Suttantapiṭake
Aṅguttaranikāyo

3. Tikanipāto
2. Dutiyo paṇṇāsako.

Namo tassa bhagavato arahato sammāsambuddhassa

[BJT Page 406. [\x 406/]
[PTS Page 229] [\q 229/]

(4. Samaṇavaggo)

3. 2. 4. 1.

(Sāvatthi nidānaṃ)

31. Tīṇimāni bhikkhave samaṇassa samaṇakaraṇīyāni. Katamāni tīṇi: adhisīlasikkhāsamādānaṃ, adhicittasikkhāsamādānaṃ, adhipaññāsikkhāsamādānaṃ, imāni kho bhikkhave tīṇi samaṇassa samaṇakaraṇīyāni. Tasmātiha bhikkhave evaṃ sikkhitabbaṃ: tibbo no chando bhavissati adhisīlasikkhāsamādāne, tibbo no chando bhavissati adhicittasikkhāsamādāne, tibbono chando bhavissati adhipaññāsikkhāsamādāneti. Evaṃ hi vo bhikkhave sikkhitabbanti.

3. 2. 4. 2.

32. Seyyathā’pi bhikkhave gadrabho gogaṇaṃ piṭṭhito piṭṭhito anubaddho hoti, "ahampamhā ahampamhā’ti". Tassa na tādiso vaṇṇo hoti seyyathā’pi gunnaṃ. Na tādiso saro hoti seyyathā’pi gunnaṃ. Na tādisaṃ padaṃ hoti seyyathā’pi gunnaṃ. So gogaṇaññeva piṭṭhito piṭṭhito anubaddho hoti, "ahampamhā ahampamhā’ti.

Emameva kho bhikkhave idhekacco bhikkhu bhikkhusaṅghaṃ piṭṭhito piṭṭhito anubaddho hoti, "ahampi bhikkhu, ahampi bhikkhū’ti", tassa na tādiso chando hoti adhisīlasikkhāsamādāne, seyyathā’pi aññesaṃ bhikkhūnaṃ. Na tādiso chando hoti adhicittasikkhāsamādāne. Seyyathā’pi aññesaṃ bhikkhūnaṃ. Na tādiso chando hoti adhipaññāsikkhāsamādāne, seyyathā’pi aññesaṃ bhikkhūnaṃ. So bhikkhusaṅghaññeva piṭṭhito piṭṭhito anubaddho hoti, "ahampi bhikkhu ahampi bhikkhū’ti. "

Tasmātiha bhikkhave evaṃ sikkhitabbaṃ: tibbo no chando bhavissati adhisīlasikkhāsamādāne. Tibbo no chando bhavissati adhicittasikkhāsamādāne, tibbo no chando bhavissati adhipaññāsikkhāsamādāne’ti. Evaṃ hi vo bhikkhave sikkhitabbanti.

3. 2. 4. 3.

33. Tīṇimāni bhikkhave kassakassa gahapatissa pubbe karaṇīyāni. Katamāni tīṇī: idha bhikkhave kassako gahapati paṭigacceva khettaṃ sukaṭṭhaṃ karoti sumatikataṃ. Paṭigacceva khettaṃ sukaṭṭhaṃ karitvā sumatikataṃ kālena bījāni patiṭṭhāpeti. Kālena bījāni patiṭṭhāpetvā samayena udakaṃ abhineti’pi

[PTS Page 230] [\q 230/]

apaneti’pi. Imāni kho bhikkhave tīṇi kassakassa gahapatissa pubbe karaṇīyāni.

[BJT Page 408] [\x 408/]

Evameva kho bhikkhave tīṇimāni bhikkhussa pubbe karaṇīyāni. Katamāni tīṇi: adhisīlasikkhāsamādānaṃ, adhicittasikkhāsamādānaṃ, adhipaññāsikkhāsamādānaṃ. Imāni kho bhikkhave tīṇi bhikkhussa pubbe karaṇīyāni.

