Suttantapiṭake
Aṅguttaranikāyo

Namo tassa bhagavato arahato sammāsambuddhassa

3. Tikanipāto
Paṭhamo paṇṇāsako

[BJT Page 244]
[PTS Page 132]

(4. Devadūtavaggo)

3. 1. 4. 1.

(Sāvatthinidānaṃ:)

31. Sabrahmakāni bhikkhave tāni kulāni, yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sapubbācariyakāni bhikkhave tāni kulāni, yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sāhuneyyakāni bhikkhave tāni kulāni, yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Brahmāti bhikkhave mātāpitunnaṃ etaṃ adhivacanaṃ. Pubbācariyāti bhikkhave mātāpitunnaṃ etaṃ adhivacanaṃ. Āhuneyyāti bhikkhave mātāpitunnaṃ etaṃ adhivacanaṃ. Taṃ kissa hetu: bahukārā bhikkhave mātāpitaro puttānaṃ. Āpādakā posakā imassa lokassa dassetāroti.

16. Brahmāti mātāpitaro pubbācariyāti vuccare,

Āhuneyyā ca puttānaṃ pajāya anukampakā.

17. Tasmā hi ne namasseyya sakkareyyātha paṇḍito,

Annena atha pānena vatthena sayanena ca,

Ucchādanena nahāpanena pādānaṃ dhovanena ca.

18. Tāya naṃ paricariyāya mātāpitusu paṇḍitā,

Idhaceva naṃ pasaṃsanti pecca sagge ca modatīti.

3. 1. 4. 2.

32. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: siyā nu kho bhante bhikkhuno tathārūpo samādhipaṭilābho, yathā imasmiñca saviññāṇake kāye ahiṅkāramamiṅkāramānānusayā nāssu, bahiddhā ca sabbanimittesu ahiṅkāramamiṅkāramānānusayā nāssu, yañca cetovimuttiṃ paññāvimuttiṃ upasampajja viharato ahiṅkāramamiṅkāramānānusayā na honti, taṃ ca cetovimuttiṃ paññāvimuttiṃ upasampajja vihareyyā?Ti.

Siyā ānanda bhikkhuno tathārūpo samādhipaṭilābho, yathā imasmiñca saviññāṇake kāye ahiṅkāramamiṅkāramānānusayā nāssu, bahiddhā ca sabbanimittesu ahiṅkāramamiṅkāramānānusayā nāssu, yañca cetovimuttiṃ paññāvimuttiṃ upasampajja viharato ahiṅkāramamiṅkāramānānusayā na honti, tañca cetovimuttiṃ paññāvimuttiṃ upasampajja vihareyyāti.

Yathā kathaṃ pana bhante siyā bhikkhuno tathārūpo samādhipaṭilābho, yathā imasmiñca saviññāṇake kāye ahiṅkāramamiṅkāramānānusayā na honti, bahiddhā ca sabbanimittesu ahiṅkāramamiṅkāramānānusayā na honti, yaṃ ca cetovimuttiṃ paññāvimuttiṃ upasampajja viharato ahiṅkāramamiṅkāramānānusayā na honti, taṃ ca cetovimuttiṃ paññāvimuttiṃ upasmapajja vihareyyā?Ti.

[BJT Page 246]

[PTS Page 133]

Idhānanda bhikkhuno evaṃ hoti: etaṃ santaṃ, etaṃ paṇītaṃ, yadidaṃ sabbasaṅkārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāṇanti. Evaṃ kho ānanda siyā bhikkhuno tathārūpo samādhipaṭilābho, yathā imasmiṃ ca saviññāṇake kāye ahiṅkāramamiṅkāramānānusayā1 nāssu, bahiddhā ca sabbanimittesu ahiṅkāramamiṅkāramānānusayā nāssu, yaṃ ca cetovimuttiṃ paññāvimuttiṃ upasampajja viharato ahiṅkāramamiṅkāramānānusayā na honti, taṃ ca cetovimuttiṃ paññāvimuttiṃ upasampajja vihareyya. Idaṃ ca pana metaṃ ānanda sandhāya bhāsitaṃ pārāyaṇe puṇṇakapañhe:

19, Saṅkhāya lokasmiṃ parovarāni

Yassiñjitaṃ natthi kuhiñci loke,

Santo vidhūmo anīgho nirāso

Atāri so jātijaranti brūmī’ti.

3. 1. 4. 3.

33. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ sāriputtaṃ bhagavā etadavoca: saṅkhittenapi kho ahaṃ sāriputta dhammaṃ deseyyaṃ, vitthārenapi kho ahaṃ sāriputta dhammaṃ deseyyaṃ, saṅkhittavitthārenapi kho ahaṃ sāriputta dhammaṃ deseyyaṃ, aññātāro ca dullabhāti. Etassa bhagavā kālo, etassa sugata kālo, yaṃ bhagavā saṅkhittenapi dhammaṃ deseyya, vitthārenapi dhammaṃ deseyya, saṅkhittavitthārenapi dhammaṃ deseyya, bhavissanti dhammassa aññātāroti.

Tasmātiha sāriputta evaṃ sikkhitabbaṃ: imasmiṃ ca saviññāṇake kāye ahiṅkāramamiṅkāramānānusayā na bhavissanti, bahiddhā ca sabbanimittesu ahiṅkāramamiṅkāramānānusayā na bhavissanti, yaṃ ca cetovimuttiṃ paññāvimuttiṃ upasampajja viharato ahiṅkāramamiṅkāramānānusayā na honti, taṃ ca cetovimuttiṃ paññāvimuttiṃ upasampajja viharissāmāti. Evaṃ hi vo sāriputta sikkhitabbaṃ.

Yato ca kho sāriputta bhikkhuno imasmiṃ ca [PTS Page 134] saviññāṇake kāye ahiṅkāramamiṅkāramānānusayā na honti, bahiddhā ca sabbanimittesu ahiṅkāramamiṅkāramānānusayā na honti, yaṃ ca cetovimuttiṃ paññāvimuttiṃ upasampajja viharato ahiṅkāramamiṅkāramānānusayā na honti, taṃ ca cetovimuttiṃ paññāvimuttiṃ upasampajja viharati. Ayaṃ vuccati sāriputta bhikkhu acchecchi, taṇhaṃ, vāvattayī saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassa. Idaṃ ca pana metaṃ sāriputta sandhāya bhāsitaṃ pārāyaṇe udayapañhe.

20. Pahāṇaṃ kāmasaññānaṃ domanassānacūbhayaṃ,

Thīnassa ca panūdanaṃ kukkuccānaṃ nivāraṇaṃ,

21. Upekkhāsatisaṃsuddhaṃ dhammatakkapurejavaṃ,

Aññāvimokkhaṃ pabrūmi avijjāyappabhedanaṃ’ti.

[BJT Page 248]

3. 1. 4. 4

34. Tīṇi’māni bhikkhave nidānāni kammānaṃ samudayāya. Katamāni tīṇi: lobho nidānaṃ kammānaṃ samudayāya, doso nidānaṃ kammānaṃ samudayāya, moho nidānaṃ kammānaṃ samudayāya.

Yaṃ bhikkhave lobhapakataṃ kammaṃ lobhajaṃ lobhanidānaṃ lobhasamudayaṃ, yatthassa attabhāvo nibbattati, tattha taṃ kammaṃ vipaccati. Yattha taṃ kammaṃ vipaccati, tattha tassa kammassa vipākaṃ paṭisaṃvedeti diṭṭhe vā dhamme, upapajje vā, apare vā pariyāye.

Yaṃ bhikkhave dosapakataṃ kammaṃ dosajaṃ dosanidānaṃ dosasamudayaṃ, yatthassa attabhāvo nibbattati, tattha taṃ kammaṃ vipaccati. Yattha taṃ kammaṃ vipaccati, tattha tassakammassa vipākaṃ paṭisaṃvedeti diṭṭhe vā dhamme, upapajje vā, apare vā pariyāye.

Yaṃ bhikkhave mohapakataṃ kammaṃ mohajaṃ mohanidānaṃ mohasamudayaṃ, yatthassa attabhāvo nibbattati, tattha taṃ kammaṃ vipaccati. Yattha taṃ kammaṃ vipaccati, [PTS Page 135] tattha tassa kammassa vipākaṃ paṭisaṃvedeti diṭṭhe vā dhamme, upapajje vā apare vā pariyāye.

Seyyathāpi bhikkhave bījāni akhaṇḍāni apūtīni avātātapahatāni sārādāni sukhasayitāni sukhette suparikammakatāya bhūmiyā nikkhittāni, devo ca sammā dhāraṃ anuppaveccheyya, evassu tāni bhikkhave bījāni vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyyuṃ. Evameva kho bhikkhave yaṃ lobhapakataṃ kammaṃ lobhajaṃ lobhanidānaṃ lobhasamudayaṃ, yatthassa attabhāvo nibbattati, tattha taṃ kammaṃ vipaccati. Yattha taṃ kammaṃ vipaccati, tattha tassa kammassa vipākaṃ paṭisaṃvedeti diṭṭhe vā dhamme, upapajje vā, apare vā pariyāye.

Yaṃ dosapakataṃ kammaṃ dosajaṃ dosanidānaṃ dosasamudayaṃ, yatthassa attabhāvo nibbattati, tattha taṃ kammaṃ vipaccati. Yattha taṃ kammaṃ vipaccati, tattha tassakammassa vipākaṃ paṭisaṃvedeti diṭṭhe vā dhamme, upapajje vā, apare vā pariyāye. Yaṃ mohapakataṃ kammaṃ mohajaṃ mohanidānaṃ mohasamudayaṃ, yatthassa attabhāvo nibbattati, tattha taṃ kammaṃ vipaccati. Yattha taṃ kammaṃ vipaccati, tattha tassa kammassa vipākaṃ paṭisaṃvedeti diṭṭhe vā dhamme, upapajje vā, apare vā pariyāye.

[BJT Page 250]

Tīṇi’māni bhikkhave nidānāni kammānaṃ samudayāya. Katamāni tīṇi: alobho nidānaṃ kammānaṃ samudayāya, adoso nidānaṃ kammānaṃ samudayāya, amoho nidānaṃ kammānaṃ samudayāya.

