Suttantapiṭake
Aṅguttaranikāyo

Namo tassa bhagavato arahato sammāsambuddhassa

3. Tikanipāto
Paṭhamo paṇṇāsako

[BJT Page 272.]

(5. Cūlavaggo)

(Sāvatthinidānaṃ:)

3. 1. 5. 1.

41. Tiṇṇaṃ bhikkhave sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati. Katamesaṃ tiṇṇaṃ: saddhāya bhikkhave sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati. Deyyadhammassa bhikkhave sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati. Dakkhiṇeyyānaṃ bhikkhave sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati. Imesaṃ kho bhikkhave tiṇṇaṃ sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavatī’ti.

3. 1. 5. 2.

42. Tīhi bhikkhave ṭhānehi saddho pasanno veditabbo. Katamehi tīhi: sīlavantānaṃ dassanakāmo hoti, saddhammaṃ sotukāmo hoti, vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇī vossaggarato yācayogo dānasaṃvibhāgarato. Imehi kho bhikkhave tīhi ṭhānehi saddho pasanno veditabbo’ti.

45. Dassanakāmo sīlavataṃ saddhammaṃ sotumicchati,

Vineyya maccheramalaṃ sa ve saddhoti vuccatī’ti.

[PTS Page 151]

3. 1. 5. 3

43. Tayo’me bhikkhave atthavase sampassamānena alameva paresaṃ dhammaṃ desetuṃ. Katame tayo: yo dhammaṃ deseti, so atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca. Yo dhammaṃ suṇāti, so atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca. Yo ceva dhammaṃ deseti, yo ca dhammaṃ suṇāti, ubho atthapaṭisaṃvedino ca honti dhammapaṭisaṃvedino ca. Ime kho bhikkhave tayo atthavase sampassamānena alameva paresaṃ dhammaṃ desetunti.

[BJT Page 274]

3. 1. 5. 4

44. Tīhi bhikkhave ṭhānehi kathā pavattanī hoti. Katamehi tīhi: yo dhammaṃ deseti, so atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca. Yo dhammaṃ suṇāti, so atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca. Yo ceva dhammaṃ deseti, yo ca dhammaṃ suṇāti, ubho atthapaṭisaṃvedino ca honti dhammapaṭisaṃvedino ca. Imehi kho bhikkhave tīhi ṭhānehi kathā pavattanī hotī’ti.

3. 1. 5. 5

45. Tīṇi’māni bhikkhave paṇḍitapaññattāni sappurisapaññattāni. Katamānī tīṇi: dānaṃ bhikkhave paṇḍitapaññattaṃ sappurisapaññattaṃ. Pabbajjā bhikkhave paṇḍitapaññattā sappurisapaññattā. Mātāpitunnaṃ bhikkhave upaṭṭhānaṃ paṇḍitapaññattaṃ sappurisapaññattaṃ. Imāni kho bhikkhave tīṇi paṇḍitapaññattāni sappurisapaññattānīti.

46. Sabbhi dānaṃ upaññattaṃ ahiṃsā saññamo damo,

Mātāpituupaṭṭhānaṃ santānaṃ brahmacārinaṃ.

47. Sataṃ etāni ṭhānāni yāni sevetha paṇḍito,

Ariyo dassanasampanno sa lokaṃ bhajate sivanti.

3. 1. 5. 6.

46. Yaṃ bhikkhave sīlavanto pabbajitā gāmaṃ vā nigamaṃ vā upanissāya viharanti, tattha manussā tīhi ṭhānehi bahuṃ puññaṃ pasavanti. Katamehi tīhi: [PTS Page 152] kāyena vācāya manasā. Yaṃ bhikkhave sīlavanto pabbajitā gāmaṃ vā nigamaṃ vā upanissāya viharanti, tattha manussā imehi tīhi ṭhānehi bahuṃ puññaṃ pasavantī’ti.

3. 1. 5. 7.

47. Tīṇi’māni bhikkhave saṅkhatassa saṅkhatalakkhaṇāni. Katamāni tīṇi: uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Imāni kho bhikkhave tīṇi saṅkhatassa saṅkhatalakkhaṇānī’ti.

3. 1. 5. 8.

48. Tīṇi’māni bhikkhave asaṅkhatassa asaṅkhatalakkhaṇāni. Katamāni tīṇi: na uppādo paññāyati, na vayo paññāyati, na ṭhitassa aññathattaṃ paññāyati. Imāni kho bhikkhave tīṇi asaṅkhatassa asaṅkhatalakkhaṇānī’ti.

[BJT Page 276]

3. 1. 5. 9.

49. Himavantaṃ bhikkhave pabbatarājaṃ nissāya mahāsālā tīhi vaḍḍhīhi vaḍḍhanti. Katamāhi tīhi: sākhāpattapalāsena vaḍḍhanti. Tacapapaṭikāya vaḍḍhanti, pheggusārena vaḍḍhanti. Himavantaṃ bhikkhave pabbatarājaṃ nissāya mahāsālā imāhi tīhi vaḍḍhīhi vaḍḍhanti.

Evameva kho bhikkhave saddhaṃ kulapatiṃ nissāya antojano tīhi vaḍḍhīhi vaḍḍhati, katamāhi tīhi: saddhāya vaḍḍhati, sīlena vaḍḍhati, paññāya vaḍḍhati. Saddhaṃ bhikkhave kulapatiṃ nissāya antojano imāhi tīhi vaḍḍhīhi vaḍḍhatī’ti.

48. Yathāpi pabbato selo araññasmiṃ brahāvane,

Taṃ rukkhā upanissāya vaḍḍhante te vanaspatī.

49. Tatheva sīlasampannaṃ saddhaṃ kulapatiṃ idha,

Upanissāya vaḍḍhanti puttadārā ca bandhavā,

Amaccā ñātisaṅghā ca ye cassa anujīvino.

[PTS Page 153]

50. Tyāssa sīlavato sīlaṃ cāgaṃ sucaritāni ca,

Passamānā’nukubbanti ye bhavanti vicakkhaṇā.

51. Idha dhammaṃ caritvāna maggaṃ sugatigāminaṃ,

Nandino devalokasmiṃ modanti kāmakāmino’ti.

3. 1. 5. 10.

50. Tīhi bhikkhave ṭhānehi ātappaṃ karaṇīyaṃ. Katamehi tīhi: anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya ātappaṃ karaṇīyaṃ. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya ātappaṃ karaṇīyaṃ. Uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsanāya ātappaṃ karaṇīyaṃ. Imehi tīhi bhikkhave ṭhānehi ātappaṃ karaṇīyaṃ.

Yato kho bhikkhave bhikkhū anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya ātappaṃ karoti. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya ātappaṃ karoti, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsanāya ātappaṃ karoti, ayaṃ vuccati bhikkhave bhikkhu ātāpī nipako sato sammā dukkhassa antakiriyāyā’ti.

3. 1. 5. 11.

51. Tīhi bhikkhave aṅgehi samannāgato mahācoro sandhimpi chindati, nillopampi harati, ekāgārikampi karoti, paripanthe’pi tiṭṭhati. Katamehi tīhi: idha bhikkhave mahācoro visamanissito ca hoti. Gahananissito ca hoti, balavanissito ca hoti. Kathañca bhikkhave mahācoro visamanissito hoti: idha bhikkhave mahācoro nadīviduggaṃ vā nissito hoti, pabbatavisamaṃ vā. Evaṃ kho bhikkhave mahācoro visamanissito hoti.

[BJT Page 278]

Kathañca bhikkhave mahācoro gahananissito hoti: idha bhikkhave mahācoro tiṇagahanaṃ vā nissito hoti [PTS Page 154] rukkhagahanaṃ vā gedhaṃ vā pana vanasaṇḍaṃ. Evaṃ kho bhikkhave mahācoro gahananissito hoti.

Kathañca bhikkhave mahācoro balavanissito hoti: idha bhikkhave mahācoro rājānaṃ vā rājamahāmattānaṃ vā nissito hoti. Tassa evaṃ hoti: sace maṃ koci kiñci vakkhati, ime me rājāno vā rāja mahāmattā vā pariyodhāya atthaṃ bhaṇissantī’ti. Sace naṃ koci kiñci āha, tyāssa rājāno vā rājamahāmattā vā pariyodhāya atthaṃ bhaṇanti. Evaṃ kho bhikkhave mahācoro balavanissito hoti. Imehi kho bhikkhave tīhi aṅgehi samannāgato mahācoro sandhampi chindati, nillopampi harati, ekāgārikampi karoti, paripanthe’pi tiṭṭhati.

Evameva kho bhikkhave tīhi dhammehi samannāgato pāpabhikkhu khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo viññūnaṃ, bahuṃ ca apuññaṃ pasavati. Katamehi tīhi: idha bhikkhave pāpabhikkhu visamanissito ca hoti, gahananissito ca, balavanissito ca.

Kathañca bhikkhave pāpabhikkhu visamanissito hoti: idha bhikkhave pāpabhikkhu visamena kāyakammena samannāgato hoti, visamena vacīkammena samannāgato hoti, visamena manokammena samannāgato hoti. Evaṃ kho bhikkhave pāpabhikkhu visamanissito hoti.

Kathañca bhikkhave pāpabhikkhu gahananissito hoti: idha bhikkhave pāpabhikkhu micchādiṭṭhiko hoti, antaggāhikāya diṭṭhiyā samannāgato. Evaṃ kho bhikkhave pāpabhikkhu gahananissito hoti.

Kathañca bhikkhave pāpabhikkhu balavanissito hoti: idha bhikkhave pāpabhikkhu rājānaṃ vā rājamahāmattānaṃ vā nissito hoti. Tassa evaṃ hoti: sace maṃ koci kiñci vakkhati, ime me rājāno vā rājamahāmattā vā pariyodhāya atthaṃ bhaṇissantī’ti. Sace naṃ koci kiñci āha, tyāssa rājāno vā rājamahāmattā vā pariyodhāya atthaṃ bhaṇanti. Evaṃ kho bhikkhave pāpabhikkhu balavanissito hoti. [PTS Page 155] imehi kho bhikkhave tīhi dhammehi samannāgato pāpabhikkhu khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti, sānuvajjo ca viññūnaṃ. Bahuṃ ca apuññaṃ pasavatī’ti.

Cūlavaggo pañcamo.

*

Paṭhamo paṇṇāsako samatto.