Suttantapiṭake
Aṅguttaranikāyo

Namo tassa bhagavato arahato sammāsambuddhassa

3. Tikanipāto
Dutiyo paṇṇāsako

[BJT Page 426]

(5. Loṇaphala vaggo)

3. 2. 5. 1.

(Sāvatthinidānaṃ:)

42. Tīṇimāni bhikkhave kassakassa gahapatissa accāyikāni karaṇīyāni.

Katamāni tīṇi:

Idha bhikkhave tassako gahapati sīghasīghaṃ khettaṃ sukaṭṭhaṃ karoti sumatikataṃ. Sīghasīghaṃ khettaṃ sukaṭṭhaṃ karitvā sumatikataṃ sīghasīghaṃ bījāni patiṭṭhāpeti. Sīghasīghaṃ bījāni patiṭṭhāpetvā sīghasīghaṃ udakaṃ [PTS Page 240] abhineti’pi apaneti’pi. Imāni kho bhikkhave tīṇi kassakassa gahapatissa accāyikāni karaṇīyāni.

Tassa kho taṃ bhikkhave kassakassa gahapatissa natthi sā iddhi vā ānubhāvo vā, ajje’va me dhaññāni jāyantu sve’va gabhinī hontu uttarasve’va paccantu’ti. Atha kho bhikkhave hoti so samayo. Yaṃ tassa kassakassa gahapatissa tāni dhaññāni utupariṇāminī jāyanti’pi gabhinī’pi honti paccanti’pi.

Evameva kho bhikkhave tīṇimāni bhikkhussa accāyikāni karaṇīyānī.

Katamāni tīṇi:

Adhisīlasikkhāsamādānaṃ adhicittasikkhāsamādānaṃ adhipaññāsikkhāsamādānaṃ. Imāni kho bhikkhave tīṇi bhikkhussa accāyikāni karaṇīyāni.

Tassa kho taṃ bhikkhave bhikkhuno natthi sā iddhi vā ānubhāvo vā, ajje’va me anupādāya āsavehi cittaṃ vimuccatu sve vā uttarasve vāti. Atha kho bhikkhave hoti so samayo, yaṃ tassa bhikkhuno adhisīlampi sikkhato adhicittampi sikkhato adhipaññampi sikkhato anupādāya āsavehi cittaṃ vimuccati.

Tasmātiha bhikkhave evaṃ sikkhitabbaṃ tibbo no chando bhavissati adhisīlasikkhāsamādāne. Tibbo chando bhavissati adhicittasikkhāsamādāne. Tibbo chando bhavissati adhipaññāsikkhāsamādāne’ti. Evaṃ hi vo bhikkhave sikkhitabbanti.

[BJT Page 428]

3. 2. 5. 2.

43. Tīṇimāni bhikkhave aññatitthiyā paribbājakā pavivekāni paññāpenti.

Katamāni tīṇi:

Cīvarapavivekaṃ piṇḍapātapavivekaṃ senāsanapavivekaṃ.

Tatira’daṃ bhikkhave aññatitthiyā paribbājakā cīvarapavivekasmiṃ paññāpenti: sāṇāni’pi dhārenti, masāṇāni’pi dhārenti, chavadussāni’pi dhārenti, paṃsukūlāni’pi dhārenti, tirīṭakāni’pi dhārenti, ajināni’pi dhārenti, ajinakkhipampi dhārenti, kusacīrampi dhārenti, vākacīrampi dhārenti, phalakacīrampi dhārenti, kesakambalampi dhārenti. Vālakambalampi [PTS Page 241] dhārenti, ulūkapakkhikampi dhārenti. Idaṃ kho bhikkhave aññatitthiyā paribbājakā cīvarapavivekasmiṃ paññāpenti.

