Suttantapiṭake
Aṅguttaranikāyo

Namo tassa bhagavato arahato sammāsambuddhassa

3. Tikanipāto
Paṭhamo paṇṇāsako
(3. Puggalavaggo)

[BJT Page 222]

3. 1. 3. 1.

21. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati, jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā ca saviṭṭho āyasmā ca mahākoṭṭhito yenāyasmā sāriputto tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnaṃ kho āyasmantaṃ saviṭṭhaṃ āyasmā sāriputto etadavoca:

Tayome āvuso saviṭṭha1, puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo: kāyasakkhi, diṭṭhappatto, saddhāvimutto. Ime kho āvuso tayo puggalā santo saṃvijjamānā lokasmiṃ. Imesaṃ kho āvuso tiṇṇaṃ puggalānaṃ katamo te puggalo khamati abhikkantataro ca paṇītataro cāti.

Tayome āvuso sāriputta, puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo? Kāyasakkhi diṭṭhappatto saddhāvimutto. Ime kho āvuso tayo puggalā santo saṃvijjamānā lokasmiṃ. Imesaṃ āvuso tiṇṇaṃ puggalānaṃ yvāyaṃ puggalo saddhāvimutto, ayaṃ me puggalo khamati, imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca, paṇītataro ca. Taṃ kissa hetu, imassāvuso puggalassa saddhindriyaṃ adhimattanti.

Atha kho āyasmā sāriputto āyasmantaṃ mahākoṭṭhitaṃ etadavoca: tayo me āvuso koṭṭhita, puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo: kāyasakkhi diṭṭhappatto saddhāvimutto. Ime kho āvuso tayo puggalā santo saṃvijjamānā lokasmiṃ. [PTS Page 119] imesaṃ āvuso tiṇṇaṃ puggalānaṃ katamo te puggalo khamati, abhikkantataro ca paṇītataro cāti.

Tayome āvuso sāriputta, puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo: kāyasakkhi, diṭṭhappatto, saddhāvimutto. Ime kho āvuso tayo puggalā santo saṃvijjamānā lokasmiṃ. Imesaṃ āvuso tiṇṇaṃ puggalānaṃ yvāyaṃ puggalo kāyasakkhi, ayaṃ me puggalo khamati, imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro ca. Taṃ kissa hetu? Imassāvuso puggalassa samādhindriyaṃ adhimattanti.

Atha kho āyasmā mahākoṭṭhito āyasmantaṃ sāriputtaṃ etadavoca: tayo me āvuso sāriputta, puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo: kāyasakkhi diṭṭhappatto saddhāvimutto. Ime kho āvuso tayo puggalā santo saṃvijjamānā lokasmiṃ. Imesaṃ āvuso tiṇṇaṃ puggalānaṃ katamo te puggalo khamati, abhikkantataro ca paṇītataro cāti.

[BJT Page 224]

Tayome āvuso koṭṭhita, puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo: kāyasakkhi, diṭṭhappatto, saddhāvimutto. Ime kho āvuso tayo puggalā santo saṃvijjamānā lokasmiṃ. Imesaṃ āvuso tiṇṇaṃ puggalānaṃ yvāyaṃ puggalo diṭṭhappatto, ayaṃ me puggalo khamati, imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro ca. Taṃ kissa hetu? Imassāvuso puggalassa paññindriyaṃ adhimattanti.

Atha kho āyasmā sāriputto āyasmantañca saviṭṭhaṃ āyasmantañca mahākoṭṭhitaṃ etadavoca: vyākataṃ kho āvuso amhehi sabbeheva yathāsakaṃ paṭibhānaṃ. Āyāmāvuso yena bhagavā tenupasaṅkamissāma, upasaṅkamitvā bhagavato etamatthaṃ ārocessāma. Yathā ne bhagavā vyākarissati, tathā naṃ dhāressāmāti.

Evamāvusoti. Kho āyasmā ca saviṭṭho āyasmā ca mahākoṭṭhito āyasmato sāriputtassa paccassosuṃ. Atha kho āyasmā ca sāriputto āyasmā ca saviṭṭho āyasmā ca mahākoṭṭhito yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. [PTS Page 120] ekamantaṃ nisinno kho āyasmā sāriputto yāvatako ahosi āyasmatā ca saviṭṭhena āyasmatā ca mahākoṭṭhitena saddhiṃ kathāsallāpo, taṃ sabbaṃ bhagavato ārocesi.

Na khottha sāriputta sukaraṃ ekaṃsena vyākātuṃ, ayaṃ imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro cāti. Ṭhānaṃ hetaṃ sāriputta, vijjati, yvāyaṃ puggalo saddhāvimutto svāssa arahattāya paṭipanno. Yvāyaṃ puggalo kāyasakkhi, svāssa sakadāgāmī vā, anāgāmī vā. Yo cāyaṃ puggalo diṭṭhappatto, sopassa sakadāgāmī vā, anāgāmī vā. Na khottha sāriputta sukaraṃ, ekaṃsena vyākātuṃ, ayaṃ imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro cāti.

Ṭhānaṃ hetaṃ sāriputta vijjati, yvāyaṃ puggalo kāyasakkhi svāssa arahattāya paṭipanno. Yvāyaṃ puggalo saddhāvimutto, svāssa sakadāgāmī vā, anāgāmī vā. Yo cāyaṃ puggalo diṭṭhappatto, sopassa sakadāgāmī vā anāgāmī vā. Na khottha sāriputta sukaraṃ ekaṃsena vyākātuṃ, ayaṃ imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro cāti.

Ṭhānaṃ hetaṃ sāriputta vijjati, yvāyaṃ puggalo diṭṭhappatto svāssa arahā, vā arahattāya paṭipanno. Yvāyaṃ puggalo saddhāvimutto, svāssa sakadāgāmī vā, anāgāmī vā. Yo cāyaṃ puggalo kāyasakkhi, sopassa sakadāgāmī vā anāgāmī vā. Na khottha sāriputta sukaraṃ ekaṃsena vyākātuṃ, ayaṃ imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro cāti.

[BJT Page 226]

(Sāvatthinidānaṃ:)

3. 1. 3. 2.

22. Tayo’me bhikkhave gilānā santo saṃvijjamānā lokasmiṃ. Katame tayo: idha bhikkhave ekacco gilāno labhanto vā sappāyāni bhojanāni, alabhanto vā sappāyāni bhojanāni, labhanto vā sappāyāni bhesajjāni, alabhanto vā sappāyāni bhesajjāni, [PTS Page 121] labhanto vā patirūpaṃ upaṭṭhākaṃ, alabhanto vā patirūpaṃ upaṭṭhākaṃ, neva vuṭṭhāti tamhā ābādhā.

Idha bhikkhave ekacco gilāno labhanto vā sappāyāni bhojanāni, alabhanto vā sappāyāni bhojanāni, labhanto vā sappāyāni bhesajjāni, alabhanto vā sappāyāni bhesajjāni, labhanto vā patirūpaṃ upaṭṭhākaṃ, alabhanto vā patirūpaṃ upaṭṭhākaṃ, vuṭṭhāti tamhā ābādhā.

Idha pana bhikkhave ekacco gilāno labhanto’va sappāyāni bhojanāni no alabhanto, labhanto’va sappāyāni bhesajjāni no alabhanto, labhanto’va patirūpaṃ upaṭṭhākaṃ no alabhanto, vuṭṭhāti tamhā abādhā.

Tatra bhikkhave yvāyaṃ gilāno labhanto’va sappāyāni bhojanāni no alabhanto, labhanto’va sappāyāni bhesajjāni no alabhanto, labhanto’va patirūpaṃ upaṭṭhākaṃ no alabhanto, vuṭṭhāti tamhā ābādhā, imaṃ kho bhikkhave gilānaṃ paṭicca gilānabhattaṃ anuññātaṃ, gilānabhesajjaṃ anuññātaṃ, gilānupaṭṭhāko anuññāto; imañca pana bhikkhave gilānaṃ paṭicca aññepi gilānā upaṭṭhātabbā. Ime kho bhikkhave tayo gilānā santo saṃvijjamānā lokasmiṃ.

Evameva kho bhikkhave tayo me gilānūpamā puggalā santo saṃvijjamānā lokasmiṃ katame. Tayo: idha bhikkhave ekacco puggalo labhanto vā tathāgataṃ dassanāya, alabhanto vā tathāgataṃ dassanāya, labhanto vā tathāgatappaveditaṃ dhammavinayaṃ savaṇāya, alabhanto vā tathāgatappaveditaṃ dhammavinayaṃ savaṇāya, nevokkamati niyāmaṃ kusalesu dhammesu sammattaṃ.

Idha pana bhikkhave ekacco puggalo labhanto vā tathāgataṃ dassanāya, alabhanto vā tathāgataṃ dassanāya, labhanto vā tathāgatappaveditaṃ dhammavinayaṃ savaṇāya, alabhanto vā tathāgatappaveditaṃ dhammavinayaṃ savaṇāya, vokkamati niyāmaṃ kusalesu dhammesu sammattaṃ.

Idha pana bhikkhave ekacco puggalo labhanto’va tathāgataṃ dassanāya. No alabhanto, labhanto’va tathāgatappaveditaṃ dhammavinayaṃ savaṇāya, no alabhanto, vokkamati niyāmaṃ kusalesu dhammesu sammattaṃ.

[PTS Page 122]

Tatra bhikkhave yvāyaṃ puggalo labhanto’va tathāgataṃ dassanāya, no alabhanto, labhanto’va tathāgatappaveditaṃ dhammavinayaṃ savaṇāya, no alabhanto, vokkamati niyāmaṃ kusalesu dhammesu sammattaṃ. Imaṃ kho bhikkhave puggalaṃ paṭicca dhammadesanā anuññātā. Imañca pana bhikkhave puggalaṃ paṭicca aññesampi dhammo desetabbo. Ime kho bhikkhave tayo gilānūpamā puggalā santo saṃvijjamānā lokasminti.

1. Neva okkamati- machasaṃ. [PTS] Syā. 2. Okkamati - machasaṃ. Syā. [PTS] 3. Labhanto-syā. [PTS]

[BJT Page 228]

3. 1. 3. 3.

23. Tayo’me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo: idha bhikkhave ekacco puggalo sabyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti, sabyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti, sabyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharoti. So sabyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ lokaṃ upapajjati. Tamenaṃ sabyāpajjhaṃ lokaṃ upapannaṃ samānaṃ sabyāpajjhā phassā phusanti. So sabyāpajjhehi phassehi phuṭṭho samāno sabyāpajjhaṃ vedanaṃ vediyati ekantadukkhaṃ, seyyathāpi sattā nerayikā.

Idha pana bhikkhave ekacco puggalo abyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti, abyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti, abyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharoti. So abyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā abyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā abyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā abyāpajjhaṃ lokaṃ upapajjati. Tamenaṃ abyāpajjhaṃ lokaṃ upapannaṃ samānaṃ abyāpajjhā phassā phusanti. So abyāpajjhehi phassehi phuṭṭho samāno abyāpajjhaṃ vedanaṃ vediyati ekantasukhaṃ, seyyathāpi devā subhakiṇhā.

Idha pana bhikkhave ekacco puggalo sabyāpajjhampi abyāpajjhampi kāyasaṅkhāraṃ abhisaṅkharoti, sabyāpajjhampi abyāpajjhampi vacīsaṅkhāraṃ abhisaṅkharoti, sabyāpajjhampi abyāpajjhampi manosaṅkhāraṃ abhisaṅkharoti. So sabyāpajjhampi abyāpajjhampi kāyasaṅkhāraṃ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi vacīsaṅkhāraṃ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi manosaṅkhāraṃ abhisaṅkharitvā sabyāpajjhampi [PTS Page 123] abyāpajjhampi manosaṅkhāraṃ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi lokaṃ upapajjati. Tamenaṃ sabyāpajjhampi abyāpajjhampi lokaṃ upapannaṃ samānaṃ sabyāpajjhāpi abyāpajjhāpi phassā phusanti. So sabyāpajjhehipi abyāpajjhehipi phassehi phuṭṭho samāno sabyāpajjhampi abyāpajjhampi vedanaṃ vediyati vokiṇṇasukhadukkhaṃ, seyyathāpi manussā, ekacce ca devā, ekacce ca vinipātikā. Ime kho bhikkhave tayo puggalā santo saṃvijjamānā lokasminti.

3. 1. 3. 4.

24. Tayo’me bhikkhave puggalā puggalassa bahukārā. Katame tayo: yaṃ bhikkhave puggalaṃ āgamma puggalo buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti. Ayaṃ bhikkhave puggalo imassa puggalassa bahukāro.

