Suttantapiṭake
Aṅguttaranikāyo

Namo tassa bhagavato arahato sammāsambuddhassa

3. Tikanipāto
Dutiyo paṇṇāsako

[BJT Page 382]

3. Ānandavaggo

3. 2. 3. 1.

(Sāvatthi nidānaṃ)

21. Atha kho channo paribbājako yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho channo paribbājako āyasmantaṃ ānandaṃ etadavoca:

Tumhe’pi āvuso ānanda rāgassa pahāṇaṃ paññāpetha. Dosassa pahāṇaṃ paññāpetha. Mohassa pahāṇaṃ paññāpethāti. Mayaṃ kho āvuso rāgassa pahāṇaṃ paññāpema, dosassa [PTS Page 216] pahāṇaṃ paññāpema. Mohassa pahāṇaṃ paññāpemāti. Kimpana tumhe āvuso rāge ādīnavaṃ disvā rāgassa pahāṇaṃ paññāpetha. Kiṃ dose ādīnavaṃ disvā dose pahāṇaṃ paññāpetha. Kiṃ mohe ādīnavaṃ disvā mohassa pahāṇaṃ paññāpethāti.

Ratto kho āvuso rāgena abhibhūto pariyādinnacitto attavyābādhāya’pi ceteti, paravyābādhāya’pi ceteti. Ubhayavyābādhāya’pi ceteti. Cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Rāge pahīṇe nevattavyābādhāya’pi ceteti, na paravyābādhāya’pi tetti. Na ubhayavyābādhāya’pi ceteti. Na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Ratto kho āvuso rāgena abhibhūto pariyādinnacitto kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. Rāge pahīṇe neva kāyena duccaritaṃ carati, na vācāya duccaritaṃ carati, na manasā duccaritaṃ carati. Ratto kho āvuso rāgena abhibhūto pariyādinnacitto attatthampi yathābhūtaṃ nappajānāti, paratthampi yathābhūtaṃ nappajānāti. Ubhayatthampi yathābhūtaṃ nappajānāti. Rāge pahīṇe attatthampi yathābhūtaṃ pajānāti. Paratthampi yathābhūtaṃ pajānāti. Ubhayatthampi yathābhūtaṃ pajānāti. Rāgo kho āvuso andhakaraṇo acakkhukaraṇo aññāṇakaraṇo paññānirodhiko vighātapakkhiko anibbāṇasaṃvattaniko.

Duṭṭho kho āvuso dosena abhibhūto pariyādinnacitto attavyābādhāya’pi ceteti, paravyābādhāya’pi ceteti, ubhayavyābādhāya’pi ceteti. Cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Dose pahīṇe nevattavyābādhāya’pi ceteti, na paravyābādhāya’pi ceteti, na ubhayavyābādhāya’pi ceteti. Na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Duṭṭho kho āvuso dosena abhibhūto pariyādinnacitto kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. Dose pahīṇe neva kāyena duccaritaṃ carati, na vācāya duccaritaṃ carati, na manasā duccaritaṃ carati. Duṭṭho kho āvuso dosena abhibhūto pariyādinnacitto attatthampi yathābhūtaṃ nappajānāti, paratthampi yathābhūtaṃ nappajānāti, ubhayatthampi yathābhūtaṃ nappajānāti, dose pahīṇe attatthampi yathābhūtaṃ pajānāti, paratthampi yathābhūtaṃ pajānāti, ubhayatthampi yathābhūtaṃ pajānāti. Doso kho āvuso andhakaraṇo acakkhukaraṇo aññāṇakaraṇo paññānirodhiko vighātapakkhiko anibbāṇasaṃvattaniko.

Mūḷho kho āvuso mohena abhibhūto pariyādinnacitto attavyābādhāya’pi ceteti, paravyābādhāya’pi ceteti. Ubhayavyābādhāya’pi ceteti. Cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Mohe pahīṇe nevattavyābādhāya ceteti, na paravyābādhāyapi ceteti. Na ubhayavyābādhāyapi ceteti. Na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti.