Tatira’daṃ bhikkhave aññatitthiyā paribbājakā piṇḍapātapavivekasmiṃ paññāpenti: sākabhakkhā’pi honti, sāmākabhakkhā’pi honti, nīvārabhakkhā’pi honti, daddulabhakkhā’pi honti, haṭabhakkhā’pi honti, kaṇabhakkhā’pi honti, ācāmabhakkhā’pi honti, piññākabhakkhā’pi honti, tiṇabhakkhā’pi honti, gomayabhakkhā’pi honti, vanamūlaphalāhārā yāpenti, pavattaphalabhojī. Idaṃ kho bhikkhave aññatitthiyā paribbājakā piṇḍapātapavivekasmiṃ paññāpenti.

Tatira’daṃ bhikkhave aññatitthiyā paribbājakā senāsanapavivekasmiṃ paññāpenti: araññaṃ, rukkhamūlaṃ, susānaṃ, vanapatthaṃ, abbhokāsaṃ, palālapuñjaṃ, bhusāgāraṃ. Idaṃ kho bhikkhave aññatitthiyā paribbājakā senāsanapavivekasmiṃ paññāpenti.

Imāni kho bhikkhave tīṇi aññatitthiyā paribbājakā pavivekāni paññāpenti.

Tīṇi kho panimāni bhikkhave imasmiṃ dhammavinaye bhikkhuno pavivekāni.

Katamāni tīṇi:

Idha bhikkhave bhikkhu sīlavā ca hoti. Dussīlyañcassa pahīṇaṃ hoti, tena ca vivitto hoti. Sammādiṭṭhiko hoti, micchādiṭṭhi ca’ssa pahīṇā hoti, tāya ca vivitto hoti. Khīṇāsavo hoti, āsavā ca’ssa pahīṇā honti, tehi ca vivitto hoti.

Yato kho bhikkhave bhikkhu sīlavā hoti, dussīlyañcassa pahīṇaṃ hoti, tena ca vivitto hoti. Sammādiṭṭhiko hoti, micchādiṭṭhi ca’ssa pahīṇā hoti, tāya ca vivitto hoti. Khīṇāsavo ca hoti, āsavā ca’ssa pahīṇā honti, tehi ca vivitto hoti. Ayaṃ vuccati bhikkhave bhikkhu aggappatto sārappatto suddho sāre patiṭṭhito.

[BJT Page 430]

Seyyathā’pi bhikkhave kassakassa gahapatissa sampannaṃ sālikkhettaṃ, tamenaṃ kassako gahapati sīghasīghaṃ vapāpeyya sīghasīghaṃ vapāpetvā sīghasīghaṃ saṃgharāpeyya. Sīghasīghaṃ saṃgharāpetvā sīghasīghaṃ ubbahāpeyya. [PTS Page 242] sīghasīghaṃ ubbahāpetvā sīghasīghaṃ puñjaṃ kārāpeyya. Sīghasīghaṃ puñjaṃ kārāpetvā sīghasīghaṃ maddāpeyya. Sīghasīghaṃ maddāpetvā sīghasīghaṃ palālāni uddharāpeyya. Sīghasīghaṃ palālāni uddharāpetvā sīghasīghaṃ bhūsikaṃ uddharāpeyya. Sīghasīghaṃ bhūsikaṃ uddharāpetvā sīghasīghaṃ opuṇāpeyya. Sīghasīghaṃ opuṇāpetvā sīghasīghaṃ atiharāpeyya. Sīghasīghaṃ atiharāpetvā sīghasīghaṃ koṭṭāpeyya. Sīghasīghaṃ koṭṭāpetvā sīghasīghaṃ thusāni uddharāpeyya. Evamassu tāni bhikkhave kassakassa gahapatissa tāni dhaññāni aggappattāni sārappattāni suddhāni sāre patiṭṭhitāni.