Puna ca paraṃ bhikkhave yaṃ puggalaṃ āgamma puggalo idaṃ dukkhanti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Ayaṃ bhikkhave puggalo imassa puggalassa bahukāro.

[BJT Page 230]

Puna ca paraṃ bhikkhave yaṃ puggalaṃ āgamma puggalo āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati; ayaṃ bhikkhave puggalo imassa puggalassa bahukāro. Ime kho bhikkhave tayo puggalā puggalassa bahukārā.

Imehi ca pana bhikkhave tīhi puggalehi imassa puggalassa natthañño puggalo bahukārataroti vadāmi. Imesañca bhikkhave tiṇṇaṃ puggalānaṃ iminā puggalena na suppatikāraṃ vadāmi, yadidaṃ abhivādana paccuṭṭhāna añjalikamma sāmīcikamma cīvarapiṇḍapātasenāsana gilānapaccaya bhesajjaparikkhārānuppadānenāti.

3. 1. 3. 5.

25. Tayo’me bhikkhave puggalā santo saṃvijjamānā [PTS Page 124] lokasmiṃ. Katame tayo: arukūpamacitto puggalo, vijjūpamacitto puggalo, vajirūpamacitto puggalo.

Katamo ca bhikkhave arukūpamacitto puggalo: idha bhikkhave ekacco puggalo kodhano hoti upāyāsabahulo, appampi vutto samāno abhisajjati, kuppati, byāpajjati, patitthiyati, kopañca dosañca appaccayañca pātukaroti. Seyyathāpi bhikkhave duṭṭhārukā kaṭṭhena vā kaṭhalena vā ghaṭṭitā bhiyyosomattāya assandati; evameva kho bhikkhave idhekacco puggalo kodhano hoti upāyāsabahulo, appampi vutto samāno abhisajjati, kuppati, byāpajjati, patitthiyati, kopañca dosañca appaccayañca pātukaroti, ayaṃ vuccati bhikkhave arukūpamacitto puggalo.

Katamo ca bhikkhave vijjūpamacitto puggalo: idha bhikkhave ekacco puggalo idaṃ dukkhanti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Seyyathāpi bhikkhave cakkhumā puriso rattandhakāratimisāyaṃ vijjantarikāya rūpāni passeyya, evameva kho bhikkhave idhekacco puggalo idaṃ dukkhanti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Ayaṃ vuccati bhikkhave vijjūpamacitto puggalo.

Katamo ca bhikkhave vajirūpamacitto puggalo: idha bhikkhave ekacco puggalo āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Seyyathāpi bhikkhave vajirassa natthi kiñci abhejjaṃ, maṇi vā pāsāṇo vā. Evameva kho bhikkhave idhekacco puggalo āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī. Ayaṃ vuccati bhikkhave vajirūpamacitto puggalo. Ime kho bhikkhave tayo puggalā santo saṃvijjamānā lokasminti.

[BJT Page 232.]

3. 1. 3. 6.

26. Tayo’me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo: atthi bhikkhave puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Atthi bhikkhave puggalo sevitabbo bhajitabbo payirupāsitabbo. Atthi bhikkhave [PTS Page 125] puggalo sakkatvā garukatvā sevitabbo bhajitabbo payirupāsitabbo.

Katamo ca bhikkhave puggalo na sevitabbo na bhajitabbo na payirupāsitabbo: idha bhikkhave ekacco puggalo hīno hoti sīlena samādhinā paññāya. Evarūpo bhikkhave puggalo na sevitabbo na bhajitabbo na payirupāsitabbo aññatra anuddayāya aññatra anukampāya.

Katamo ca bhikkhave puggalo sevitabbo bhajitabbo payirupāsitabbo: idha bhikkhave ekacco puggalo sadiso hoti sīlena samādhinā paññāya. Evarūpo bhikkhave puggalo sevitabbo bhajitabbo payirupāsitabbo. Taṃ kissa hetu: sīlasāmaññagatānaṃ sataṃ sīlakathā ca no bhavissati, sā ca no pavattanī bhavissati, sā ca no phāsu bhavissati. Samādhisāmaññagatānaṃ sataṃ samādhikathā ca no bhavissati, sā ca no pavattanī bhavissati. Sā ca no phāsu bhavissati. Paññāsāmaññagatānaṃ sataṃ paññākathā ca no bhavissati, sā ca no pavattanī bhavissati, sā ca no phāsu bhavissatīti. Tasmā evarūpo puggalo sevitabbo bhajitabbo payirupāsitabbo.