Yaṃ bhikkhave alobhapakataṃ kammaṃ alobhajaṃ alobhanidānaṃ alobhasamudayaṃ, lobhe vigate evaṃ taṃ kammaṃ pahīṇaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ.

Yaṃ bhikkhave adosapakataṃ kammaṃ adosajaṃ adosanidānaṃ adosasamudayaṃ, dose vigate evaṃ taṃ kammaṃ pahīṇaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ.

Yaṃ bhikkhave amohapakataṃ kammaṃ amohajaṃ amohanidānaṃ amohasamudayaṃ, mohe vigate evaṃ taṃ kammaṃ pahīṇaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ.

Seyyathāpi bhikkhave bījāni akhaṇḍāni apūtīni [PTS Page 136] avātātapahatāni sārādāni sukhasayitāni. Tāni puriso agginā daheyya, agginā dahitvā masiṃ kareyya, masiṃ karitvā mahāvāte vā opuṇeyya, nadiyā vā sīghasotāya pavāheyya, evassu tāni bhikkhave bījāni ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṃ anuppadadhammāni. Evameva kho bhikkhave yaṃ alobhapakataṃ kammaṃ alobhajaṃ alobhanidānaṃ alobhasamudayaṃ, lobhe vigate evaṃ taṃ kammaṃ pahīṇaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ.

Yaṃ adosapakataṃ kammaṃ adosajaṃ adosanidānaṃ adosasamudayaṃ, dose vigate evaṃ taṃ kammaṃ pahīṇaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ. Yaṃ amohapakataṃ kammaṃ amohajaṃ amohanidānaṃ amohasamudayaṃ, mohe vigate evaṃ taṃ kammaṃ pahīṇaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ. Imāni kho bhikkhave tīṇi nidānāni kammānaṃ samudayāyāti.

22. Lobhajaṃ dosajaṃ ceva mohajaṃ cāpaviddasu,

Yaṃ tena pakataṃ kammaṃ appaṃ vā yadi vā bahuṃ,

Idheva taṃ vedanīyaṃ vatthu aññaṃ na vijjati.

23. Tasmā lobhaṃ ca dosaṃ ca mohajaṃ cāpi viddasu,

Vijjaṃ uppādayaṃ bhikkhu sabbā duggatiyo jahe’ti.

1. Anabhāvaṃ kataṃ -machasaṃ. Syā. 2. Ophuṇeyya- machasaṃ.

[BJT Page 252.]

3. 1. 4. 5.

35. Ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati gomagge siṃsapāvane paṇṇasanthare. Atha ko hatthako āḷavako jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno addasa bhagavantaṃ gomagge siṃsapāvane paṇṇasatthare nisinnaṃ. Disvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho hatthako āḷavako bhagavantaṃ etadavoca: kacci bhante bhagavā sukhamasayitthāti? Evaṃ kumāra sukhamasayitthaṃ, ye ca pana loke sukhaṃ senti, ahaṃ tesaṃ aññataroti.

Sītā bhante hemantikā ratti, antaraṭṭhako himapātasamayo, kharā gokaṇṭakahatā bhūmi, tanuko paṇṇasantharo, viralāni [PTS Page 137] rukkhassa pattāni, sītāni kāsāyāni vatthāni, sīto ca verambavāto vāti. Atha ca pana bhagavā evamāha: evaṃ kumāra sukhamasayitthaṃ; ye ca pana loke sukhaṃ senti, ahaṃ tesaṃ aññataroti.

Tena hi kumāra taññevettha paṭipucchissāmi; yathā te khameyya, tathā naṃ vyākareyyāsi. Taṃ kimmaññasi kumāra? Idhassa gahapatissa vā gahapatiputtassa vā kūṭāgāraṃ ullittāvalittaṃ nivātaṃ phussitaggalaṃ pihitavātapānaṃ; tatrassa pallaṅko goṇakatthato paṭikatthato paṭalikatthato kādalimigapavara paccattharaṇo sauttaracchado ubhatolohitakūpadhāno; telappadīpo cettha jhāyeyya; catasso ca pajāpatiyo manāpamanāpena paccupaṭṭhitāssu; taṃ kimmaññasi kumāra sukhaṃ vā so sayeyya, no vā, kathaṃ vā te ettha hotīti?

Sukhaṃ so bhante sayeyya; ye ca pana loke sukhaṃ senti, so tesaṃ aññataroti.

Taṃ kimmaññasi kumāra? Api nu tassa gahapatissa vā gahapatiputtassa vā uppajjeyyuṃ rāgajā pariḷāhā kāyikā vā cetasikā vā, yehi so rāgajehi pariḷāhehi pariḍayhamāno dukkhaṃ sayeyyāti? Evaṃ bhante. Yehi kho so kumāra, gahapati vā gahapatiputto rāgajehi pariḷāhehi pariḍayhamāno dukkhaṃ sayeyya, so rāgo tathāgatassa pahīṇo ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo. Tasmāhaṃ sukhamasayitthaṃ. Taṃ kimmaññasi kumāra? Api nu tassa gahapatissa vā gahapatiputtassa vā uppajjeyyuṃ dosajā pariḷāhā