Evameva kho bhikkhave bhikkhu sīlavā ca hoti, dussīlyañcassa pahīṇaṃ hoti, tena ca vivitto hoti. Sammādiṭṭhiko ca hoti, micchādiṭṭhi ca’ssa pahīṇā hoti, tāya ca vivitto hoti. Khīṇāsavo ca hoti, āsavā ca’ssa pahīṇā honti, tehi ca vivitto hoti. Ayaṃ vuccati bhikkhave bhikkhu aggappatto sārappatto suddho sāre patiṭṭhito’ti.

3. 2. 5. 3.

44. Seyyathā’pi bhikkhave saradasamaye viddhe vigatavalāhake deve ādicco nabhaṃ abbhussakkamāno sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca tapate ca virocati ca.

Evameva kho bhikkhave yato ariyasāvakassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi. Sahadassanuppādā bhikkhave ariyasāvakassa tīṇi saññojanāni pahīyanti, sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso.

Athā’paraṃ dvīhi dhammehi niyyāti abhijjhāya ca vyāpādena ca. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Tasmiṃ bhikkhave samaye ariyasāvako kālaṃ kareyya, natthi taṃ saññojanaṃ, yena saññojanena saññutto ariyasāvako puna imaṃ lokaṃ āgaccheyyāti.

[BJT Page 432.]

3. 2. 5. 4.

45. Tisso imā bhikkhave parisā. Katamā tisso: aggavatī parisā, vaggā parisā, samaggā parisā.

[PTS Page 243]

Katamā ca bhikkhave aggavatī parisā:

Idha bhikkhave yassaṃ parisāyaṃ therā bhikkhū na bāhulikā honti. Na sāthalikā, okkamane nikkhittadhurā paviveke pubbaṅgamā viriyaṃ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Tesaṃ pacchimā janatā diṭṭhānugatiṃ āpajjati. Sā’pi hoti na bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchakiriyāya. Ayaṃ vuccati bhikkhave aggavatī parisā.

Katamā ca bhikkhave vaggā parisā:

Idha bhikkhave yassaṃ parisāyaṃ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti. Ayaṃ vuccati bhikkhave vaggā parisā.

Katamā ca bhikkhave samaggā parisā:

Idha bhikkhave yassaṃ parisāyaṃ bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharanti. Ayaṃ vuccati bhikkhave samaggā parisā.

Yasmiṃ bhikkhave samaye bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharanti. Bahuṃ bhikkhave bhikkhū tasmiṃ samaye puññaṃ pasavanti. Brahmaṃ bhikkhave vihāraṃ tasmiṃ samaye bhikkhū viharanti yadidaṃ muditāya cetovimuttiyā. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vediyati. Sukhino cittaṃ samādhiyati.

Seyyathā’pi bhikkhave uparipabbate thullaphusitake deve vassante taṃ udakaṃ yathāninnaṃ pavattamānaṃ pabbata kandarapadarasākhā paripūreti, pabbatakandarapadarasākhā paripūrā kussubbhe paripūrenti, kussubbhā paripūrā mahāsobbhe paripūrenti, mahāsobbhā paripūrā kunnadiyo paripūrenti, kunnadiyo paripūrā mahānadiyo paripūrenti, mahānadiyo paripūrā samuddaṃ paripūrenti. Evameva kho bhikkhave yasmiṃ samaye bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi [PTS Page 244] sampassantā viharanti. Bahuṃ bhikkhave bhikkhū tasmiṃ samaye puññaṃ pasavanti. Brahmaṃ bhikkhave vihāraṃ tasmiṃ samaye bhikkhū viharanti. Yadidaṃ muditāya cetovimuttiyā. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati.

Imā kho bhikkhave tisso parisā’ti.

[BJT Page 434]

3. 2. 5. 5

46. Tīhi bhikkhave aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo rañño aṅgantve’va saṅkhaṃ gacchati.

Katamehi tīhi:

Idha bhikkhave rañño bhadro assājāniyo vaṇṇasampanno ca hoti, balasampanno ca javasampanno ca. Imehi kho bhikkhave tīhi aṅgehi samannāgato rañño bhade assājānīyo rājāraho hoti rājabhoggo rañño aṅgantve’va saṅkhaṃ gacchati.