Tasmātiha bhikkhave evaṃ sikkhitabbaṃ: tibbo no chando bhavissati adhisīlasikkhāsamādāne. Tibbo no chando bhavissati adhicittasikkhāsamādāne. Tibbo no chando bhavissati adhipaññāsikkhāsamādāne’ti evaṃ hi vo bhikkhave sikkhitabbanti.

3. 2. 4. 4

(Vesāli nidānaṃ:)

34. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho aññataro vajjiputtako bhikkhū yena bhagavā tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so vajjiputtako bhikkhu bhagavantaṃ etadavoca:

Sādhikamidaṃ bhante diyaḍḍhasikkhāpadasataṃ anvaddhamāsaṃ uddesaṃ āgacchati. Nāhaṃ bhante ettha sakkomi sikkhitunti.

Sakkasi pana tvaṃ bhikkhu tīsu sikkhāsu sikkhituṃ adhisīlasikkhāya adhicittasikkhāya adhipaññāsikkhāyā’ti?

Sakkomahaṃ bhante tīsu sikkhāsu sikkhituṃ adhisīlasikkhāya adhicittasikkhāya adhipaññāsikkhāyā’ti.

Tasmātiha tvaṃ bhikkhu tīsu sukkhāsu sikkhassu adhisīlasikkhāya adhicittasikkhāya adhipaññāsikkhāya. Yato kho tvaṃ bhikkhu adhisīlampi sikkhissasi, adhicittampi sikkhissasi, adhipaññampi sikkhissasi, tassa tuyhaṃ bhikkhu adhisīlampi sikkhato adhicittampi sikkhato adhipaññampi sikkhato rāgo pahīyissati. Doso pahīyissati. Moho pahīyissati. So tvaṃ rāgassa pahāṇā dosassa pahāṇā mohassa pahāṇā yaṃ akusalaṃ taṃ na karissasi. Yaṃ pāpaṃ taṃ na sevissasī’ti.

Atha kho so bhikkhu aparena samayena adhisīlampi sikkhi, adhicittampi sikkhi, adhipaññampi sikkhi. Tassa

[PTS Page 231] [\q 231/]

adhisīlampi sikkhato adhicittampi sikkhato adhipaññampi sikkhato rāgo pahīyi. Doso pahīyi. Moho pahīyi. So rāgassa pahāṇā dosassa pahāṇā mohassa pahāṇā yaṃ akusalaṃ taṃ nākāsi. Yaṃ pāpaṃ taṃ na sevī’ti.

3. 2. 4. 5

(Sāvatthi nidānaṃ)

35. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: sekho sekho’ti bhante vuccati kittāvatā nu ko bhante sekho hotī’ti?

[BJT Page 410] [\x 410/]

Sikkhatī’ti kho bhikkhu tasmā sekho’ti vuccati. Kiñca sikkhati: adhisīlampi sikkhati, adhicittampi sikkhati, adhipaññampi sikkhati. Sikkhatī’ti kho bhikkhu tasmā sekhoti vuccatī’ti.

37. Sekhassa sikkhamānassa ujumaggānusārino,

Khayasmiṃ paṭhamaṃ ñāṇaṃ tato aññā anantarā.

38. Tato aññāvimuttassa ñāṇaṃ ve hoti tādino.

Akuppā me vimuttī’ti bhavasaññojanakkhaye’ti.

3. 2. 4. 6

36. Sādhikamidaṃ bhikkhave diyaḍḍhasikkhāpadasataṃ anvaddhamāsaṃ uddesaṃ āgacchati, yattha atthakāmā kulaputtā sikkhanti. Tisso imā bhikkhave sikkhā, yatthetaṃ sabbaṃ samodhānaṃ gacchati. Katamā tisso: adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā. Imā kho bhikkhave tisso sikkhā, yatthetaṃ sabbaṃ samodhānaṃ gacchati.

