Suttantapiṭake
Aṅguttaranikāyo

Namo tassa bhagavato arahato sammāsambuddhassa

3. Tikanipāto
Paṭhamo paṇṇāsako

[BJT Page 204.]
[PTS Page 106]

2. Rathakāravaggo

3. 1. 2. 1.

(Sāvatthinidānaṃ:)

11. Tīhi bhikkhave dhammehi samannāgato ñātako bhikkhu bahujanāhitāya paṭipanno hoti, bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Katamehi tīhi: ananulomike kāyakamme samādapeti, ananulomike vacīkamme samādapeti, ananulomikesu dhammesu samādapeti. Imehi kho bhikkhave tīhi dhammehi samannāgato ñātako bhikkhu bahujanāhitāya paṭipanno hoti, bahujanāsukhāya bahuno, janassa anatthāya ahitāya dukkhāya devamanussānaṃ.

Tīhi bhikkhave dhammehi samannāgato ñātako bhikkhu bahujanahitāya paṭipanno hoti, bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Katamehi tīhi: anulomike kāyakamme samādapeti, anulomike vacīkamme samādapeti, anulomikesu dhammesu samādapeti. Imehi kho bhikkhave tīhi dhammehi samannāgato ñātako bhikkhu bahujanahitāya paṭipanno hoti, bahujanasukhāya bahuno, janassa atthāya hitāya sukhāya devamanussānanti.

3. 1. 2. 2.

12. Tīṇimāni bhikkhave rañño khattiyassa muddhāvasittassa yāvajīvaṃ sārāṇīyāni bhavanti. Katamāni tīṇi: yasmiṃ bhikkhave padese rājā khattiyo muddhāvasitto jāto hoti. Idaṃ bhikkhave paṭhamaṃ rañño khattiyassa muddhāvasittassa yāvajīvaṃ sārāṇīyaṃ hoti.

Puna ca paraṃ bhikkhave yasmiṃ padese rājā khattiyo muddhāvasitto hoti. Idaṃ bhikkhave dutiyaṃ rañño khattiyassa muddhāvasittassa yāvajīvaṃ sārāṇīyaṃ hoti.

Puna ca paraṃ bhikkhave yasmiṃ padese rājā khattiyo muddhāvasitto saṅgāmaṃ abhivijinitvā vijitasaṅgāmo tameva saṅgāmasīsaṃ ajjhāvasati. Idaṃ bhikkhave tatiyaṃ rañño khattiyassa muddhāvasittassa yāvajīvaṃ sārāṇīyaṃ hoti. Imāni kho bhikkhave tīṇi rañño khattiyassa muddhāvasittassa yāvajīvaṃ sārāṇīyāni bhavanti.

[PTS Page 107]

Evameva kho bhikkhave tīṇimāni bhikkhussa yāvajīvaṃ sārāṇīyāni bhavanti. Katamāni tīṇi: yasmiṃ bhikkhave padese bhikkhu kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito hoti. Idaṃ bhikkhave paṭhamaṃ bhikkhussa yāvajīvaṃ sārāṇīyaṃ hoti.

1. Saraṇiyāni-syā, kaṃ[PTS] Sāraṇiyāni-machasaṃ. 2. Muddhābhisitto- syā

[BJT Page 206.]

Puna ca paraṃ bhikkhave yasmiṃ padese bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayoti yathābhūtaṃ pajanāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti idaṃ bhikkhave dutiyaṃ bhikkhussa yāvajīvaṃ sārāṇīyaṃ hoti.

Puna ca paraṃ bhikkhave yasmiṃ padese bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Idaṃ bhikkhave tatiyaṃ bhikkhussa yāvajīvaṃ sārāṇīyaṃ hoti. Imāni kho bhikkhave tīṇi bhikkhussa yāvajīvaṃ sārāṇīyāni bhavantīti.

3. 1. 2. 3.