Evameva kho bhikkhave tīhi dhammehi samannāgato bhikkhu āhuneyyo hoti, pāhuṇeyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassa.

Katamehi tīhi:

Idha bhikkhave bhikkhu vaṇṇasampanno ca hoti balasampanno ca javasampanno ca.

Kathañca bhikkhave bhikkhu vaṇṇasampanno hoti:

Idha bhikkhave bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Evaṃ kho bhikkhave bhikkhu vaṇṇasampanno hoti.

Kathañca bhikkhave bhikkhu balasampanno hoti:

Idha bhikkhave bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahāṇāya. Kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Evaṃ kho bhikkhave bhikkhu balasampanno hoti.

Kathañca bhikkhave bhikkhu javasampanno hoti:

Idha bhikkhave bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti, ayaṃ dukkha samudayo’ti yathābhūtaṃ pajānāti, [PTS Page 245] ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave bhikkhu javasampanno hoti.

Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassā’ti.

[BJT Page 436]

3. 2. 5. 6.

47. Tīhi bhikkhave aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo rañño aṅgantve’va saṅkhaṃ gacchati.

Katamehi tīhi:

Idha bhikkhave rañño bhadro assājānīyo vaṇṇasampanno ca hoti. Balasampanno ca javasampanno ca. Imehi kho bhikkhave tīhi aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo rañño aṅgantve’va saṅkhaṃ gacchati.

Evameva kho bhikkhave tīhi dhammehi samannāgato bhikkhu āhuneyyo hoti, pāhuṇeyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassa.

Katamehi tīhi:

Idha bhikkhave bhikkhu vaṇṇasampanno ca hoti balasampanno ca javasampanno ca.

Kathañca bhikkhave bhikkhu vaṇṇasampanno hoti:

Idha bhikkhave bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Evaṃ kho bhikkhave bhikkhu vaṇṇasampanno hoti.

Kathañca bhikkhave bhikkhu balasampanno hoti:

Idha bhikkhave bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahāṇāya. Kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Evaṃ kho bhikkhave bhikkhu balasampanno hoti.

Kathañca bhikkhave bhikkhu javasampanno hoti:

Idha bhikkhave bhikkhu pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Evaṃ kho bhikkhave bhikkhu javasampanno hoti.

Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassā’ti.

[BJT Page 438]

3. 2. 5. 7.

48. Tīhi bhikkhave aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo rañño aṅgantve’va saṅkhaṃ gacchati.

Katamehi tīhi:

[PTS Page 246]

Idha bhikkhave rañño bhadro assājānīyo vaṇṇasampanno ca hoti. Balasampanno ca javasampanno ca. Imehi kho bhikkhave tīhi aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo rañño aṅgantve’va saṅkhaṃ gacchati.

Evameva kho bhikkhave tīhi dhammehi samannāgato bhikkhu āhuneyyo hoti, pāhuṇeyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassa.

Katamehi tīhi:

Idha bhikkhave bhikkhu vaṇṇasampanno ca hoti balasampanno ca javasampanno ca.

Kathañca bhikkhave bhikkhu vaṇṇasampanno hoti:

Idha bhikkhave bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Evaṃ kho bhikkhave bhikkhu vaṇṇasampanno hoti.

Kathañca bhikkhave bhikkhu balasampanno hoti:

Idha bhikkhave bhikkhu āraddhaviriyo hoti akusalānaṃ dhammānaṃ pahāṇāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Evaṃ kho bhikkhave bhikkhu balasampanno hoti.

Kathañca bhikkhave bhikkhu javasampanno hoti:

Idha bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe’va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ kho bhikkhave bhikkhu javasampanno hoti.

Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu āhuneyyo hoti, pāhuṇeyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassa.

3. 2. 5. 8.

49. Navo’pi bhikkhave potthako dubbaṇṇo ca hoti dukkhasamphasso ca appaggho ca. Majjhimo’pi bhikkhave potthako dubbaṇṇo ca hoti dukkhasamphasso ca appaggho ca. Jiṇṇo’pi bhikkhave potthako dubbaṇṇo ca hoti dukkhasamphasso ca appaggho ca.

Jiṇṇampi bhikkhave potthakaṃ upakkhaliparimajjanaṃ vā karonti saṃkārakūṭe vā taṃ chaḍḍenti.

[BJT Page 440]

Evameva kho bhikkhave navo ce’pi bhikkhu hoti dussīlo pāpadhammo, idamassa dubbaṇṇatāya vadāmi. [PTS Page 247] seyyathā’pi so bhikkhave potthako dubbaṇṇo, tathūpamā’haṃ bhikkhave imaṃ puggalaṃ vadāmi. Ye kho panassu sevanti bhajanti payirupāsanti, diṭṭhānugatiṃ āpajjanti, tesaṃ taṃ hoti dīgharattaṃ ahitāya dukkhāya. Idamassa dukkhasamphassatāya vadāmi. Seyyathā’pi so bhikkhave potthako dukkhasamphasso, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. Yesaṃ kho pana patigaṇhāti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ, tesaṃ taṃ na mahapphalaṃ hoti. Na mahānisaṃsaṃ. Idamassa appagghatāya vadāmi. Seyyathā’pi so bhikkhave potthako appaggho, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

Majjhimo ce’pi bhikkhave bhikkhu hoti dussīlo pāpadhammo, idamassa dubbaṇṇatāya vadāmi. Seyyathā’pi so bhikkhave potthako dubbaṇṇo, tathūpamā’haṃ bhikkhave imaṃ puggalaṃ vadāmi. Ye kho panassu* sevanti bhajanti payirupāsanti, diṭṭhānugatiṃ āpajjanti, tesaṃ taṃ hoti dīgharattaṃ ahitāya dukkhāya. Idamassa dukkhasamphassatāya vadāmi. Seyyathā’pi so bhikkhave potthako dukkhasamphasso, tathūpamā’haṃ bhikkhave imaṃ puggalaṃ vadāmi. Yesaṃ kho pana patigaṇhāti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ, tesaṃ taṃ na mahapphalaṃ hoti. Na mahānisaṃsaṃ. Idamassa appagghatāya vadāmi. Seyyathā’pi so bhikkhave potthako appaggho, tathūpamā’haṃ bhikkhave imaṃ puggalaṃ vadāmi.

Thero ce’pi bhikkhave bhikkhū hoti hoti dussīlo pāpadhammo, idamassa dubbaṇṇatāya vadāmi. Seyyathāpi so bhikkhave potthako dubbaṇṇo, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. Ye kho panassu* sevanti bhajanti payirupāsanti, diṭṭhānugatiṃ āpajjanti, tesaṃ taṃ hoti dīgharattaṃ ahitāya dukkhāya. Idamassa dukkhasamphassatāya vadāmi. Seyyathāpi so bhikkhave potthako dukkhasamphasso, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. Yesaṃ kho pana patigaṇhāti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ, tesaṃ taṃ na mahapphalaṃ hoti. Na mahānisaṃsaṃ. Idamassa appagghatāya vadāmi. Seyyathāpi so bhikkhave potthako appaggho, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

Evarūpo cā’yaṃ bhikkhave thero bhikkhu saṅghamajjhe bhaṇati, tame’naṃ bhikkhū evamāhaṃsu: kinnukho tuyhaṃ bālassa avyattassa bhaṇitena, tvampi nāma bhaṇitabbaṃ maññasī’ti. So kupito anattamano tathārūpiṃ vācaṃ nicchāreti yathārūpāya vācāya saṅgho taṃ ukkhipati saṅkārakūṭe’va naṃ potthakaṃ.