Katamo ca bhikkhave puggalo sakkatvā garukatvā sevitabbo bhajitabbo payirupāsitabbo: idha bhikkhave ekacco puggalo adhiko hoti sīlena samādhinā paññāya, evarūpo bhikkhave puggalo sakkatvā garukatvā sevitabbo bhajitabbo payirupāsitabbo. Taṃ kissa hetu: iti aparipūraṃ vā sīlakkhandhaṃ paripūressāmi, paripūraṃ vā sīlakkhandhaṃ tattha tattha paññāya anuggahessāmi. Aparipūraṃ vā samādhikkhandhaṃ paripūressāmi, paripūraṃ vā samādhikkhandhaṃ tattha tattha paññāya anuggahessāmi. Aparipūraṃ vā paññākkhandhaṃ paripūressāmi, paripūraṃ vā paññākkhandhaṃ tattha tattha paññāya anuggahessāmīti. Tasmā evarūpo puggalo sakkatvā garukatvā sevitabbo bhajitabbo payirupāsitabbo. Ime ko bhikkhave tayo puggalā santo saṃvijjamānā lokasminti.

[PTS Page 126]

1. Nihīyati puriso nihīnasevī

Na ca hāyetha kadāci tulyasevī,

Seṭṭhamupanamaṃ udeti khippaṃ

Tasmā attano uttariṃ bhajethāti.

[BJT Page 234]

3. 1. 3. 7.

27. Tayo’me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo: atthi bhikkhave puggalo jigucchitabbo, na sevitabbo, na bhajitabbo, na payirupāsitabbo. Atthi bhikkhave puggalo ajjhupekkhitabbo, na sevitabbo, na bhajitabbo, na payirupāsitabbo. Atthi bhikkhave puggalo sevitabbo, bhajitabbo, payirupāsitabbo.

Katamo ca bhikkhave puggalo jigucchitabbo, na sevitabbo, na bhajitabbo, na payirupāsitabbo: idha bhikkhave ekacco puggalo dussīlo hoti pāpadhammo asuci saṃkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacārīpaṭiñño antopūti avassuto kasambujāto. Evarūpo bhikkhave puggalo jigucchitabbo, na sevitabbo, na bhajitabbo, na payirupāsitabbo. Taṃ kissa hetu: kiñcāpi bhikkhave evarūpassa puggalassa na diṭṭhānugatiṃ āpajjati, atha kho taṃ pāpako kittisaddo abbhuggacchati pāpamitto purisapuggalo pāpasahāyo pāpasampavaṅkoti. Seyyathāpi bhikkhave ahi gūthagato, kiñcāpi na daṃsati, atha naṃ makkheti. Evameva kho bhikkhave kiñcāpi evarūpassa puggalassa na diṭṭhānugatiṃ āpajjati, atha kho naṃ pāpako kittisaddo abbhuggacchati pāpamitto purisapuggalo pāpasahāyo pāpasampavaṅkoti. Tasmā evarūpo puggalo jigucchitabbo, na sevitabbo, na bhajitabbo, na payirupāsitabbo.

Katamo ca bhikkhave puggalo ajjhupekkhitabbo, na sevitabbo, na bhajitabbo, na payirupāsitabbo: idha bhikkhave ekacco puggalo kodhano hoti [PTS Page 127] upāyāsabahulo, appampi vutto samāno abhisajjati, kuppati, vyāpajjati, patitthiyati, kopañca dosañca appaccayañca pātukaroti, seyyathāpi bhikkhave duṭṭhārukā kaṭṭhena vā kaṭhalena vā ghaṭṭitā bhiyyosomattāya assandati. Evameva kho bhikkhave idhekacco puggalo kodhano hoti, upāyāsabahulo, appampi vutto samāno abhisajjati, kuppati, vyāpajjati, patitthiyati, kopañca dosañca appaccayañca pātukaroti, evameva kho bhikkhave idhekacco puggalo kodhano hoti, upāyāsabahulo, appampi vutto samāno abhisajjati, kuppati, vyāpajjati, patitthiyati, kopañca dosañca appaccayañca pātukaroti, seyyathāpi bhikkhave tindukālātaṃ kaṭṭhena vā kaṭhalena vā ghaṭṭitaṃ bhiyyosomattāya cicciṭāyati, ciṭiciṭāyati. Evameva kho bhikkhave idhekacco puggalo kodhano hoti, upāyāsabahulo, appampi vutto samāno abhisajjati, kuppati, vyāpajjati, patitthiyati, kopañca dosañca appaccayañca pātukaroti, seyyathāpi bhikkhave gūthakūpo kaṭṭhena vā kaṭhalena vā ghaṭṭito bhiyyosomattāya duggandho hoti. Evameva kho bhikkhave idhekacco puggalo kodhano hoti, upāyāsabahulo, appampi vutto samāno abhisajjati, kuppati, vyāpajjati, patitthiyati, kopañca dosañca apaccayañca pātukaroti, evarūpo bhikkhave puggalo ajjhupekkhitabbo, na sevitabbo, na bhajitabbo, na payirupāsitabbo. Taṃ kissa hetu: akkoseyyāthāpi maṃ, paribhāseyyāthāpi maṃ, anatthampi maṃ kareyyāti, tasmā evarūpo puggalo ajjhupekkhitabbo, na sevitabbo, na bhajitabbo, na payirupāsitabbo.