13. Tayome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo: nirāso āsaṃso vigatāso.

Katamo ca bhikkhave puggalo nirāso: idha bhikkhave ekacco puggalo nīce kule paccājāto hoti, caṇḍālakule vā nesādakule vā veṇakule vā rathakārakule vā pukkusakule vā, dalidde appannapānabhojane kasiravuttike yattha kasirena ghāsacchādo labbhati. So ca hoti, dubbaṇṇo duddasiko okoṭimako bavhābādho kāṇo vā kuṇi vā khañjo vā pakkhahato vā, na lābhī annassa pānassa vattassa yānassa mālāgandhavilepanassa syeyāvasathapadīpyeyassa. So suṇāti, itthannāmo kira khattiyo khattiyehi khattiyābhisekena abhisittāti tassa na evaṃ hoti: kudassu nāma mamampi khattiyā khattiyābhisekena abhisiñcissantīti. Ayaṃ vuccati bhikkhave puggalo nirāso.

Katamo ca bhikkhave puggalo āsasaṃso. [PTS Page 108] idha bhikkhave rañño khattiyassa muddhāvasittassa jeṭṭho putto hoti, ābhiseko anabhisitto macalappatto. So suṇāti, itthannāmo kira khattiyo khattiyehi khattiyābhisekena abhisittoti. Tassa evaṃ hoti. Kudassu nāma mamampi khattiyā khattiyābhisekena abhisiñcissantīti. Ayaṃ vuccati puggalo āsaṃso.

Katamo ca bhikkhave puggalo vigatāso: idha bhikkhave rājā hoti, khattiyo muddhāvasitto. So suṇāti: itthannāmo kira khattiyo khattiyehi khattiyābhisekena abhisittoti. Tassa na evaṃ hoti: kudassu nāma mamampi khattiyā khattiyābhisekena abhisiñcissantīti. Taṃ kissa hetu: yā hissa bhikkhave pubbe anabhisittassa abhisekāsā sāssa paṭippassaddhā. Ayaṃ vuccati bhikkhave puggalo vigatāso. Ime kho bhikkhave tayo puggalā santo saṃvijjamānā lokasmiṃ.

[BJT Page 208]

[f-note 1 and 3 ]

Evameva kho bhikkhave tayo puggalā santo saṃvijjamānā bhikkhusu. Katame tayo: nirāso āsaṃso vigatāso.

Katamo ca bhikkhave puggalo nirāso. Idha bhikkhave ekacco puggalo dussīlo hoti, pāpadhammo asucī saṃkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacārīpaṭiñño antopūti avassuto kasambujāto. So suṇāti: itthannāmo kira bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti. Tassa na evaṃ hoti: kudassu nāma ahampi āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissāmīti. Ayaṃ vuccati bhikkhave puggalo nirāso.

Katamo ca bhikkhave. Puggalo āsaṃso: idha bhikkhave bhikkhu sīlavā hoti, kalyāṇadhammo. So [PTS Page 109] suṇāti: itthannāmo kira bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti. Tassa evaṃ hoti: kudassu nāma ahampi āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissāmīti. Ayaṃ vuccati bhikkhave puggalo āsaṃso.

Katamo ca bhikkhave. Puggalo vigatāso: idha bhikkhave bhikkhu arahaṃ hoti, khīṇāsavo. So suṇāti: itthannāmo kira bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti. Tassa na evaṃ hoti: kudassu nāma ahampi āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissāmīti. Taṃ kissa hetu: yā hissa bhikkhave pubbe avimuttassa vimuttāsā, sāssa paṭippassaddhā. Ayaṃ vuccati bhikkhave puggalo vigatāso. Ime kho bhikkhave tayo puggalā santo saṃvijjamānā bhikkhūsuti.

3. 1. 2. 4.

14. Yopi so bhikkhave rājā cakkavattī dhammiko dhammarājā. Sopi na arājakaṃ cakkaṃ vattetīti. Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: ko pana bhante rañño cakkavattissa dhammikassa dhammarañño rājāti? Dhammo bhikkhūti, bhagavā avoca. Idha bhikkhu rājā cakkavattī dhammiko dhammarājā dhammaṃyeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati anto janasmiṃ.

[BJT Page 210]

Puna ca paraṃ bhikkhu rājā cakkavattī dhammiko dhammarājā dhammaṃyeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati khattiyesu anuyuttesu balakāyasmiṃ [PTS Page 110] brāhmaṇagahapatikesu, negamajānapadesu, samaṇabrāhmaṇesu, migapakkhīsu. Sa kho so bhikkhu rājā cakkavattī dhammiko dhammarājā dhammaññeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahitvā antojanasmiṃ, dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahitvā khattiyesu anuyuttesu balakāyasmiṃ brāhmaṇagahapatikesu negamajānapadesu samaṇabrāhmaṇesu migapakkhīsu dhammeneva cakkaṃ vatteti. Taṃ hoti cakkaṃ appativattiyaṃ kenaci manussabhūtena paccatthikena pāṇinā.

Evameva kho bhikkhu tathāgato arahaṃ sammāsambuddho dhammiko dhammarājā dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukarontā dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati kāyakammasmiṃ, evarūpaṃ kāyakammaṃ sevitabbaṃ, evarūpaṃ kāyakammaṃ na sevitabbanti.

Puna ca paraṃ bhikkhu tathāgato arahaṃ sammāsambuddho dhammiko dhammarājā dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukarontā dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati vacīkammasmiṃ, evarūpaṃ vacīkammaṃ sevitabbaṃ, evarūpaṃ vacīkammaṃ na sevitabbanti.

Puna ca paraṃ bhikkhu tathāgato arahaṃ sammāsambuddho dhammiko dhammarājā dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukarontā dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati manokammasmiṃ, evarūpaṃ manokammaṃ sevitabbaṃ, evarūpaṃ manokammaṃ na sevitabbanti.

Sa kho so bhikkhu tathāgato arahaṃ sammāsambuddho dhammiko dhammarājā dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukarontā dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahitvā kāyakammasmiṃ, dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahitvā vacīkammasmiṃ, dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahitvā manokammasmiṃ, dhammeneva anuttaraṃ dhammacakkaṃ pavatteti. Taṃ hoti cakkaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmuṇā vā kenaci vā lokasminti.

1. Anuyantesu- machasaṃ.

[BJT Page 212]

3. 1. 2. 5

15. Ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. [PTS Page 111] bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Bhūtapubbaṃ bhikkhave rājā ahosi pacetano nāma. Atha kho bhikkhave rājā pacetano rathakāraṃ āmantesi: ito me samma rathakāra, channaṃ māsānaṃ accayena saṅgāmo bhavissati, sakkasi me samma rathakāra, navaṃ cakkayugaṃ kātunti? Sakkomi devāti kho bhikkhave rathakāro rañño pacetanassa paccassosi. Atha kho bhikkhave rathakāro chahi māsehi chārattūnehi ekaṃ cakkaṃ niṭṭhāpesi. Atha kho bhikkhave rājā pacetano rathakāraṃ āmantesi: ito me samma rathakāra, channaṃ divasānaṃ accayena saṅgāmo bhavissati. Niṭṭhitaṃ te navaṃ cakkayuganti. Imehi kho deva chahi māsehi chārattūnehi ekaṃ cakkaṃ niṭṭhitanti. Sakkasi pana me samma rathakāra, imehi chahi divasehi dutiyaṃ cakkaṃ niṭṭhāpetunti? Sakkomi devāti kho bhikkhave rathakāro rañño pacetanassa paccassosi. Atha kho bhikkhave rathakāro chahi divasehi dutiyaṃ cakkaṃ niṭṭhāpetvā navaṃ cakkayugaṃ ādāya yena rājā pacetano tenupasaṅkami. Upasaṅkamitvā rājānaṃ pacetanaṃ etadavoca: idante deva navaṃ cakkayugaṃ niṭṭhitanti. Yañca te idaṃ samma rathakāra, cakkaṃ chahi māsehi niṭṭhitaṃ chārattūnehi, yañca te idaṃ cakkaṃ chahi divasehi niṭṭhitaṃ. Imesaṃ kiṃ nānākaraṇaṃ nesāhaṃ kiñci nānākaraṇaṃ passāmīti. Atthevesaṃ deva nānākaraṇaṃ, passatu devo nānākaraṇanti.