Navampi bhikkhave kāsikaṃ vatthaṃ vaṇṇavantañceva hoti sukhasamphassañca mahagghañca, majjhimampi [PTS Page 248] bhikkhave kāsikaṃ vatthaṃ vaṇṇavantañceva hoti sukhasamphassañca mahagghañca, jiṇṇampi bhikkhave kāsikaṃ vatthaṃ vaṇṇavantaṃ ceva hoti sukhasamphassañca mahagghañca. Jiṇṇampi bhikkhave kāsikaṃ vatthaṃ ratanapaliveṭhanaṃ vā karonti, gandhakaraṇḍake vā naṃ pakkhipanti.

[BJT Page 442.]

Evameva kho bhikkhave navo ce’pi bhikkhu hoti sīlavā kalyāṇadhammo, idamassa suvaṇṇatāya vadāmi. Seyyathā’pi bhikkhave. Kāsikaṃ vatthaṃ vaṇṇavantaṃ. Tathūpamā’haṃ bhikkhave imaṃ puggalaṃ vadāmi. Ye kho panassu sevanti bhajanti payirupāsanti diṭṭhānugatiṃ āpajjanti, tesaṃ taṃ hoti dīgharattaṃ hitāya sukhāya, idamassa sukhasamphassatāya vadāmi. Seyyathā’pi taṃ bhikkhave kāsikaṃ vatthaṃ sukhasamphassaṃ, tathūpamā’haṃ bhikkhave imaṃ puggalaṃ vadāmi. Yesaṃ kho pana so patigaṇhāti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ, tesaṃ taṃ mahapphalaṃ hoti mahānisaṃsaṃ, idamassa mahagghatāya vadāmi. Seyyathā’pi taṃ bhikkhave kāsikaṃ vatthaṃ mahagghaṃ, tathūpamā’haṃ bhikkhave imaṃ puggalaṃ vadāmi.

Majjhimo ce’pi bhikkhave bhikkhu hoti sīlavā kalyāṇadhammo, idamassa suvaṇṇatāya vadāmi. Seyyathā’pi bhikkhave. Kāsikaṃ vatthaṃ vaṇṇavantaṃ. Tathūpamā’haṃ bhikkhave imaṃ puggalaṃ vadāmi. Ye kho panassu sevanti bhajanti payirupāsanti diṭṭhānugatiṃ āpajjanti, tesaṃ taṃ hoti dīgharattaṃ hitāya sukhāya, idamassa sukhasamphassatāya vadāmi. Seyyathā’pi taṃ bhikkhave kāsikaṃ vatthaṃ sukhasamphassaṃ, tathūpamā’haṃ bhikkhave imaṃ puggalaṃ vadāmi. Yesaṃ kho pana so patigaṇhāti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ, tesaṃ taṃ mahapphalaṃ hoti mahānisaṃsaṃ, idamassa mahagghatāya vadāmi. Seyyathā’pi taṃ bhikkhave kāsikaṃ vatthaṃ mahagghaṃ, tathūpamā’haṃ bhikkhave imaṃ puggalaṃ vadāmi.

Thero ce’pi bhikkhave bhikkhu hoti sīlavā kalyāṇadhammo, idamassa suvaṇṇatāya vadāmi. Seyyathā’pi bhikkhave. Kāsikaṃ vatthaṃ vaṇṇavantaṃ. Tathūpamā’haṃ bhikkhave imaṃ puggalaṃ vadāmi. Ye kho panassu sevanti bhajanti payirupāsanti diṭṭhānugatiṃ āpajjanti, tesaṃ taṃ hoti dīgharattaṃ hitāya sukhāya, idamassa sukhasamphassatāya vadāmi. Seyyathā’pi taṃ bhikkhave kāsikaṃ vatthaṃ sukhasamphassaṃ, tathūpamā’haṃ bhikkhave imaṃ puggalaṃ vadāmi. Yesaṃ kho pana so patigaṇhāti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ, tesaṃ taṃ mahapphalaṃ hoti mahānisaṃsaṃ, idamassa mahagghatāya vadāmi. Seyyathā’pi taṃ bhikkhave kāsikaṃ vatthaṃ mahagghaṃ, tathūpamā’haṃ bhikkhave imaṃ puggalaṃ vadāmi.

Evarūpo cā’yaṃ bhikkhave thero bhikkhu saṅghamajjhe [PTS Page 249] bhaṇati, tamenaṃ bhikkhū evamāhaṃsu: appasaddā āyasmanto hotha, thero bhikkhū dhammañca vinayañca bhaṇatī’ti.

Tasmātiha bhikkhave evaṃ sikkhitabbaṃ: ’kāsikavatthūpamā bhavissāma na potthakūpamā’ti. Evaṃ hi vo bhikkhave sikkhitabbanti.

3. 2. 5. 9.

50. Yo bhikkhave evaṃ vadeyya: yathā yathā’yaṃ puriso kammaṃ karoti, tathā tathā naṃ paṭisaṃvediyatī’ti. Evaṃ santaṃ bhikkhave brahmacariyavāso na hoti. Okāso na paññāyati sammā dukkhassa antakiriyāya.

1. Ye kho panassa- sababattha.

[BJT Page 444]

Yo ca kho bhikkhave evaṃ vadeyya: yathā yathā vedanīyaṃ ayaṃ puriso kammaṃ karoti, tathā tathāssa vipākaṃ paṭisaṃvediyatī’ti. Evaṃ santaṃ bhikkhave brahmacariyavāso hoti, okāso paññāyati sammādukkhassa antakiriyāya.

Idha bhikkhave ekaccassa puggalassa appamattakampi pāpaṃ kammaṃ kataṃ, tame’naṃ nirayaṃ upaneti. Idha pana bhikkhave ekaccassa puggalassa tādisaññeva appamattakaṃ pāpaṃ kammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti. Nāṇumpi khāyati. Kiṃ bahudeva.

Kathaṃrūpassa bhikkhave puggalassa appamattakampi pāpaṃ kammaṃ kataṃ tame’naṃ nirayaṃ upaneti?

Idhapana bhikkhave ekacco puggalo abhāvitakāyo hoti abhāvitasīlo abhāvitacitto abhāvitapañño paritto appātumo appadukkhavihārī, evarūpassa bhikkhave puggalassa appamattakampi pāpaṃ kammaṃ kataṃ tame’naṃ nirayaṃ upaneti.

Kathaṃrūpassa bhikkhave puggalassa tādisaññeva appamattakaṃ pāpaṃ kammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti, nāṇumpi khāyati, kiṃ bahudeva?

Idha bhikkhave ekacco puggalo bhāvitakāyo hoti bhāvitasīlo bhāvitacitto bhāvitapañño aparitto mahattā appamāṇavihārī. Evarūpassa bhikkhave puggalassa tādisaññeva appamattakaṃ pāpaṃ kammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti nāṇumpi khāyati. Kiṃ bahudeva.

[PTS Page 250]

Seyyathā’pi bhikkhave puriso loṇaphalaṃ paritte udakamallake pakkhipeyya, taṃ kiṃ maññatha bhikkhave api nu taṃ parittaṃ udakamallake udakaṃ amunā loṇaphalena loṇaṃ assa appeyyāti?

Evaṃ bhante.

Taṃ kissa hetu?

Aduṃ hi bhante parittaṃ udakamallake udakaṃ amunā loṇaphalena loṇaṃ assa appeyyāti.

Seyyathā’pi bhikkhave puriso loṇaphalaṃ gaṅgāya nadiyā pakkhipeyya, taṃ kiṃ maññatha bhikkhave api nu sā gaṅgā nadī amunā loṇaphalena loṇaṃ assa appeyyāti?

No hetaṃ bhante.

Taṃ kissa hetu?

Asu hi bhante gaṅgāya nadiyā mahā udakakkhandho. So amunā loṇaphalena loṇaṃ neva’ssa appeyyāti.

[BJT Page 446]

Evameva kho bhikkhave idhekaccassa puggalassa appamattakampi pāpaṃ kammaṃ kataṃ tame’naṃ nirayaṃ upaneti. Idha pana bhikkhave ekaccassa puggalassa tādisaññeva appamattakaṃ pāpaṃ kammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti. Nāṇumpi khāyati. Kiṃ bahudeva. (1)

Kathaṃrūpassa bhikkhave puggalassa appamattakampi pāpaṃ kammaṃ kataṃ, tame’naṃ nirayaṃ upaneti?

Idha bhikkhave ekacco puggalo abhāvitakāyo hoti abhāvitasīlo abhāvitacitto abhāvitapañño paritto appātumo appadukkhavihārī. Evarūpassa bhikkhave puggalassa appamattakampi pāpaṃ kammaṃ kataṃ, tame’naṃ nirayaṃ upaneti.

Kathaṃrūpassa bhikkhave puggalassa tādisaññeva appamattakampi pāpaṃ kammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti, nāṇumpi khāyati, kiṃ bahudeva?

Idha bhikkhave ekacco puggalo bhāvitakāyo hoti bhāvitasīlo bhāvitacitto bhāvitapañño aparitto mahattā appamāṇavihārī. Evarūpassa bhikkhave puggalassa tādisaññeva appamattakampi pāpaṃ kammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti. Nāṇumpi khāyati. Kiṃ bahudeva.

Idha bhikkhave ekacco addhakahāpaṇena’pi bandhanaṃ nigacchati. Kahāpaṇena’pi bandhanaṃ nigacchati. Kahāpaṇasatena’pi [PTS Page 251] bandhanaṃ nigacchati. Idha pana bhikkhave ekacco addhakahāpaṇena’pi na bandhanaṃ nigacchati. Kahāpaṇena’pi na bandhanaṃ nigacchati. Kahāpaṇasatena’pi na bandhanaṃ nigacchati.

Kathaṃrūpo bhikkhave addhakahāpaṇena’pi bandhanaṃ nigacchati, kahāpaṇena’pi bandhanaṃ nigacchati, kahāpaṇasatena’pi bandhanaṃ nigacchati?

Idha bhikkhave ekacco daḷiddo hoti appassako appabhogo. Evarūpo bhikkhave addhakahāpaṇena’pi bandhanaṃ nigacchati. Kahāpaṇena’pi bandhanaṃ nigacchati. Kahāpaṇa satena’pi bandhanaṃ nigacchati.

[BJT Page 448]

Kathaṃrūpo bhikkhave addhakahāpaṇena’pi na bandhanaṃ nigacchati, kahāpaṇena’pi na bandhanaṃ nigacchati, kahāpaṇasatena’pi na bandhanaṃ nigacchati?

Idha bhikkhave ekacco aḍḍho hoti mahaddhano mahābhogo. Evarūpo bhikkhave addhakahāpaṇena’pi na bandhanaṃ nigacchati, kahāpaṇena’pi na bandhanaṃ nigacchati kahāpaṇasatena’pi na bandhanaṃ nigacchati. Evameva kho bhikkhave idhekaccassa puggalassa tādisaññeva appamattakampi pāpaṃ kammaṃ kataṃ, tame’naṃ nirayaṃ upaneti. Idha pana bhikkhave ekaccassa puggalassa tādisaññeva appamattakaṃ pāpaṃ kammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti. Nāṇumpi khāyati. Kiṃ bahudeva. (2)

Kathaