehi kho bhikkhave tīhi dhammehi samannāgato ime tayo male pahāya yathābhataṃ nikkhitto evaṃ saggeti.

Bālavaggo paṭhamo.

--------------

1. Tassuddānaṃ: bhayaṃ lakkhaṇacinani ca accayañca ayoniso,

Akusalañca sāvajjaṃ-sabyajjhakataṃ balaṃti-machasaṃ. Syā