Atha kho bhikkhave rathakāro yaṃ taṃ cakkaṃ chahi divasehi niṭṭhitaṃ, taṃ pavattesi. Taṃ pavattitaṃ samānaṃ yāvatikā abhisaṅkhārassa gati, tāvatikaṃ gantvā ciṅgulāyitvā bhūmiyaṃ papati. Yaṃ pana taṃ cakkaṃ chahi māsehi [PTS Page 112] niṭṭhitaṃ chārattūnehi taṃ pavattesi. Taṃ pavattitaṃ samānaṃ yāvatikā abhisaṅkhārassa gati, tāvatikaṃ gantvā akkhāhataṃ maññe aṭṭhāsi.

Ko nu kho samma rathakāra, hetu, ko paccayo. Yamidaṃ cakkaṃ chahi divasehi niṭṭhitaṃ, taṃ pavattitaṃ samānaṃ yāvatikā abhisaṅkhārassa gati, tāvatikaṃ gantvā ciṅgulāyitvā bhūmiyaṃ papati? Ko pana samma rathakāra, hetu, ko paccayo? Yamidaṃ cakkaṃ chahi māsehi niṭṭhitaṃ chārattūnehi, taṃ pavattitaṃ samānaṃ yāvatikā abhisaṅkhārassa gati, tāvatikaṃ gantvā akkhāhataṃ maññe aṭṭhāsīti? Yamidaṃ deva, cakkaṃ chahi divasehi niṭṭhitaṃ. Tassa nemīpi savaṃkā sadosā sakasāvā. Arāpi savaṃkā sadosā sakasāvā. Nābhīpi savaṃkā sadosā sakasāvā. Taṃ nemiyāpi savaṃkattā sadosattā sakasāvattā, arānampi savaṃkattā sadosattā sakasāvattā, nābhiyāpi savaṃkattā sadosattā sakasāvattā pavattitaṃ samānaṃ yāvatikā abhisaṅkhārassa gati, tāvatikaṃ gantvā ciṅgulāyitvā bhūmiyaṃ papati. Yaṃ pana taṃ deva cakkaṃ chahi māsehi niṭṭhitaṃ chārattūnehi. Tassa nemīpi avaṃkā adosā akasāvā. Arāpi avaṃkā adosā akasāvā. Nābhīpi avaṃkā adosā akasāvā. Taṃ nemiyāpi avaṃkattā adosattā akasāvattā, arānampi avaṃkattā adosattā akasāvattā, nābhiyāpi avaṃkattā adosattā akasāvattā pavattitaṃ samānaṃ yāvatikā abhisaṅkhārassa gati. Tāvatikaṃ gantvā akkhāhataṃ maññe aṭṭhāsīti.

1. Sacetano nāma - machasaṃ. 2. Sakkhasi katthaci - sakkhissasi - machasaṃ. 3. . Niṭṭhitaṃ-machasaṃ. Syā. [PTS] 4. Nāhaṃ - sīmu. Nesaṃ nāhaṃ-[PTS]

[BJT Page 214]

Siyā kho pana bhikkhave tumhākaṃ evamassa: añño nūna tena samayena so rathakāro ahosīti. Na kho panetaṃ bhikkhave evaṃ daṭṭhabbaṃ. Ahaṃ tena samayena so rathakāro ahosiṃ. Tadā panāhaṃ bhikkhave kusalo dāruvaṅkānaṃ dārudosānaṃ dārukasāvānaṃ. Etarahi kho panāhaṃ bhikkhave arahaṃ sammāsambuddho kusalo kāyavaṅkānaṃ kāyadosānaṃ kāyakasāvānaṃ. Kusalo vacīvaṅkānaṃ vacīdosānaṃ vacīkasāvānaṃ. Kusalo manovaṅkānaṃ manodosānaṃ manokasāvānaṃ.

Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā kāyavaṅko appahīno kāyadoso kāyakasāvo. Vacīvaṅko appahīno vacīdoso vacīkasāvo. Manovaṅko appahīno manodoso [PTS Page 113] manokasāvo. Evaṃ papatikā te bhikkhave imasmā dhammavinayā. Seyyathāpi taṃ cakkaṃ chahi divasehi niṭṭhitaṃ.

Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā kāyavaṅko pahīno kāyadoso kāyakasāvo. Vacīvaṅko pahīno vacīdoso vacīkasāvo. Manovaṅko pahīno manodoso manokasāvo. Evaṃ patiṭṭhitā te bhikkhave imasmiṃ dhammavinaye. Seyyathāpi taṃ cakkaṃ chahi māsehi niṭṭhitaṃ chārattūnehi.

Tasmātiha bhikkhave evaṃ sikkhitabbaṃ: kāyavaṅkaṃ pajahissāma, kāyadosaṃ kāyakasāvaṃ. Vacīvaṅkaṃ pajahissāma, vacīdosaṃ vacīkasāvaṃ. Manovaṅkaṃ pajahissāma, manodosaṃ manokasāvanti. Evaṃ hi vo bhikkhave sikkhitabbanti.

3. 1. 2. 6.

(Sāvatthinidānaṃ:)

16. Tīhi bhikkhave dhammehi samannāgato bhikkhu apaṇṇakataṃ paṭipadaṃ paṭipanno hoti. Yoni cassa āraddhā hoti, āsavānaṃ khayāya. Katamehi tīhi: idha bhikkhave bhikkhu indriyesu guttadvāro hoti, bhojane mattaññū hoti, jāgariyaṃ anuyutto hoti.

Kathañca bhikkhave bhikkhu indriyesu guttadvāro hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati sotindriyaṃ, sotindriye saṃvaraṃ āpajjati.

Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇametaṃ ghāṇindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati ghāṇindriyaṃ, ghāṇindriye saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇametaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati jivhindriyaṃ, jivhindriye saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇametaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati kāyindriyaṃ, kāyindriye saṃvaraṃ āpajjati.

Manasā dhammaṃ viññāya na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. Evaṃ kho bhikkhave bhikkhu indriyesu guttadvāro hoti.

[BJT Page 216]

[PTS Page 114]

Kathañca bhikkhave bhikkhu bhojane mattaññū hoti: idha bhikkhave bhikkhu paṭisaṅkhā yoniso āhāraṃ āhāreti. Neva davāya na madāya na maṇḍanāya na vibhūsanāya. Yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya, iti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati, anavajjatā ca phāsuvihāro cāti. Evaṃ kho bhikkhave bhikkhu bhojane mattaññū hoti.

Kathañca bhikkhave bhikkhū jāgariyaṃ anuyutto hoti: idha bhikkhave bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti, rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti, rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti, pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā. Rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. Evaṃ kho bhikkhave bhikkhu jāgariyaṃ anuyutto hoti. Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu apaṇṇakataṃ paṭipadaṃ paṭipanno hoti. Yoni cassa āraddhā hoti āsavānaṃ khayāyāti.

3. 1. 2. 7.

17. Tayome bhikkhave dhammā attavyābādhāyapi saṃvattanti, paravyābādhāyapi saṃvattanti, ubhayavyābādhāyapi saṃvattanti. Katame tayo: kāyaduccaritaṃ, vacīduccaritaṃ, manoduccaritaṃ. Ime kho bhikkhave tayo dhammā attavyābādhāyapi saṃvattanti, paravyābādhāyapi saṃvattanti. Ubhayavyābādhāyapi saṃvattanti.

Tayome bhikkhave dhammā nevattavyābādhāyapi saṃvattanti. Na paravyābādhāyapi saṃvattanti. Na ubhayavyābādhāyapi saṃvattanti. Katame tayo: kāyasucaritaṃ. Vacīsucaritaṃ, manosucaritaṃ. Ime kho bhikkhave tayo dhammā nevattavyābādhāyapi saṃvattanti. Na paravyābādhāyapi saṃvattanti. Na ubhayavyābādhāyapi saṃvattantīti.

[PTS Page 115]

3. 1. 2. 8.

18. Sace vo bhikkhave aññatitthiyā paribbājakā evaṃ puccheyyuṃ: devalokūpapattiyā āvuso samaṇe gotame brahmacariyaṃ vussatīti? Nanu tumhe bhikkhave evaṃ puṭṭhā aṭṭīyeyyātha, harāyeyyātha, jiguccheyyāthāti? Evambhante. Iti kira tumhe bhikkhave dibbena āyunā aṭṭīyatha, harāyatha, jigucchatha. Dibbena vaṇṇena - dibbena sukhena - dibbena yasena - dibbena ādhipateyyena, aṭṭīyatha, harāyatha, jigucchatha. Pageva kho pana bhikkhave tumhehi kāyaduccaritena aṭṭīyitabbaṃ, harāyitabbaṃ, jigucchitabbaṃ. Vacī duccaritena aṭṭīyitabbaṃ, harāyitabbaṃ, jigucchitabbaṃ. Manoduccaritena aṭṭīyitabbaṃ, harāyitabbaṃ, jigucchitabbaṃ.

[BJT Page 218]

3. 1. 2. 9

19. Tīhi bhikkhave aṅgehi samannāgato pāpaṇiko abhabbo anadhigataṃ vā bhogaṃ adhigantuṃ, adhigataṃ vā bhogaṃ phātikattuṃ. Katamehi tīhi: idha bhikkhave pāpaṇiko pubbanhasamayaṃ na sakkaccaṃ kammantaṃ adhiṭṭhāti, majjhantikaṃ samayaṃ na sakkaccaṃ kammantaṃ adhiṭṭhāti, sāyanhasamayaṃ na sakkaccaṃ kammantaṃ adiṭṭhāti. Imehi kho bhikkhave tīhi aṅgehi samannāgato pāpaṇiko abhabbo anadhigataṃ vā bhogaṃ adhigantuṃ, adhigataṃ vā bhogaṃ phātikattuṃ.

Evameva kho bhikkhave tīhi dhammehi samannāgato bhikkhu abhabbo anadhigataṃ vā kusalaṃ dhammaṃ adhigantuṃ, adhigataṃ vā kusalaṃ dhammaṃ phātikattuṃ. Katamehi tīhi: idha bhikkhave bhikkhu pubbanhasamayaṃ na sakkaccaṃ samādhinimittaṃ adhiṭṭhāti, majjhantikaṃ samayaṃ na sakkaccaṃ samādhinimittaṃ adhiṭṭhāti. Sāyanhasamayaṃ na sakkaccaṃ samādhinimittaṃ adiṭṭhāti. Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu abhabbo anadhigataṃ vā kusalaṃ dhammaṃ adhigantuṃ, adhigataṃ vā kusalaṃ dhammaṃ phātikattuṃ.

[PTS Page 116]

Tīhi bhikkhave aṅgehi samannāgato pāpaṇiko bhabbo anadhigataṃ vā bhogaṃ adhigantuṃ, adhigataṃ vā bhogaṃ phātikattuṃ. Katamehi tīhi: idha bhikkhave pāpaṇiko pubbanhasamayaṃ sakkaccaṃ kammantaṃ adhiṭṭhāti, majjhantikaṃ samayaṃ sakkaccaṃ kammantaṃ adhiṭṭhāti. Sāyanhasamayaṃ sakkaccaṃ kammantaṃ adhiṭṭhāti. Imehi kho bhikkhave tīhi aṅgehi samannāgato pāpaṇiko bhabbo anadhigataṃ vā bhogaṃ adhigantuṃ, adhigataṃ vā bhogaṃ phātikattuṃ.