[BJT Page 236]

Katamo ca bhikkhave puggalo sevitabbo, bhajitabbo, payirupāsitabbo: idha bhikkhave ekacco puggalo sīlavā hoti kalyāṇadhammo. Evarūpo bhikkhave puggalo sevitabbo, bhajitabbo, payirupāsitabbo. Taṃ kissa hetu: kiñcāpi bhikkhave evarūpassa puggalassa na diṭṭhānugatiṃ āpajjati. Atha kho naṃ kalyāṇo kittisaddo abbhuggacchati: "kalyāṇamitto purisapuggalo, kalyāṇasahāyo, kalyāṇasampavaṅko"ti. Tasmā evarūpo puggalo sevitabbo, bhajitabbo, payirupāsitabbo. Ime kho bhikkhave tayo puggalā santo saṃvijjamānā lokasminti.

2. Nīhīyati puriso nihīnasevi

Na ca hāyetha kadāci tulyasevī,

Seṭṭhamupanamaṃ udeti khippaṃ

Tasmā attano uttariṃ bhajethāti.

3. 1. 3. 8.

28. Tayo’me bhikkhave puggalā santo saṃvijjamānā [PTS Page 128] lokasmiṃ. Katame tayo: gūthabhāṇī pupphabhāṇī madhubhāṇī.

Katamo ca bhikkhave puggalo gūthabhāṇī: idha bhikkhave ekacco puggalo sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho "ehambho purisa yaṃ jānāsi, taṃ vadehī"ti. So ajānaṃ vā āha "jānāmī" ti, jānaṃ vā āha "na jānāmī" ti, apassaṃ vā āha, "passāmī"ti. Passaṃ vā āha, "na passāmī"ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti. Ayaṃ vuccati bhikkhave puggalo gūthabhāṇī.

Katamo ca bhikkhave puggalo pupphabhāṇī: idha bhikkhave ekacco puggalo sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho "ehambho purisa, yaṃ jānāsi taṃ vadehī"ti. So ajānaṃ vā āha, "na jānāmī"ti, jānaṃ vā āha, "jānāmī"ti, apassaṃ vā āha, "na passāmī"ti, passaṃ vā āha, "passāmī"ti: iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti. Ayaṃ vuccati bhikkhave puggalo pupphabhāṇī.

Katamo ca bhikkhave puggalo madhubhāṇī: idha bhikkhave ekacco puggalo pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā pori bahujanakantā bahujanamanāpā; tathārūpiṃ, vācaṃ bhāsitā hoti. Ayaṃ vuccati bhikkhave puggalo madhubhāṇī. Ime kho bhikkhave tayo puggalā santo saṃvijjamānā lokasminti.

[BJT Page 238]

3. 1. 3. 9

29. Tayo’me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo: andho ekacakkhu dvicakkhu. Katamo ca bhikkhave puggalo andho: idha bhikkhave ekaccassa puggalassa tathārūpaṃ [PTS Page 129] cakkhu na hoti, yathārūpena cakkhunā anadhigataṃ vā bhogaṃ adhigaccheyya, adhigataṃ vā bhogaṃ phātikareyya. Tathārūpampissa cakkhu na hoti, yathārūpena cakkhunā kusalākusale dhamme jāneyya, sāvajjānavajje dhamme jāneyya, hīnappaṇīte dhamme jāneyya, kaṇhasukkasappaṭibhāge dhamme jāneyya. Ayaṃ vuccati bhikkhave puggalo andho.

Katamo ca bhikkhave puggalo ekacakkhu: idha bhikkhave ekaccassa puggalassa tathārūpaṃ cakkhu hoti, yathārūpena cakkhunā anadhigataṃ vā bhogaṃ adhigaccheyya, adhigataṃ vā bhogaṃ phātikareyya. Tathārūpampissa* cakkhu na hoti, yathārūpena cakkhunā kusalākusale dhamme jāneyya, sāvajjānavajje dhamme jāneyya, hīnappaṇīte dhamme jāneyya, kaṇhasukkasappaṭibhāge dhamme jāneyya. Ayaṃ vuccati bhikkhave puggalo ekacakkhu.

Katamo ca bhikkhave puggalo dvicakkhu: idha bhikkhave ekaccassa puggalassa tathārūpaṃ cakkhu hoti, yathārūpena cakkhunā anadhigataṃ vā bhogaṃ adhigaccheyya, adhigataṃ vā bhogaṃ phātikareyya tathārūpampissa cakkhu hoti, yathārūpena cakkhunā kusalākusale dhamme jāneyya, sāvajjānavajje dhamme jāneyya, hīnappaṇīte dhamme jāneyya, kaṇhasukkasappaṭibhāge dhamme jāneyya. Ayaṃ vuccati bhikkhave puggalo dvicakkhu. Ime kho bhikkhave tayo puggalā santo saṃvijjamānā lokasminti.

3. Na ceva bhogā tathārūpā na ca puññāni kubbati,

Ubhayattha kaliggāho andhassa hatacakkhuno.

4. Athāparāyaṃ akkhāto ekacakkhu ca puggalo,

Dhammādhammena sasaṭho bhogāni pariyesati.

5. Theyyena kūṭakammena musāvādena cūbhayaṃ,

Kusalo hoti saṃghātuṃ kāmabhogī ca mānavo,

Ito so nirayaṃ gantvā ekacakkhu vihaññati.

6. Dvicakkhu pana akkhāto seṭṭho purisapuggalo,

Dhammaladdhehi bhogehi uṭṭhānādhigataṃ dhanaṃ.

[PTS Page 130]

7. Dadāti seṭṭhasaṅkappo avyaggamanaso naro,

Upeti bhaddakaṃ ṭhānaṃ yattha ganatvā na socati.

8. Andhañca ekacakkhuñca ārakā parivajjaye,

Dvicakkhuṃ pana sevetha seṭṭhaṃ purisapuggalanti.

[BJT Page 240.]

3. 1. 3. 10.

30. Tayo’me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo: avakujjapañño puggalo, ucchaṅgapañño puggalo, puthupañño puggalo.

Katamo ca bhikkhave avakujjapañño puggalo: idha bhikkhave ekacco puggalo ārāmaṃ gantā hoti abhikkhaṇaṃ bhikkhūnaṃ santike dhammasavaṇāya. Tassa bhikkhū dhammaṃ desenti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ, sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsenti. So tasmiṃ āsane nisinno tassā kathāya nevādiṃ manasi karoti, na majjhaṃ manasi karoti, na pariyosānaṃ manasi karoti. Vuṭṭhitopi tamhā āsanā tassā kathāya nevādiṃ manasi karoti, na majjhaṃ manasi karoti, na pariyosānaṃ manasi karoti. Seyyathāpi bhikkhave kumbho nikkujjo, tatra udakaṃ āsittaṃ vivaṭṭati, no saṇṭhāti. Evameva kho bhikkhave idhekacco puggalo ārāmaṃ gantā hoti abhikkhaṇaṃ bhikkhūnaṃ santike dhammasavaṇāya. Tassa bhikkhū dhammaṃ desenti, ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ, sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsenti. So tasmiṃ āsane nisinno tassā kathāya nevādiṃ manasi karoti, na majjhaṃ manasi karoti, na pariyosānaṃ manasi karoti. Vuṭṭhitopi tamhā āsanā tassā kathāya nevādiṃ manasi karoti, na majjhaṃ manasi karoti, na pariyosānaṃ manasi karoti. Ayaṃ vuccati bhikkhave avakujjapañño puggalo.

Katamo ca bhikkhave ucchaṅgapañño puggalo: idha bhikkhave ekacco puggalo ārāmaṃ gantā hoti abhikkhaṇaṃ bhikkhūnaṃ santike dhammasavaṇāya. Tassa bhikkhū dhammaṃ desenti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ, sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsenti. So tasmiṃ āsane nisinno tassā kathāya ādimpi manasi karoti, majjhampi manasi karoti, pariyosānampi manasi karoti. Vuṭṭhitopi tamhā āsanā tassā kathāya nevādiṃ manasi karoti, na majjhaṃ manasi karoti, na pariyosānaṃ manasi karoti. Seyyathāpi bhikkhave purisassa ucchaṅge nānākhajjakāni ākiṇṇāni tilā taṇḍulā modakā badarā, so tamhā āsanā [PTS Page 131] vuṭṭhahanto satisammosā pakireyya. Evameva kho bhikkhave idhekacco puggalo ārāmaṃ gantā hoti abhikkhaṇaṃ bhikkhūnaṃ santike dhammasavaṇāya. Tassa bhikkhū dhammaṃ desenti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ, sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsenti. So tasmiṃ āsane nisinno tassā kathāya ādimpi manasi karoti, majjhampi manasi karoti, pariyesānampi manasi karoti. Vuṭṭhitopi tamhā āsanā tassā kathāya nevādiṃ manasi karoti, na majjhaṃ manasi karoti, na pariyosānaṃ manasi karoti. Ayaṃ vuccati bhikkhave ucchaṅgapañño puggalo.

[BJT Page 242]

Katamo ca bhikkhave puthupañño puggalo: idha bhikkhave ekacco puggalo ārāmaṃ gantā hoti abhikkhaṇaṃ bhikkhūnaṃ santike dhammasavaṇāya. Tassa bhikkhū dhammaṃ desenti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ, sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsenti. So tasmiṃ āsane nisinno tassā kathāya ādimpi manasi karoti, majjhampi manasi karoti, pariyosānampi manasi karoti. Vuṭṭhitopi tamhā āsanā tassā kathāya ādimpi manasi karoti, majjhampi manasi karoti, pariyosānampi manasi karoti. Seyyathāpi bhikkhave kumbho ukkujjo, tatra udakaṃ āsittaṃ saṇṭhāti, no vivaṭṭati. Evameva kho bhikkhave idhekacco puggalo ārāmaṃ gantā hoti abhikkhaṇaṃ bhikkhūnaṃ santike dhammasavaṇāya. Tassa bhikkhū dhammaṃ desenti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ, sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsenti. So tasmiṃ āsane nisinno tassā kathāya ādimpi manasi karoti, majjhampi manasi karoti, pariyosānampi manasi karoti. Vuṭṭhitopi tamhā āsanā tassā kathāya ādimpi manasi karoti, majjhampi manasi karoti, pariyosānampi manasi karoti. Ayaṃ vuccati bhikkhave puthupañño puggalo. Ime kho bhikkhave tayo puggalā santo saṃvijjamānā lokasminti.

9. Avakujjapañño puriso dummedho avicakkhaṇo,
Abhikkhaṇampi ce hoti gantā bhikkhūna santike.

10. Ādiṃ kathāya majjhañca pariyosānañca tādiso.
Uggahetuṃ na sakkoti paññā hissa na vijjati.

11. Ucchaṅgapañño puriso seyyo etena vuccati,
Abhikkhaṇampi ce hoti gantā bhikkhūna santike.

12. Ādiṃ kathāya majjhañca pariyāsānañca tādiso,
Nisinno āsane tasmiṃ uggahetvāna byañjanaṃ,
Vuṭṭhito nappajānāti gahitampissa mussati.

13. Puthupañño ca puriso seyyo etehi vuccati,
Abhikkhaṇampi ce hoti gantā bhikkhūna santike.

14. Ādiṃ kathāya majjhañca pariyosānañca tādiso,
Nisinno āsane tasmiṃ uggahetvāna byañjanaṃ.

15. Dhāreti seṭṭhasaṅkappo avyaggamanaso naro,
Dhammānudhammapaṭipanno dukkhassantakaro siyāti.

Puggalavaggo tatiyo.

Tassuddānaṃ- samiddha gilānasaṅkhāra bahukārā vajirena ca

Sevī jiguccha gūthabhāṇī andho ca avakujjatāti.