Idha bhikkhave bhikkhu sīlesu paripūrakārī hoti, samādhismiṃ mattasokārī. Paññāya mattasokārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjati’pi vuṭṭhāti’pi. Taṃ kissahetu? Na hi mettha bhikkhave abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyikāni brahmacariyasāruppāni tattha dhuvasīlī ca hoti ṭhitasīli ca. Samādāya sikkhati sikkhāpadesu so tiṇṇaṃ saṃyojanānaṃ

[PTS Page 232] [\q 232/]

parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo.

Idha pana bhikkhave bhikkhu sīlesu paripūrakārī hoti samādhismiṃ mattasokārī, paññāya mattasokārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjati’pi vuṭṭhāti’pi. Taṃ kissa hetu? Na hi mettha bhikkhave abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyikāni brahmacariyasāruppāni, tattha dhuvasīlī ca hoti ṭhitasīli ca. Samādāya sikkhati sikkhāpadesu. So tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāma[BJT]hāti sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti.

[BJT Page 412] [\x 412/]

Idha pana bhikkhave bhikkhu sīlesu paripūrakārī hoti samādhismiṃ paripūrakārī paññāya mattasokārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjati’pi vuṭṭhāti’pi. Taṃ kissa hetu: na hi mettha bhikkhave abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyikāni brahmacariyasāruppāni tattha dhuvasīlī ca hoti ṭhitasīlī ca samādāya sikkhati sikkhāpadesu. So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.

Idha pana bhikkhave bhikkhu sīlesu paripūrakārī hoti, samādhismiṃ paripūrakārī. Paññāya paripūrakārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni, tāni āpajjati’pi vuṭṭhāti’pi. Taṃ kissa hetu? Na hi mettha bhikkhave abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyikāni brahmacariyasāruppāni, tattha dhuvasīlī ca hoti ṭhitasīli ca samādāya sikkhati sikkhāpadesu. So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe’va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

Iti kho bhikkhave padesaṃ padesakārī ārādheti. Paripūraṃ paripūrakārī. Avañjhāti tvevāhaṃ bhikkhave sikkhāpadāni vadāmī’ti.

3. 2. 4. 7.

37. Sādhikamidaṃ bhikkhave diyaḍḍha sikkhāpadasataṃ anvaddhamāsaṃ uddesaṃ āgacchati, yattha atthakāmā

[PTS Page 233] [\q 233/]

kulaputtā sikkhanti. Tisso imā bhikkhave sikkhā, yatthe’taṃ sabbaṃ samodhānaṃ gacchati. Katamā tisso? Adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā. Imā kho bhikkhave tisso sikkhā, yatthe’taṃ sabbaṃ samodhānaṃ gacchati.

Idha bhikkhave bhikkhu sīlesu paripūrakārī hoti samādhismiṃ mattasokārī paññāya mattasokārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjati’pi vuṭṭhāti’pi. Taṃ kissa hetu: na hi mettha bhikkhave abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyikāni brahmacariyasāruppāni tattha dhuvasīlī ca hoti ṭhitasīlī ca samādāya sikkhati sikkhāpadesu.

So tiṇṇaṃ saṃyojanānaṃ parikkhayā sattakkhattuparamo hoti: sattakkhattuparamaṃ deve ca manusse ca sandhāvitvā saṃsaritvā dukkhassantaṃ karoti.

[BJT Page 414] [\x 414/]

So tiṇṇaṃ saññojanānaṃ parikkhayā kolaṅkolo hoti: dve vā tīṇi vā kulāni sandhāvitvā saṃsaritvā dukkhassantaṃ karoti.

So tiṇṇaṃ saññojanānaṃ parikkhayā ekabījī hoti: ekaññeva mānusakaṃ bhavaṃ nibbattetvā dukkhassantaṃ karoti.

So tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti: sakideva imaṃ lokaṃ āganatvā dukkhassantaṃ karoti.

Idha pana bhikkhave bhikkhu sīlesu paripūrakārī hoti, samādhismiṃ paripūrakārī, paññāya mattasokārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni, tāni āpajjati’pi vuṭṭhāti’pi. Taṃ kissa hetu? Na hi mettha bhikkhave abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyikāni brahmacariyasāruppāni, tattha dhuvasīlī ca hoti ṭhitasīlī ca, samādāya sikkhati sikkhāpadesu.