Evameva kho bhikkhave tīhi dhammehi samannāgato bhikkhu bhabbo anadhigataṃ vā kusalaṃ dhammaṃ anadhigantuṃ, adhigataṃ vā kusalaṃ dhammaṃ phātikattuṃ. Katamehi tīhi: idha bhikkhave bhikkhu pubbanhasamayaṃ sakkaccaṃ samādhinimittaṃ adhiṭṭhāti. Majjhantikaṃ samayaṃ sakkaccaṃ samādhinimittaṃ adhiṭṭhāti. Sāyanhasamayaṃ sakkaccaṃ samādhinimittaṃ adiṭṭhāti. Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu bhabbo anadhigataṃ vā kusalaṃ dhammaṃ adhigantuṃ, adhigataṃ vā kusalaṃ dhammaṃ phātikattuṃ.

3. 1. 2. 10

20. Tīhi bhikkhave aṅgehi samannāgato pāpaṇiko na cirasseva mahantattaṃ vepullattaṃ pāpuṇāti bhogesu. Katamehi tīhi: idha bhikkhave pāpaṇiko cakkhumā ca hoti, vidhuro ca, nissayasampanno ca.

[BJT Page 220]

Kathañca bhikkhave pāpaṇiko cakkhumā hoti: idha bhikkhave pāpaṇiko paṇiyaṃ jānāti. Idaṃ paṇiyaṃ evaṃ kītaṃ evaṃ vikkayamānaṃ ettakaṃ mūlaṃ bhavissati ettako udayoti. Evaṃ kho bhikkhave pāpaṇiko cakkhumā hoti. Kathañca bhikkhave pāpaṇiko vidhuro hoti: idha bhikkhave pāpaṇiko kusalo hoti paṇiyaṃ ketuñca vikketuñca. Evaṃ kho bhikkhave pāpaṇiko vidhuro hoti.

Kathañca bhikkhave pāpaṇiko nissayasampanno hoti: [PTS Page 117] idha bhikkhave pāpaṇiko ye te gahapati vā gahapatiputtā vā aḍḍhā mahaddhanā mahābhogā te naṃ evaṃ jānanti: ayaṃ kho bhavaṃ pāpaṇiko cakkhumā ca vidhuro ca paṭibalo puttadārañca posetuṃ. Amhākañca kālena kālaṃ anuppadātunti. Te naṃ bhogehi nipatanti: ito samma pāpaṇika, bhoge haritvā puttadārañca posehi amhākañca kālena kālaṃ anuppadehīti. Evaṃ kho bhikkhave pāpaṇiko nissayasampanno hoti. Imehi kho bhikkhave tīhi aṅgehi samannāgato pāpaṇiko na cirasseva mahantattaṃ vepullattaṃ pāpuṇāti bhogesu.

Evameva kho bhikkhave tīhi dhammehi samannāgato bhikkhu na cirasseva mahantattaṃ vepullattaṃ pāpuṇāti kusalesu dhammesu, katamehi tīhi: idha bhikkhave bhikkhu cakkhumā ca hoti vidhuro ca nissayasampanno ca. Kathañca bhikkhave bhikkhu cakkhumā hoti: idha bhikkhave bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave bhikkhu cakkhumā hoti.

Kathañca bhikkhave bhikkhu nissayasampanno hoti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā. Te kālena kālaṃ upasaṅkamitvā paripucchati, paripañhati idaṃ bhante kathaṃ? Imassa ko atthoti. ? Tassa te āyasmanto avivaṭañceva vivaranti anuttānīkatañca uttānīkaronti, anekavihitesu kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ paṭivinodenti. Evaṃ kho bhikkhave bhikkhu nissayasampanno hoti. [PTS Page 118] imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu na cirasseva mahantattaṃ vepullattaṃ pāpuṇāti kusalesu dhammesūti.

Paṭhamabhāṇavāro niṭṭhito.

Tassuddānaṃ

Vaggo dutiyo.

1. Udadayoti. - Katthaci. 2. Karitvā - machasaṃ 3. Mahattaṃ - machasaṃ. 4. Anekavihitesu ca - machasaṃ. Tassuddānaṃ: ñātosaraṇīso bhikkhu -cakkavatti sacetano, apaṇṇakattā devo ca duvepāpaṇikena cāti-machasaṃ.