Kāyikā vā cetasikā vā, yehi so dosajehi pariḷāhehi pariḍayhamāno dukkhaṃ sayeyyāti? Evaṃ bhante. Yehi kho so kumāra, gahapati vā gahapatiputto dosajehi pariḷāhehi pariḍayhamāno dukkhaṃ sayeyya, so doso tathāgatassa pahīṇo ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo. Tasmāhaṃ sukhamasayitthaṃ. Taṃ kimmaññasi kumāra? Api nu tassa gahapatissa vā gahapatiputtassa vā uppajjeyyuṃ

Mohajā pariḷāhā kāyikā vā cetasikā vā, yehi so mohajehi pariḷāhehi pariḍayhamāno dukkhaṃ sayeyyāti? Evaṃ bhante. Yehi kho so kumāra, gahapati vā gahapatiputto vā mohajehi pariḷāhehi pariḍayhamāno dukkhaṃ sayeyya, so moho tathāgatassa pahīṇo ucchinnamūlo tālāvatthukato [PTS Page 138] anabhāvakato āyatiṃ anuppādadhammo. Tasmāhaṃ sukhamasayitthaṃ.

[BJT Page 254]

24. Sabbadā ce sukhaṃ seti brāhmaṇo parinibbuto,

Ye na limpati kāmesu sītibhūto nirūpadhi.

25. Sabbā āsattiyo chetvā vineyya hadaye daraṃ,

Upasanto sukhaṃ seti santiṃ pappuyya cetaso’ti.

3. 1. 4. 6.

(Sāvatthinidānaṃ:)

36. Tīṇi’māni bhikkhave devadutāni. Katamāni tīṇi: idha bhikkhave ekacco kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Tamenaṃ bhikkhave nirayapālā nānābāhāsu gahetvā yamassa rañño dassenti: ’ayaṃ deva puriso amatteyyo apetteyyo asāmañño abrahmañño, na kulejeṭṭhāpacāyī, imassa devo daṇḍaṃ paṇetu’ti.

Tamenaṃ bhikkhave yamo rājā paṭhamaṃ devadūtaṃ samanuyuñjati, samanugāhati, samanubhāsati: ’ambho purisa, na tvaṃ addasa manussesu paṭhamaṃ devadūtaṃ pātubhūta’nti. So evamāha: ’nāddasaṃ bhante’ti.

Tamenaṃ bhikkhave yamo rājā evamāha: ’ambho purisa, na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā āsītikaṃ vā nāvutikaṃ vā vassasatikaṃ vā jātiyā, jiṇṇaṃ gopānasivaṅkaṃ bhoggaṃ daṇḍaparāyanaṃ pavedhamānaṃ gacchantaṃ āturaṃ gatayobbanaṃ khaṇḍadantaṃ palitakesaṃ vilūnaṃ khalitaṃsiro valitaṃ tilakāhatagatta’nti. So evamāha: nā’ddasaṃ bhante’ti.

Tamenaṃ bhikkhave yamo rājā evamāha: ’ambho purisa, tassa te viññussa sato mahallakassa na etadahosi: ’ahampi khomhi jarādhammo jaraṃ anatīto, handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā’ti?. [PTS Page 139] ’so evamāha: ’nāsakkhissaṃ bhante, pamādassaṃ bhante’ti.

Tamenaṃ bhikkhave yamo rājā evamāha: ’ambho purisa, pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā. Taggha tvaṃ ambho purisa, tathā karissanti yathā taṃ pamattaṃ. Taṃ kho panetaṃ pāpaṃ kammaṃ neva mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na devatāhi kataṃ, na samaṇabrāhmaṇehi kataṃ. Atha kho tayāvetaṃ pāpaṃ kammaṃ kataṃ, tvaññevetassa vipākaṃ paṭisaṃvedissasī’ti.

[BJT Page 256]

Tamenaṃ bhikkhave yamo rājā paṭhamaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā dutiyaṃ devadutaṃ samanuyuñjati, samanugāhati, samanubhāsati: ’ambho purisa, na tvaṃ addasa manussesu dutiyaṃ devadūtaṃ pātubhūtanti?’ So evamāha: ’nāddasaṃ bhante’ti. Tamenaṃ bhikkhave yamo rājā evamāha: ’ambho purisa, na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā ābādhikaṃ dukkhitaṃ bāḷhagilānaṃ sake muttakarīse paḷipannaṃ semānaṃ aññehi vuṭṭhāpiyamānaṃ aññehi saṃvesiyamānanti? So evamāha: ’addasaṃ bhante’ti.

Tamenaṃ bhikkhave yamo rājā evamāha: ambho purisa, tassa te viññussa sato mahallakassa na etadahosi: ahampi khomhi vyādhidhammo vyādhiṃ anatīto, handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasāti. So evamāhaṃ nāsakkhissaṃ bhante, pamādassaṃ bhanteti.

Tamenaṃ bhikkhave yamo rājā evamāha: [PTS Page 140 ’]ambho purisa, pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā. Taggha tvaṃ ambho purisa, tathā karissanti yathā taṃ pamattaṃ; taṃ kho panetaṃ pāpaṃ kammaṃ neva mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na devatāhi kataṃ, na samaṇabrāhmaṇehi kataṃ. Atha kho tayāvetaṃ pāpaṃ kammaṃ kataṃ, tvaññevetassa vipākaṃ paṭisaṃvedissasī’ti.