So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā uddhaṃsoto hoti akaniṭṭhagāmī.

So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā sasaṃkhāraparinibbāyī hoti.

So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā asaṃkhāraparinibbāyī hoti.

So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā upahaccaparinibbāyī hoti.

So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarāparinibbāyī hoti.

Idhapana bhikkhave bhikkhu sīlesu paripūrakārī hoti, samādhismiṃ paripūrakārī, paññāya paripūrakārī. So yāni

[PTS Page 234] [\q 234/]

tāni khuddānukhuddakāni sikkhāpadāni, tāni āpajjati’pi vuṭṭhāti’pi. Taṃ kissa hetu? Na hi mettha bhikkhave abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyikāni brahmacariyasāruppāni, tattha dhuvasīlī ca hoti ṭhitasīlī ca, samādāya sikkhati sikkhāpadesu. So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

Iti kho bhikkhave padesaṃ padesakārī ārādheti. Paripūraṃ paripūrakārī. Avañjhānitvevāhaṃ bhikkhave sikkhāpadāni vadāmī’ti.

[BJT Page 416] [\x 416/]

3. 2. 4. 8.

38. Sādhikamidaṃ bhikkhave diyaḍḍhasikkhāpadasataṃ anvaddhamāsaṃ uddesaṃ āgacchati, yattha atthakāmā kulaputtā sikkhanti. Tisso imā bhikkhave sikkhā, yatthe’taṃ sabbaṃ samodhānaṃ gacchati. Katamā tisso: adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā. Imā kho bhikkhave tisso sikkhā, yatthetaṃ sabbaṃ samodhānaṃ gacchati.

Idha bhikkhave bhikkhu sīlesu paripūrakārī hoti, samādhismiṃ paripūrakārī, paññāya paripūrakārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni, tāni āpajjati’pi vuṭṭhāti’pi. Taṃ kissa hetu? Na hi mettha bhikkhave abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyikāni brahmacariyasāruppāni, tattha dhuvasīlī ca hoti ṭhitasīlī ca, samādāya sikkhati sikkhāpadesu. So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasmapajja viharati.

Taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarāparinibbāyī hoti.

Taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā upahaccaparinibbāyī hoti.

Taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā asaṃkhāraparinibbāyī hoti.

Taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā sasaṃkhāraparinibbāyī hoti.

Taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā uddhaṃsoto hoti. Akaniṭṭhagāmī.

Taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ tiṇaṃṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti, sakideva imaṃ

[PTS Page 235] [\q 235/]

lokaṃ āgantvā dukkhassantaṃ karoti.

Taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ tiṇṇaṃ saññojanānaṃ parikkhayā ekabījī hoti, ekaññeva mānusakaṃ bhavaṃ nibbattetvā dukkhassantaṃ karoti.

Taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ tiṇṇaṃ saññojanānaṃ parikkhayā kolaṅkolo hoti, dve vā tīṇi vā kulāni sandhāvitvā dukkhassantaṃ karoti.

Taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ tiṇṇaṃ saññojanānaṃ parikkhayā sattakkhattuparamo hoti. Sattakkhattuparamaṃ deve ca manusse ca sandhāvitvā saṃsaritvā dukkhassantaṃ karoti.

Iti kho bhikkhave paripūraṃ paripūrakārī ārādheti. Padesaṃ padesakārī.

Avañjhānitvevāhaṃ bhikkhave sikkhāpadāni vadāmī’ti.

[BJT Page 418] [\x 418/]

3. 2. 4. 9

39. Tisso imā bhikkhave sikkhā. Katamā tisso? Adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā.

Katamā ca bhikkhave adhisīlasikkhā: idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Ayaṃ vuccati bhikkhave adhisīlasikkhā.

Katamā ca bhikkhave adhicittasikkhā. Idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti ’ upekkhako satimā sukhavihāri’ti taṃ tatiyajjhānaṃ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave adhicittasikkhā.