[BJT Page 384]

Mūḷho kho āvuso mohena abhibhūto pariyādinnacitto kāyena duccaritaṃ carati. Vācāya duccaritaṃ carati. Manasā duccaritaṃ carati. Mohe pahīṇe neva kāyena duccaritaṃ carati. Na vācāya duccaritaṃ carati. Na manasā duccaritaṃ carati. Mūḷho kho āvuso mohena abhibhūto pariyādinnacitto attatthampi yathābhūtaṃ nappajānāti. Paratthampi yathābhūtaṃ nappajānāti, ubhayatthampi yathābhūtaṃ nappajānāti. [PTS Page 217] mohe pahīṇe attatthampi yathābhūtaṃ pajānāti. Paratthampi yathābhūtaṃ pajānāti. Ubhayatthampi yathābhūtaṃ pajānāti. Moho kho āvuso andhakaraṇo acakkhukaraṇo aññāṇakaraṇo paññānirodhiko vighātapakkhiko anibbāṇasaṃvattaniko.

Idaṃ kho mayaṃ āvuso rāge ādīnavaṃ disvā rāgassa pahāṇaṃ paññāpema, idaṃ dose ādīnavaṃ disvā dosassa pahāṇaṃ paññāpema, idaṃ mohe ādīnavaṃ disvā mohassa pahāṇaṃ paññāpemā’ti.

Atthi panā’vuso maggo atthi paṭipadā etassa rāgassa dosassa mohassa pahāṇāyā’ti? Atthāvuso maggo atthi paṭipadā etassa rāgassa dosassa mohassa pahāṇāyā’ti. Katamo panā’vuso maggo katamā paṭipadā etassa rāgassa dosassa mohassa pahāṇāyā’ti? Ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ: sammādiṭṭhi sammāsaṃkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho āvuso maggo ayaṃ paṭipadā etassa rāgassa dosassa mohassa pahāṇāyā’ti. Bhaddako āvuso maggo bhaddikā paṭipadā etassa rāgassa dosassa mohassa pahāṇāyā’ti, alañca panāvuso ānanda appamādāyā’ti.

3. 2. 3. 2.

22. Ekaṃ samayaṃ āyasmā ānando kosambiyaṃ viharati ghositārāme. Atha kho aññataro ājīvakasāvako gahapati yenā’yasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so ājīvakasāvako gahapati āyasmantaṃ ānandaṃ etadavoca: kesaṃ ne bhante ānanda dhammo svākkhāto, ke loke supaṭipannā, ke loke sugatā’ti?

Tena hi gahapati taññevettha paṭipucchissāmi, yathā te khameyya, tathā naṃ vyākareyyāsi. Taṃ kiṃ maññasi gahapati ye rāgassa pahāṇāya dhammaṃ desenti. Dosassa pahāṇāya dhammaṃ desenti, mohassa pahāṇāya dhammaṃ desenti. Tesaṃ dhammo svākkhāto no vā, kathaṃ vā te ettha hotī’ti? [PTS Page 218] ye bhante rāgassa pahāṇāya dhammaṃ desenti. Dosassa pahāṇāya dhammaṃ desenti. Mohassa pahāṇāya dhammaṃ desenti. Tesaṃ dhammo svākkhāto, evaṃ me ettha hotī’ti.

Taṃ kiṃ maññasi gahapati, ye rāgassa pahāṇāya paṭipannā, dosassa pahānāya paṭipannā, mohassa pahāṇāya paṭipannā, te loke supaṭipannā, no vā kathaṃ vā te ettha hotī’ti? Ye bhante rāgassa pahāṇāya paṭipannā, dosassa pahāṇāya paṭipannā, mohassa pahāṇāya paṭipannā, te loke supaṭipannā, evaṃ me ettha hotī’ti.

[BJT Page 386]

Taṃ kiṃmaññasi gahapati yesaṃ rāgo pahīṇo ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo, yesaṃ doso pahīṇo ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo. Yesaṃ moho pahīṇo ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo, te loke sugatā, no vā kathaṃ vā te ettha hotī’ti? Yesaṃ bhante rāgo pahīṇo ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo, yesaṃ doso pahīṇo ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo, moho pahīṇo ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo, te loke sugatā evaṃ me ettha hotī’ti.

Iti kho gahapati tayā vetaṃ vyākataṃ. Ye bhante rāgassa pahāṇāya dhammaṃ desenti, dosassa pahāṇāya dhammaṃ desenti mohassa pahāṇāya dhammaṃ desenti tesaṃ dhammo svākkhāto’ti, tayā vetaṃ vyākataṃ. Ye bhante rāgassa pahāṇāya paṭipannā, dosassa pahāṇāya paṭipannā, mohassa pahāṇāya paṭipannā, te loke supaṭipannā’ti, tayā vetaṃ vyākataṃ. Yesaṃ bhante rāgo pahīṇo ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo, yesaṃ doso pahīṇo ucchinanamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo, moho pahīṇo ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo, te loke sugatā’ti.

Acchariyaṃ bhante, abbhutaṃ bhante, na ceva nāma sadhammukkaṃsanā bhavissati, na ca paradhammāpasādanā, āyataneva dhammadesanā. Attho ca vutto. Attā ca anupanīto.

Tumhe bhante ānanda rāgassa pahāṇāya dhammaṃ desetha, dosassa pahāṇāya dhammaṃ desetha, mohassa pahāṇāya [PTS Page 219] dhammaṃ desetha. Tumhākaṃ bhante ānanda dhammo svākkhāto. Tumhe bhante ānanda rāgassa pahāṇāya paṭipannā dosassa pahāṇāya paṭipannā mohassa pahāṇāya paṭipannā. Tumhe loke supaṭipannā. Tumhākaṃ bhante ānanda rāgo pahīṇo ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo. Tumhākaṃ doso pahīṇo ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo. Tumhākaṃ moho pahīṇo ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo. Tumhe loke sugatā.

[BJT Page 388]

Abhikkantaṃ bhante, abhikkantaṃ bhante. Seyyathā’pi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintī’ti. Evamevaṃ ayyena ānandena anekapariyāyena dhammo pakāsito.

Esāhaṃ bhante ānanda taṃ bhagavantaṃ saraṇaṃ gacchāmi, dhammaṃ ca bhikkhusaṅghaṃ ca. Upāsakaṃ maṃ ayyo ānando dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

3. 2. 3. 3.

(Kapilavatthunidānaṃ:)

23. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho pana samayena bhagavā gilānā vuṭṭhito hoti aciravuṭṭhito gelaññā. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca: dīgharattā’haṃ bhante bhagavatā evaṃ dhammaṃ desitaṃ ājānāmi: samāhitassa ñāṇaṃ, no asamāhitassā’ti. Samādhi nu kho bhante pubbe, pacchā ñāṇaṃ. Udāhu ñāṇaṃ pubbe, pacchā samādhī’ti?

Atha kho āyasmato ānandassa etadahosi. Bhagavā kho gilānā vuṭṭhito aciravuṭṭhito gelaññā; ayañca mahānāmo sakko bhagavantaṃ atigambhīraṃ pañhaṃ pucchati. Yannūnāhaṃ mahānāmaṃ sakkaṃ ekamantaṃ apanetvā dhammaṃ deseyyanti.

Atha kho āyasmā ānando mahānāmaṃ sakkaṃ bāhāya gahetvā ekamantaṃ apanetvā mahānāmaṃ sakkaṃ etadavoca: sekhampi kho mahānāma sīlaṃ vuttaṃ bhagavatā, asekhampi sīlaṃ vuttaṃ bhagavatā, sekho’pi samādhi vutto [PTS Page 220] bhagavatā, asekho’pi samādhi vutto bhagavatā, sekhā’pi paññā vuttā bhagavatā, asekhā’pi paññā vuttā bhagavatā.

Katamañca mahānāma sekhaṃ sīlaṃ: idha mahānāma bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādiya sikkhati sikkhāpadesu. Idaṃ vuccati mahānāma sekhaṃ sīlaṃ. Katamo ca mahānāma sekho samādhi: idha mahānāma bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti ’ upekkhako satimā sukhavihāri’ti taṃ tatiyajjhānaṃ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukha upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.

Ayaṃ vuccati mahānāma sekho samādhi. Katamā ca mahānāma sekhā paññā: idha mahānāma bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti , ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Ayaṃ vuccati mahānāma sekhā paññā.

[BJT Page 390]

Sa kho so mahānāma ariyasāvako evaṃ sīlasampanno evaṃ samādhisampanno evaṃ paññāsampanno āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

Evaṃ kho mahānāma sekhampi sīlaṃ vuttaṃ bhagavatā, asekhampi sīlaṃ vuttaṃ bhagavatā, sekho’pi samādhi vutto bhagavatā, asekho’pi samādhi vutto bhagavatā, sekhā’pi paññā vuttā bhagavatā, asekhā’pi paññā vuttā bhagavatā’ti.

3. 2. 3. 4.

(Vesālīnidānaṃ:)

24. Ekaṃ samayaṃ āyasmā ānando vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho abhayo ca licchavi paṇḍitakumāro ca licchavi yenā’yasmā ānando tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho abhayo licchavi āyasmantaṃ ānandaṃ etadavoca:

Nigaṇṭho bhante nātaputto sabbaññū sabbadassāvī aparisesā ñāṇadassanaṃ paṭijānāti: carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitanti. So purāṇānaṃ kammānaṃ tapasā vyantībhāvaṃ paññāpeti, navānaṃ kammānaṃ akaraṇā [PTS Page 221] setughātaṃ. Iti kammakkhayā dukkhakkhayo, dukkhakkhayā vedanākkhayo, vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissati. Evametissā sandiṭṭhikāya nijjarāvisuddhiyā samatikkamo hoti.

Idha bhante bhagavā kimāhā’ti.

Tisso kho imā abhaya, nijjarāvisuddhiyo tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātā sattānaṃ visuddhiyā sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbāṇassa sacchikiriyāya.

Katamā tisso: idha abhaya, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. So navañca kammaṃ na karoti. Purāṇañca kammaṃ phussa phussa vyantīkaroti. Sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā3 paccattaṃ veditabbā viññūhī’ti.

[BJT Page 392]

Sa kho so abhaya, bhikkhu evaṃ sīlasampanno vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti ’ upekkhako satimā sukhavihāri’ti taṃ tatiyajjhānaṃ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbe’va somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.

So navañca kammaṃ na karoti. Purāṇañca kammaṃ phussa phussa vyantīkaroti. Sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā paccattaṃ veditabbā viññūhī’ti.

So abhaya bhikkhu evaṃ sīlasampanno evaṃ samādhisampanno āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe’va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. So navañca kammaṃ na karoti. Purāṇañca kammaṃ phussa phussa vyantīkaroti. Sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā paccattaṃ veditabbā viññūhī’ti.

Ime kho abhaya, tisso nijjarā visuddhiyo tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātā sattānaṃ visuddhiyā sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbāṇassa sacchikiriyāyā’ti.

Evaṃ vutte paṇḍitakumāro licchavi abhayaṃ licchaviṃ etadavoca:

Kiṃ pana tvaṃ samma abhaya, āyasmato ānandassa subhāsitaṃ subhāsitato nābbhanumodasī’ti.

Kyāhaṃ samma āyasmato ānandassa subhāsitaṃ subhāsitato [PTS Page 222] nābbhanumodissāmi, muddhāpi tassa vipateyya, yo āyasmato ānandassa subhāsitaṃ subhāsitato nābbhanumodeyyā’ti.

3. 2. 3. 5

(Sāvatthinidānaṃ:)

25. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca:

Ye ānanda anukampeyyātha ye ca sotabbaṃ maññeyyuṃ mittā vā amaccā vā ñātī vā sālohitā vā, te vo ānanda tīsu ṭhānesu samādapetabbā, nivesetabbā, patiṭṭhāpetabbā.

Katamesu tīsu:

Buddhe aveccappasāde samādapetabbā, nivesetabbā, patiṭṭhāpetabbā "iti’pi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti.

[BJT Page 394]

Dhamme aveccappasāde samādapetabbā, nivesetabbā, patiṭṭhāpetabbā: ’svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti.

Saṅghe aveccappasāde samādapetabbā, nivesetabbā, patiṭṭhāpetabbā: "supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā’ti.

Siyā ānanda catunnaṃ mahābhūtānaṃ aññathattaṃ paṭhavidhātuyā āpodhātuyā tejodhātuyā vāyodhātuyā. Natveva buddhe aveccappasādena samannāgatassa ariyasāvakassa siyā aññathattaṃ. Tatridaṃ aññathattaṃ: so vatānanda buddhe aveccappasādena samannāgato ariyasāvako nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjissatī’ti netaṃ ṭhānaṃ vijjati.

Siyā ānanda, catunnaṃ mahābhūtānaṃ aññathattaṃ paṭhavidhātuyā āpodhātuyā tejodhātuyā vāyodhātuyā. Natveva dhamme aveccappasādena samannāgatassa ariyasāvakassa siyā aññathattaṃ. Tatiradaṃ aññathattaṃ: so vatānanda dhamme aveccappasādena samannāgato ariyasāvako nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjissatī’ti netaṃ ṭhānaṃ vijjati.

[PTS Page 223]

Siyā ānanda, catunnaṃ mahābhūtānaṃ aññathattaṃ paṭhavidhātuyā āpodhātuyā tejodhātuyā vāyodhātuyā. Natveva saṅghe aveccappasādena samannāgatassa ariyasāvakassa siyā aññathattaṃ. Tatridaṃ aññathattaṃ: so vatānanda, saṅghe aveccappasādena samannāgato ariyasāvako nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjissatī’ti netaṃ ṭhānaṃ vijjati.

Ye ānanda, anukampeyyātha ye ca sotabbaṃ maññeyyuṃ mittā vā amaccā vā ñātī vā sālohitā vā, te vo ānanda, imesu tīsu ṭhānesu samādapetabbā, nivesetabbā, patiṭṭhāpetabbā’ti.

3. 2. 3. 6

26. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: ’bhavo, bhavo’ti bhante vuccati. Kittāvatā nu kho bhante bhavo hotī’ti?

Kāmadhātuvepakkañca ānanda, kammaṃ nābhavissa api nu kho kāmabhavo paññāyethāti?

No hetaṃ bhante.

Iti kho ānanda, kammaṃ khettaṃ, viññāṇaṃ bījaṃ, taṇhā sineho. Avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ hīnāya dhātuyā viññāṇaṃ patiṭṭhitaṃ. Evaṃ āyati2 punabbhavābhinibbatti hoti.

[BJT Page 396]

Rūpadhātuvepakkañca ānanda, kammaṃ nābhavissa, api nu kho rūpabhavo paññāyethāti?

No hetaṃ bhante.

Iti kho ānanda, kammaṃ khettaṃ, viññāṇaṃ bījaṃ, taṇhā sineho. Avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ majjhimāya dhātuyā viññāṇaṃ patiṭṭhitaṃ. Evaṃ āyati punabbhavābhinibbatti hoti.

Arūpadhātuvepakkañca ānanda kammaṃ nā bhavissa, api nu kho arūpabhavo paññāyethā?Ti.

[PTS Page 224]

No hetaṃ bhante.

Iti kho ānanda, kammaṃ khettaṃ, viññāṇaṃ bījaṃ, taṇhā sineho. Avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ paṇītāya dhātuyā viññāṇaṃ patiṭṭhitaṃ. Evaṃ āyati punabbhavābhinibbatti hoti. Evaṃ kho ānanda, bhavo hotī’ti.

3. 2. 3. 7.

27. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:

’Bhavo, bhavo’ti bhante vuccati, kittāvatā nu kho bhante bhavo hotī’ti?.

Kāmadhātuvepakkañca ānanda, kammaṃ nābhavissa, api nu kho kāmabhavo paññāyethā’ti?.

No hetaṃ bhante.

Iti kho ānanda, kammaṃ khettaṃ, viññāṇaṃ bījaṃ, taṇhā sineho. Avijjānīvaraṇānaṃ sattānaṃ taṇhāsaññojanānaṃ hīnāya dhātuyā cetanā patiṭṭhitā, patthanā patiṭṭhitā. Evaṃ āyati. Punabbhavābhinibbatti hoti.

Rūpadhātuvepakkañca ānanda, kammaṃ nābhavissa, api nu kho rūpabhavo paññāyethā’ti?

No hetaṃ bhante.

Iti kho ānanda, kammaṃ khettaṃ, viññāṇaṃ bījaṃ, taṇhā sineho. Avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ majjhimāya dhātuyā cetanā patiṭṭhitā, patthanā patiṭṭhitā. Evaṃ āyati punabbhavābhinibbatti hoti.

[BJT Page:398]

Arūpadhātuvepakkañca ānanda kammā nābhavissa, api nu kho arūpabhavo paññāyethāti?

No hetaṃ bhante.

Iti kho ānanda kammaṃ khettaṃ, viññāṇaṃ bījaṃ, taṇhā sineho. Avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ paṇītāya dhātuyā cetanā patiṭṭhitā. Patthanā patiṭṭhitā. Evaṃ āyati punabbhavābhinibbatti hoti. Evaṃ ko ānanda bhavo hotī’ti.

[PTS Page 225]

3. 2. 3. 8

28. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca:

Sabbaṃ nu kho ānanda sīlabbataṃ jīvitaṃ brahmacariyaṃ upaṭṭhānasāraṃ saphalanti.

Na khvettha bhante ekaṃsenā’ti.

Tena hānanda vibhajassūti.

Yaṃ hissa bhante sīlabbataṃ jīvitaṃ brahmacariyaṃ upaṭṭhānasāraṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṃ sīlabbataṃ jīvitaṃ brahmacariyaṃ upaṭṭhānasāraṃ aphalaṃ.

Yañca khvāssa bhante sīlabbataṃ jīvitaṃ brahmacariyaṃ upaṭṭhānasāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpaṃ sīlabbataṃ jīvitaṃ brahmacariyaṃ upaṭṭhānasāraṃ saphalanti.

Idamavoca āyasmā ānando. Samanuñño satthā ahosi. Atha kho āyasmā ānando "samanuñño me satthā"ti uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Atha kho bhagavā acirapakkante āyasmante ānande bhikkhū āmantesi:

Sekho bhikkhave ānando, na ca panassa sulabharūpo samasamo paññāyā’ti.

3. 2. 3. 9.

29. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:

Tīṇimāni bhante gandhajātāni yesaṃ anuvātaññeva gandho gacchati, no paṭivātaṃ.

[BJT Page 400]

Katamāni tīṇi: mūlagandho sāragandho pupphagandho. Imāni kho bhante tīṇi gandhajātāni yesaṃ anuvātaññeva gandho gacchati, no paṭivātaṃ

Atthi nu kho bhante kiñci gandhajātaṃ yassa anuvātampi gandho gacchati, paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatī’ti?

Atthānanda gandhajātaṃ yassa anuvātampi gandho gacchati, paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatī’ti.

Katamañca pana taṃ bhante gandhajātaṃ, yassa anuvātampi gandho [PTS Page 226] gacchati, paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatī’ti?

Idhānanda yasmiṃ gāme vā nigame vā itthi vā puriso vā buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti. Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Sīlavā hoti, kalyāṇadhammo. Vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇī vossaggarato yācayogo dānasaṃvibhāgarato. Tassa disāsu samaṇabrāhmaṇā vaṇṇaṃ bhāsanti: asukasmiṃ nāma gāme vā nigame vā itthi vā puriso vā buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti, pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti, sīlavā hoti, kalyāṇadhammo. Vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇī vossaggarato yācayogo dānasaṃvihāgarato’ti.

Devatāpissa amanussā vaṇṇaṃ bhāsanti: asukasmiṃ nāma gāme vā nigame vā itthi vā puriso vā buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti. Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Sīlavā hoti, kalyāṇadhammo. Vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇī vossaggarato yācayogo dānasaṃvibhāgarato’ti. Itthi saraṇaṃ

Idaṃ kho taṃ ānanda gandhajātaṃ yassa anuvātampi gandho gacchati, paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatī’ti.

36. Na pupphagandho paṭivātameti
Na candanaṃ tagaramallikā vā,
Satañca gandho paṭivātameti
Sabbā disā sappuriso pavātīti.

[BJT Page 402.]

3. 2. 3. 10.

30. Atha kho āyasmā ānando yena bhagavā tenupasaṃkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ [PTS Page 227] nisinno kho āyasmā ānando bhagavantaṃ etadavoca. Sammukhā metaṃ bhante bhagavato sutaṃ, sammukhā paṭiggahitaṃ: "bhagavato ānanda sikhissa abhibhū nāma sāvako brahmaloke ṭhito sahassīlokadhātuṃ sarena viññāpesī"ti. Bhagavā pana bhante arahaṃ sammāsambuddho kīvatakaṃ pahoti sarena viññāpetunti.

Sāvako so ānanda, appameyyā tathāgatāti.

Dutiyampi kho āyasmā ānando bhagavantaṃ etadavoca: sammukhā metaṃ bhante bhagavato sutaṃ, sammukhā paṭiggahitaṃ: "bhagavato ānanda sikhissa abhibhū nāma sāvako brahmaloke ṭhito sahassīlokadhātuṃ sarena viññāpesī"ti. Bhagavā pana bhante arahaṃ sammāsambuddho kīvatakaṃ pahoti sarena viññāpetunti.

Sāvako so ānanda, appameyyā tathāgatāti.

Tatiyampi kho āyasmā ānando bhagavantaṃ etadavoca: sammukhā metaṃ bhante bhagavato sutaṃ, sammukhā paṭiggahitaṃ: "bhagavato ānanda, sikhissa abhibhū nāma sāvako brahmaloke ṭhito sahassīlokadhātuṃ sarena viññāpesī"ti. Bhagavā pana bhante arahaṃ sammāsambuddho kīvatakaṃ pahoti sarena viññāpetunti.

Sutā te ānanda sahassī cūlanikā lokadhātū’ti:

Etassa bhagavā kālo etassa sugata kālo yaṃ bhagavā bhāseyya, bhagavato sutvā bhikkhū dhāressantī’ti.

Tena hānanda suṇāhi, sādhukaṃ manasi karohi, bhāsissāmi’ti. Evaṃ bhante’ti kho āyasmā ānando bhagavato paccassosi. Bhagavā etadavoca: yāvatā ānanda candimasuriyā pariharanti, disā bhanti virocanā, tāva sahassadhā loko. Tasmiṃ sahassadhā loke sahassaṃ candānaṃ, sahassaṃ suriyānaṃ, sahassaṃ sinerupabbatarājānaṃ, sahassaṃ jambudīpānaṃ, sahassaṃ aparagoyānānaṃ, sahassaṃ uttarakurūnaṃ, sahassaṃ pubbavidehānaṃ, cattāri mahāsamuddasahassāni, cattāri mahārājasahassāni, sahassaṃ cātummahārājikānaṃ, sahassaṃ tāvatiṃsānaṃ, [PTS Page 228] sahassaṃ yāmānaṃ, sahassaṃ tusitānaṃ, sahassaṃ nimmāṇaratīnaṃ, sahassaṃ paranimmitavasavattīnaṃ, sahassaṃ brahmalokānaṃ. Ayaṃ vuccatānanda sahassī cūlanikā lokadhātu.

[BJT Page 404]

Yāvatā ānanda sahassī cūlanikā lokadhātu, tāva sahassadhā loko. Ayaṃ vuccatānanda dvisahassī majjhimikā lokadhātu.

Yāvatā ānanda dvisahassī majjhimikā lokadhātu, tāva sahassadhā loko. Ayaṃ vuccatānanda tisahassī mahāsahassī lokadhātu.

Ākaṅkhamāno ānanda tathāgato tisahassīmahāsahassī lokadhātuṃ sarena viññāpeyya, yāvatā pana ākaṅkheyyāti.

Yathā kathampana bhante bhagavā tisahassīmahāsahassīlokadhātuṃ sarena viññāpeyya, yāvatā pana ākaṅkheyyāti?

Idhānanda tathāgato tisahassīmahāsahassīlokadhātuṃ obhāsena phareyya. Yadā te sattā taṃ ālokaṃ sañjāneyyuṃ, atha tathāgato ghosaṃ kareyya, saddamanussāveyya. Evaṃ kho ānanda tathāgato tisahassīmahāsahassīlokadhātuṃ sarena viññāpeyya, yāvatā pana ākaṅkheyyā’ti.

Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca: lābhā vata me, suladdhaṃ vata me yassa me satthā evaṃ mahiddhiko evaṃ mahānubhāvoti.

Evaṃ vutte āyasmā udāyī āyasmantaṃ ānandaṃ etadavoca: kiṃ tumhettha āvuso ānanda yadi te satthā evaṃ mahiddhiko evaṃ mahānubhāvo’ti?

Evaṃ vutte bhagavā āyasmantaṃ udāyiṃ etadavoca: mā hevaṃ udāyi, mā hevaṃ udāyi. Sace udāyi ānando avītarāgo kālaṃ kareyya, tena cittappasādena sattakkhattuṃ devesu devarajjaṃ kareyya, sattakkhattuṃ imasmiññeva jambudīpe mahārajjaṃ kareyya. Api udāyi ānando diṭṭhe’va dhamme parinibbāyissatīti.

Ānandavaggo tatiyo.