Tamenaṃ bhikkhave yamo rājā dutiyaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā tatiyaṃ devadutaṃ samanuyuñjati, samanugāhati, samanubhāsati: ’ambho purisa, na tvaṃ addasa manussesu tatiyaṃ devadūtaṃ pātubhūtanti?’ So evamāha: ’nāddasaṃ bhante’ti. Tamenaṃ bhikkhave yamo rājā evamāha: ’ambho purisa, na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātanti?. So evamāha: ’addasaṃ bhante’ti. Tamenaṃ bhikkhave yamo rājā evamāha: ’ambho purisa, tassa te viññussa sato mahallakassa na etadahosi: ’ahampi khomhi maraṇadhammo, maraṇaṃ anatīto, handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā’ti. So evamāha: ’nāsakkhissaṃ bhante, pamādassaṃ bhante’ti. Tamenaṃ bhikkhave yamo rājā evamāha: ’ambho purisa, pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā. Taggha tvaṃ ambho purisa, tathā karissanti yathā taṃ pamattaṃ. Taṃ kho panetaṃ pāpaṃ kammaṃ neva mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na devatāhi kataṃ na samaṇabrāhmaṇehi kataṃ. Atha kho tayāvetaṃ pāpaṃ kammaṃ kataṃ, tvaññevetassa vipākaṃ paṭisaṃvedissasī’ti.

[BJT Page 258]

Tamenaṃ bhikkhave yamo rājā tatiyaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā tuṇhī hoti. [PTS Page 141] tamenaṃ bhikkhave nirayapālā pañcavidhabandhanaṃ nāma kāraṇaṃ karonti, tattaṃ ayokhīlaṃ hatthe gamenti, tattaṃ ayokhīlaṃ dutiyasmiṃ hatthe gamenti. Tattaṃ ayokhīlaṃ pāde gamenti, tattaṃ ayokhīlaṃ dutiyasmiṃ pāde gamenti, tattaṃ ayokhīlaṃ majjhe urasmiṃ gamenti. So tattha dukkhā tibbā kaṭukā vedanā vediyati. Na ca tāva kālaṃ karoti, yāva na taṃ pāpaṃ kammaṃ byantīhoti.

Tamenaṃ bhikkhave nirayapālā saṃvesetvā kuṭhārīhi tacchanti. So tattha dukkhā tibbā1 kaṭukā vedanā vediyati. Na ca tāva kālaṃ karoti, yāva na taṃ pāpaṃ kammaṃ byantīhoti. Tamenaṃ bhikkhave nirayapālā 4uddhapādaṃ adhosiraṃ ṭhapetvā5 vāsīhi tacchanti. So tattha dukkhā tibbā kaṭukā vedanā vediyati. Na ca tāva kālaṃ karoti, yāva na taṃ pāpaṃ kammaṃ byantīhoti. Tamenaṃ bhikkhave nirayapālā rathe yojetvā ādittāya bhūmiyā sampajjalitāya sajotibhūtāya sārentipi, paccāsārentipi so tattha dukkhā tibbā kaṭukā vedanā vediyati. Na ca tāva kālaṃ karoti, yāva na taṃ pāpaṃ kammaṃ byantīhoti. Tamenaṃ bhikkhave nirayapālā mahantaṃ aṅgārapabbataṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ āropentipi oropentipi. Tamenaṃ bhikkhave nirayapālā uddhapādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sajotibhūtāya. So tattha pheṇuddehakaṃ paccati. So tattha pheṇuddehakaṃ paccamāno sakimpi uddhaṃ gacchati, sakimpi adho gacchati, sakimpi tiriyaṃ gacchati. So tattha dukkhā tibbā kaṭukā vedanā vediyati. Na ca tāva kālaṃ karoti, yāva na taṃ pāpaṃ kammaṃ byantīhoti. Tamenaṃ bhikkhave nirayapālā mahāniraye pakkhipanti. So kho pana bhikkhave mahānirayo-:

26. Catukkaṇṇo catudvāro vibhatto bhāgaso mito,

Ayopākārapariyanto ayasā paṭikujjito.

[PTS Page 142]

27. Tassa ayomayā bhūmi jalitā tejasā yutā,

Samantā yojanasataṃ pharitvā tiṭṭhati sabbadā’ti

Bhūtapubbaṃ bhikkhave yamassa rañño etadahosi: ’ye kira bho loke pāpakāni kammāni karonti, te evarūpā vividhā kammakāraṇā karīyanti. Aho vatāhaṃ manussattaṃ labheyyaṃ, tathāgato ca loke uppajjeyya arahaṃ sammāsambuddho, taṃ cāhaṃ bhagavantaṃ payirupāseyyaṃ, so ca me bhagavā dhammaṃ deseyya, tassa cāhaṃ bhagavato dhammaṃ ājāneyyanti’. Taṃ kho panāhaṃ bhikkhave na aññassa samaṇassa vā brāhmaṇassa vā sutvā evaṃ vadāmi. Api ca kho bhikkhave yadeva me sāmaññātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ, tadevāhaṃ vadāmīti.

[BJT Page 260]

28. Coditā devadūtehi ye pamajjanti mānavā,

Te dīgharattaṃ socanti hīnakāyūpagā narā.

29. Ye ca kho devadūtehi santo sappurisā idha,

Coditā nappamajjanti ariyadhamme kudācanaṃ.

30. Upādāne bhayaṃ disvā jātimaraṇasambhave,

Anupādā vimuccanti jātimaraṇasaṅkhaye.

31. Te khoppattā sukhitā diṭṭhadhammābhinibbutā,

Sabbaverabhayātītā sabbadukkhaṃ upaccagunti.

3. 1. 4. 7.

37. Aṭṭhamiyaṃ bhikkhave pakkhassa catunnaṃ mahārājānaṃ amaccā pārisajjā imaṃ lokaṃ anuvicaranti: ’ kacci bahū manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kulejeṭṭhāpacāyino uposathaṃ upavasanti, paṭijāgaranti, puññāni karontīti.

Cātuddasiyaṃ* bhikkhave pakkhassa catunnaṃ mahārājānaṃ puttā imaṃ lokaṃ anuvicaranti, kacci bahū manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kulejeṭṭhāpacāyino [PTS Page 143] uposathaṃ upavasanti, paṭijāgaranti, puññāni karontī’ti. Tadahu bhikkhave uposathe paṇṇarase cattāro mahārājā sāmaññeva imaṃ lokaṃ anuvicaranti: ’kacci bahū manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kulejeṭṭhāpacāyino uposathaṃ upavasanti, paṭijāgaranti, puññāni karontī’ti

Sace bhikkhave appakā honti manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kulejeṭṭhāpacāyino uposathaṃ upavasanti, paṭijāgaranti, puññāni karonti, tamenaṃ bhikkhave cattāro mahārājā devānaṃ tāvatiṃsānaṃ sudhammāyaṃ sabhāyaṃ sannisinnānaṃ sannipatitānaṃ ārocenti: appakā kho mārisā manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kulejeṭṭhāpacāyino uposathaṃ upavasanti, paṭijāgaranti, puññāni karontī’ti. Tena bhikkhave devā tāvatiṃsā anattamanā honti: dibbā vata bho kāyā parihāyissanti paripūrissanti asurā kāyāti.

Sace pana bhikkhave bahū honti manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kulejeṭṭhāpacāyino uposathaṃ upavasanti, paṭijāgaranti, puññāni karonti. Tamenaṃ bhikkhave cattāro mahārājā devānaṃ tāvatiṃsānaṃ sudhammāyaṃ sabhāyaṃ sannisinnānaṃ sannipatitānaṃ ārocenti: ’bahū kho mārisā manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kulejeṭṭhāpacāyino uposathaṃ upavasanti, paṭijāgaranti, puññāni karonti’ti. Tena bhikkhave devā tāvatiṃsā attamanā honti: ’dibbā vata bho kāyā paripūrissantī, parihāyissanti asurā kāyāti.

[BJT Page 262]

38. Bhūtapubbaṃ bhikkhave sakko devānamindo deve tāvatiṃse anunayamāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi:

[PTS Page 144]

32. Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī

Pāṭihāriyapakkhaṃ ca aṭṭhaṅgasusamāgataṃ,

Uposathaṃ upavaseyya yo passa mādiso naro’ti.

Sā kho panesā bhikkhave sakkena devānamindena gāthā duggītā, na sugītā, dubbhāsitā, na subhāsitā. Taṃ kissa hetu: sakko hi bhikkhave devānamindo avītarāgo avītadoso avītamoho. Ye ca kho so bhikkhave bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto. Tassa kho etaṃ bhikkhave bhikkhuno kallaṃ vacanāya:

33. Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī

Pāṭihāriyapakkhaṃ ca aṭṭhaṅgasusamāgataṃ,

Uposathaṃ upavaseyya yo passa mādiso naro’ti.

Taṃ kissa hetu? So hi bhikkhave bhikkhu vītarāgo vītadoso vītamohoti.

Bhūtapubbaṃ bhikkhave sakko devānamindo deve tāvatiṃse anunayamāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi:

34. Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī,

Pāṭihāriyapakkhaṃ ca aṭṭhaṅgasusamāgataṃ

Uposathaṃ upavaseyya yopassa mādiso naro’ti.

Sā kho panesā bhikkhave sakkena devānamindena gāthā duggītā, na sugītā, dubbhāsitā, na subhāsitā. Taṃ kissa hetu: sakko hi bhikkhave devānamindo aparimutto jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, aparimutto dukkhasmāti vadāmi.

Yo ca kho so bhikkhave bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto, tassa kho etaṃ bhikkhave bhikkhuno kallaṃ vacanāya. -

35. Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī

Pāṭihāriyapakkhaṃ ca aṭṭhaṅgasusamāgataṃ,

Uposathaṃ upavaseyya yo passa mādiso naro’ti.

[PTS Page 145]

Taṃ kissa hetu: so hi bhikkhave bhikkhu parimutto jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimutto dukkhasmāti vadāmi.

[BJT Page 264.]

3. 1. 4. 9.

39. Sukhumālo ahaṃ bhikkhave paramasukhumālo. Accantasukhumālo. Mama sudaṃ bhikkhave pitu nivesane pokkharaṇiyo kāritā honti. Ekattha sudaṃ uppalaṃ pupphati, ekattha padumaṃ, ekattha puṇḍarīkaṃ, yāvadeva mamatthāya. Na kho panassāhaṃ bhikkhave akāsikaṃ candanaṃ dhāremi. Kāsikaṃ su metaṃ bhikkhave veṭhanaṃ hoti. Kāsikā kañcukā, kāsikaṃ nivāsanaṃ, kāsiko uttarāsaṅgo. Rattindivaṃ kho panassu metaṃ bhikkhave setacchattaṃ dhārīyati, mā naṃ phusi sītaṃ vā uṇhaṃ vā rajo vā tiṇaṃ vā ussāvo vāti.

Tassa mayhaṃ bhikkhave tayo pāsādā ahesuṃ, eko hemantiko, eko gimhiko, eko vassiko. So kho ahaṃ bhikkhave vassike pāsāde vassike cattāro māse nippurisehi turiyehi paricāriyamāno na heṭṭhāpāsādaṃ orohāmi. Yathā kho pana bhikkhave aññesaṃ nivesanesu dāsakammakaraporisassa kaṇājakaṃ bhojanaṃ dīyati bilaṅgadutiyaṃ. Evamevassu me bhikkhave pitunivesane dāsakammakaraporisassa sālimaṃsodano dīyati.

Tassa mayhaṃ bhikkhave evarūpāya iddhiyā samannāgatassa evarūpena ca sukhumālena etadahosi: ’ assutavā kho puthujjano attanā jarādhammo samāno jaraṃ anatīto paraṃ jiṇṇaṃ disvā aṭṭīyati, harāyati, jigucchati, attānaññeva atiyitvā. Ahampi komhi jarādhammo jaraṃ anatīto, ahaṃ ceva kho pana jarādhammo samāno jaraṃ anatīto, paraṃ jiṇṇaṃ disvā aṭṭīyeyyaṃ, harāyeyyaṃ, [PTS Page 146] jiguccheyyaṃ, na me taṃ assa patirūpanti’. Tassa mayhaṃ bhikkhave iti paṭisañcikkhato yo yobbane yobbanamado so sabbaso pahīyi.

Assutavā kho puthujjano attanā vyādhidhammo samāno vyādhiṃ anatīto, paraṃ vyādhitaṃ disvā aṭṭīyati, harāyati, jigucchati, attānaññeva atiyitvā, ahampi khomhi vyādhidhammo, vyādhiṃ anatīto, ahaṃ ceva kho pana vyādhidhammo samāno vyādhiṃ anatīto, paraṃ vyādhitaṃ disvā aṭṭīyeyyaṃ harāyeyyaṃ jiguccheyyaṃ, na metaṃ assa patirūpanti’. Tassa mayhaṃ bhikkhave iti paṭisañcikkhato yo ārogye ārogyamado, so sabbaso pahīyi.

[BJT Page 266]

Assutavā kho puthujjano attanā maraṇadhammo samāno maraṇaṃ anatīto paraṃ mataṃ disvā aṭṭīyati harāyati jigucchati, attānaññeva atiyitvā. Ahampi khomhi maraṇadhammo maraṇaṃ anatīto, ahaṃ ceva kho pana maraṇadhammo samāno maraṇaṃ anatīto paraṃ mataṃ disvā aṭṭīyeyyaṃ harāyeyyaṃ jiguccheyyaṃ, na me taṃ assa patirūpanti’. Tassa mayhaṃ bhikkhave iti paṭisañcikkhato yo jīvite jīvitamado, so sabbaso pahīyī’ti.

Tayo’me bhikkhave madā. Katame tayo: yobbanamado, ārogyamado, jīvitamado. Yobbanamadamatto vā bhikkhave assutavā puthujjano kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Ārogyamadamatto [PTS Page 147] vā bhikkhave assutavā puthujjano kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati, so kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

Jīvitamadamatto vā bhikkhave assutavā puthujjano kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

Yobbanamadamatto vā bhikkhave bhikkhu sikkhaṃ paccakkhāya hīnāyāvattati. Ārogyamadamatto vā bhikkhave bhikkhu sikkhaṃ paccakkhāya hīnāyāvattati, jīvitamadamatto vā bhikkhave bhikkhu sikkhaṃ paccakkhāya hīnāyāvattatī’ ti.

36. Vyādhidhammā jarādhammā atho maraṇadhammino.

Yathā dhammā tathā santā jigucchanti puthujjanā.

37. Ahaṃ ce’taṃ jiguccheyyaṃ evaṃ dhammesu pāṇisu,

Na me’taṃ patirūpassa mama evaṃ vihārino.

38. So’haṃ evaṃ viharanto ñatvā dhammaṃ nirūpadhiṃ, ārogye yobbanasmiṃ ca jīvitasmiṃ ca ye madā.

39. Sabbe made abhibhosmi nekkhamme daṭṭhu khemataṃ,

Tassa me ahu ussāho nibbāṇaṃ abhipassato.

40. Nāhaṃ bhabbo etarahi kāmāni patisevituṃ.

Anivattī bhavissāmi brahmacariyaparāyanoti.

[BJT Page 268]

3. 1. 4. 10

Tīṇi’māni bhikkhave ādhipateyyāni. Katamāni tīṇi: attādhipateyyaṃ, lokādhipateyyaṃ, dhammādhipateyyaṃ.

Katamaṃ ca bhikkhave attādhipateyyaṃ: idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati: ’ na kho panā’haṃ cīvarahetu agārasmā anagāriyaṃ pabbajito, na piṇḍapātahetu agārasmā anagāriyaṃ pabbajito na senāsanahetu agārasmā anagāriyaṃ pabbajito, na itibhavābhavahetu agārasmā anagāriyaṃ pabbajito. Api ca kho’mhi otiṇṇo jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti. Ahañce’va kho pana [PTS Page 148] yādisake vā kāme ohāya agārasmā anagāriyaṃ pabbajito, tādisake vā kāme pariyeseyyaṃ, tato vā pāpiṭṭhatare, na me taṃ assa patirūpanti. So iti paṭisañcikkhati: āraddhaṃ kho pana me viriyaṃ bhavissati asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekagganti’. So attānaññeva adhipatiṃ karitvā akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharati, idaṃ vuccati bhikkhave attādhipateyyaṃ.

Katamañca bhikkhave lokādhipateyyaṃ: idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati: ’ na kho panā’haṃ cīvarahetu agārasmā anagāriyaṃ pabbajito, na piṇḍapātahetu agārasmā anagāriyaṃ pabbajito, na senāsanahetu agārasmā anagāriyaṃ pabbajito, na itibhavābhavahetu agārasmā anagāriyaṃ pabbajito. Api ca kho’mhi otiṇṇo jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto. Appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti. Ahaṃ ce’va kho pana evaṃ pabbajito samāno kāmavitakkaṃ vā vitakkeyyaṃ, vyāpādavitakkaṃ vā vitakkeyyaṃ, vihiṃsāvitakkaṃ vā vitakkeyyaṃ, mahā kho panā’yaṃ lokasannivāso, mahantasmiṃ kho pana lokasannivāse santi samaṇabrāhmaṇā iddhimanto dibbacakkhukā paracittaviduno. Te dūratopi passanti, āsannāpi na disasanti, cetasāpi cittaṃ pajānanti. Te’pi maṃ evaṃ jāneyyuṃ: ’ passatha bho imaṃ kulaputtaṃ saddhā agārasmā anagāriyaṃ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī’ti. Devatāpi kho santi iddhimantiniyo dibbacakkhukā paracittaviduniyo. Tā dūratopi passanti, āsannāpi na dissanti, cetasāpi cittaṃ pajānanti, tāpi maṃ evaṃ jāneyyuṃ: ’passatha bho imaṃ kulaputtaṃ, saddhā agārasmā anagāriyaṃ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī’ti. So iti paṭisaṃcikkhati: ’āraddhaṃ kho pana me viriyaṃ [PTS Page 149] bhavissati asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, ’passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekagganti’. So lokaññeva adhipatiṃ karitvā akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharati. Idaṃ vuccati bhikkhave lokādhipateyyaṃ.

[BJT Page 270]

Katamañca bhikkhave dhammādhipateyyaṃ: idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisaṃcikkhati: ’ na kho panā’haṃ cīvarahetu agārasmā anagāriyaṃ pabbajito, na piṇḍapātahetu agārasmā anagāriyaṃ pabbajito na senāsanahetu agārasmā anagāriyaṃ pabbajito, na itibhavābhavahetu agārasmā anagāriyaṃ pabbajito. Api ca kho’mhi otiṇṇo jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti. Svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī’ti. Santi kho pana me sabrahmacārī jānaṃ passaṃ viharanti. Ahaṃ ce’va kho pana evaṃ svākkhāte dhammavinaye pabbajito samāno kusīto vihareyyaṃ pamatto, na me taṃ assa patirūpanti’. So iti paṭisaṃcikkhati: ’āraddhaṃ kho pana me viriyaṃ bhavissati asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekagganti’. So dhammaṃ yeva adhipatiṃ karitvā akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharati. Idaṃ vuccati bhikkhave dhammādhipateyyaṃ. Imāni kho bhikkhave tīṇi ādhipateyyānī’ti.

41. Natthi loke raho nāma pāpakammaṃ pakubbato.

Attā te purisa jānāti saccaṃ vā yadi vā musā.

42. Kalyāṇaṃ vata bho sakkhi attānaṃ atimaññasi.

Yo santaṃ attani pāpaṃ attānaṃ parigūhasi.

[PTS Page 150]

43. Passanti devā ca tathāgatā ca lokasmiṃ bālaṃ visamaṃ carantaṃ.

Tasmā hi attādhipako sato care lokādhipo ca nipako ca jhāyī.

Dhammādhipo ca anudhammacārī na hīyati saccaparakkamo muni.

44. Pasayha māraṃ abhibhuyya antakaṃ yo ca phusī jātikhayaṃ padhānavā,

Sa tādiso lokavidū sumedho sabbesu dhammesu atammayo munī’ti.

Devadūta vaggo catuttho.

*