Katamā ca bhikkhave adhipaññāsikkhā: idha bhikkhave bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Ayaṃ vuccati bhikkhave adhipaññāsikkhā.

Imā kho bhikkhave tisso sikkhā’ti.

3. 2. 4. 10.

40. Tisso imā bhikkhave sikkhā. Katamā tisso: adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā.

Katamā ca bhikkhave adhisīlasikkhā: idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Ayaṃ vuccati bhikkhave adhisīlasikkhā.

Katamā ca bhikkhave adhicittasikkhā. Idha bhikkhave bhikkhu vivicceva kāmehi

[PTS Page 236] [\q 236/]

vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti ’ upekkhako satimā sukhavihāri’ti taṃ tatiyajjhānaṃ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbe’va somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave adhicittasikkhā.

Katamā ca bhikkhave adhipaññāsikkhā: idha bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati bhikkhave adhipaññāsikkhā.

Imā kho bhikkhave tisso sikkhā’ti.

39. Adhisīlaṃ adhicittaṃ ca adhipaññañca viriyavā,

Thāmavā dhitimā jhāyī sato guttindriyo care.

40. Yathā pure tathā pacchā yathā pacchā tathā pure.

Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho.

41. Yathā divā tathā rattiṃ yathā rattiṃ tathā divā,

Abhibhuyya disā sabbā appamāṇasamādhinā.

[BJT Page 420] [\x 420/]

42. Tamāhu sekkhaṃ paṭipadaṃ atho saṃsuddhacāraṇaṃ,

Tamāhu loke sambuddhaṃ ciraṃ paṭipadantaguṃ.

43. Viññāṇassa nirodhena taṇhākkhayavimuttino,

Pajjotasseva nibbāṇaṃ vimokkho hoti cetasoti.

3. 2. 4. 11.

(Kosalanidānaṃ:)

41. Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena paṅkadhā nāma kosalānaṃ nigamo tadavasari. Tatra sudaṃ bhagavā paṅkadhāyaṃ viharati. Paṅkadhā nāma kosalānaṃ nigamo

Tena kho pana samayena kassapagotto nāma bhikkhu paṅkadhāyaṃ āvāsiko hoti. Tatra sudaṃ bhagavā sikkhāpadapaṭisaññuttāya dhammiyā kathāya bhikkhū sandasseti samādapeti samuttejeti sampahaṃseti.

Atha kho kassapagottassa bhikkhuno bhagavati sikkhāpadapaṭisaññuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṃsente ahudeva akkhanti, ahu appaccayo, ’adhisallikhatevāyaṃ samaṇo’ti.

Atha kho bhagavā paṅkadhāyaṃ yathābhirantaṃ viharitvā yena rājagahaṃ tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena rājagahaṃ tadavasari.

[PTS Page 237] [\q 237/]

tatra sudaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho kassapagottassa bhikkhuno acirapakkantassa bhagavato ahudeva kukkuccaṃ. Ahu vippaṭisāro "alābhā vata me, na vata me lābhā. Dulladdhaṃ vata me, na vata me suladdhaṃ, yassa me bhagavati sikkhāpadapaṭisaññuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṃsente ahudeva akkhanti, ahu appaccayo. Adhisallikhatevāyaṃ samaṇo"ti.

Yannūnāhaṃ yena bhagavā tenupasaṅkameyyaṃ, upasaṅkamitvā bhagavato santike accayaṃ accayato deseyyanti.

Atha kho kassapagotto bhikkhu senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena rājagahaṃ tena pakkāmi. Anupubbena yena rājagahaṃ yena gijjhakūṭo pabbato yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho kassapagotto bhikkhu bhagavantaṃ etadavoca:

[BJT Page 422] [\x 422/]

Ekamidaṃ. Bhante samayaṃ bhagavā paṅkadhāyaṃ viharati, paṅkadhā nāma kosalānaṃ nigamo. Tatra sudaṃ bhagavā sikkhāpadapaṭisaṃyuttāya dhammiyā kathāya bhikkhū sandassesi. Samādapesi samuttejesi sampahaṃsesi. Tassa mayhaṃ bhante bhagavati sikkhāpadapaṭisaññuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṃsente ahudeva akkhanti, ahu appaccayo, "adhisallikhatevāyaṃ samaṇo"ti. Atha kho bhante bhagavā paṅkadhāyaṃ yathābhirantaṃ viharitvā yena rājagahaṃ tena cārikaṃ pakkāmi. Tassa mayhaṃ bhante acirapakkantassa bhagavato ahudeva kukkuccaṃ, ahu vippaṭisāro, "alābhā vata me, na vata me lābhā. Dulladdhaṃ vata me, na vata me suladdhaṃ, yassa me bhagavati sikkhāpadapaṭisaṃyuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṃsente ahudeva akkhanti, ahu appaccayo, adhisallikhatevāyaṃ samaṇo’ti. Yannūnā’haṃ yena bhagavā tenupasaṅkameyyaṃ, upasaṅkamitvā bhagavato santike accayaṃ accayato deseyya"nti.

Accayo maṃ

[PTS Page 238] [\q 238/]

bhante accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yassa me bhagavati sikkhāpadapaṭisaññuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṃsente ahudeva akkhanti, ahu appaccayo, adhisallikhatevāyaṃ samaṇo’ti. Tassa me bhante bhagavā accayaṃ accayato patigaṇhātu āyatiṃ saṃvarāyāti.

Taggha tvaṃ kassapa accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ; yassa te mayi sikkhāpadapaṭisaṃyuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṃsente ahudeva akkhanti, ahu appaccayo, adhisallikhatevāyaṃ samaṇo’ti.

Yato ca kho tvaṃ kassapa accayaṃ accayato disvā yathādhammaṃ paṭikarosi, taṃ te mayaṃ patigaṇhāma, vuddhi hesā kassapa ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti. Āyatiṃ saṃvaraṃ āpajjati.

Thero ce’pi kassapa bhikkhu hoti na sikkhākāmo sikkhāsamādānassa na vaṇṇavādī. Ye caññe bhikkhū na sikkhākāmā te ca pana sikkhāya na samādapeti, ye caññe bhikkhū sikkhākāmā tesañca na vaṇṇaṃ bhaṇati, bhūtaṃ tacchaṃ kālena, evarūpassā’haṃ kassapa therassa bhikkhuno na vaṇṇaṃ bhaṇāmi.

[BJT Page 424. [\x 424/] ]

Taṃ kissa hetu:

Satthā hissa vaṇṇaṃ bhaṇatī’ti aññe naṃ bhikkhū bhajeyyuṃ, ye naṃ bhajeyyuṃ, tyāssa diṭṭhānugatiṃ āpajjeyyuṃ. Yyāssa diṭṭhānugatiṃ āpajjeyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāyā’ti. Tasmā’haṃ kassapa evarūpassa therassa bhikkhuno na vaṇṇaṃ bhaṇāmi.

Majjhimo cepi kassapa bhikkhu hoti na sikkhākāmo sikkhāsamādānassa na vaṇṇavādī. Ye caññe bhikkhū na sikkhākāmā te ca pana sikkhāya na samādapeti, ye caññe bhikkhū sikkhākāmā tesañca na vaṇṇaṃ bhaṇati. Bhūtaṃ tacchaṃ kālena, evarūpassā’haṃ kassapa therassa bhikkhuno na vaṇṇaṃ bhaṇāmi.

Taṃ kissa hetu:

Satthā hissa vaṇṇaṃ bhaṇatī’ti aññe naṃ bhikkhū bhajeyyuṃ, ye naṃ bhajeyyuṃ, tyāssa diṭṭhānugatiṃ āpajjeyyuṃ. Yyāssa diṭṭhānugatiṃ āpajjeyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāyā’ti. Tasmā’haṃ kassapa evarūpassa majjhimassa bhikkhuno na vaṇṇaṃ bhaṇāmi.

Navo cepi kassapa bhikkhu hoti na sikkhākāmo sikkhāsamādānassa na vaṇṇavādī. Ye caññe bhikkhū na sikkhākāmā te ca pana sikkhāya na samādapeti, ye caññe bhikkhū sikkhākāmā tesañca na vaṇṇaṃ bhaṇati. Bhūtaṃ tacchaṃ kālena, evarūpassā’haṃ kassapa therassa bhikkhuno na vaṇṇaṃ bhaṇāmi.

Taṃ kissa hetu:

Satthā hissa vaṇṇaṃ bhaṇatī’ti aññe naṃ bhikkhū bhajeyyuṃ, ye naṃ bhajeyyuṃ,

[PTS Page 239] [\q 239/]

tyāssa diṭṭhānugatiṃ āpajjeyyuṃ. Yyāssa diṭṭhānugatiṃ āpajjeyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāyā’ti. Tasmā’haṃ kassapa evarūpassa navassa bhikkhuno na vaṇṇaṃ bhaṇāmi.

Thero cepi kassapa bhikkhu hoti sikkhākāmo sikkhāsamādānassa vaṇṇavādī, ye caññe bhikkhū na sikkhākāmā, te ca sikkhāya samādapeti, ye caññe bhikkhū sikkhākāmā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Evarūpassā’haṃ kassapa therassa bhikkhuno vaṇṇaṃ bhaṇāmi.

Satthā hissa vaṇṇaṃ bhaṇatī’ti aññe bhikkhū naṃ bhajeyyuṃ, ye naṃ bhajeyyuṃ, tyāssa diṭṭhānugatiṃ āpajjeyyuṃ. Yyāssa diṭṭhānugatiṃ āpajjeyyuṃ tesaṃ taṃ assa dīgharattaṃ hitāya sukhāyā’ti. Tasmā’haṃ kassapa evarūpassa therassa bhikkhuno vaṇṇaṃ bhaṇāmi.

Majjhimo cepi kassapa bhikkhu hoti sikkhākāmo sikkhāsamādānassa vaṇṇavādī, ye caññe bhikkhū na sikkhākāmā te ca sikkhāya samādapeti, ye caññe bhikkhū sikkhākāmā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Evarūpassā’haṃ kassapa majjhimassa bhikkhuno vaṇṇaṃ bhaṇāmi.

Taṃ kissa hetu:

Satthā hissa vaṇṇaṃ bhaṇatī’ti aññe naṃ bhikkhū bhajeyyuṃ, ye naṃ bhajeyyuṃ, tyāssa diṭṭhānugatiṃ āpajjeyyuṃ. Yyāssa diṭṭhānugatiṃ āpajjeyyuṃ tesaṃ taṃ assa dīgharattaṃ hitāya sukhāyā’ti. Tasmā’haṃ kassapa evarūpassa majjhimassa bhikkhuno vaṇṇaṃ bhaṇāmi.

Navo cepi kassapa bhikkhu hoti sikkhākāmo sikkhāsamādānassa vaṇṇavādī. Ye caññe bhikkhū na sikkhākāmā te ca sikkhāya samādapeti, ye caññe bhikkhū sikkhākāmā tesañca vaṇṇaṃ bhaṇati. Bhūtaṃ tacchaṃ kālena, evarūpassā’haṃ kassapa navassa bhikkhuno vaṇṇaṃ bhaṇāmi.

Taṃ kissa hetu:

Satthā hissa vaṇṇaṃ bhaṇatī’ti aññe naṃ bhikkhū bhajeyyuṃ, ye naṃ bhajeyyuṃ, tyāssa diṭṭhānugatiṃ āpajjeyyuṃ. Yyāssa diṭṭhānugatiṃ āpajjeyyuṃ, tesaṃ taṃ assa dīgharattaṃ hitāya sukhāyā’ti. Tasmā’haṃ kassapa evarūpassa navassa bhikkhuno vaṇṇaṃ bhaṇāmī’ti.

Samaṇavaggo catuttho.

*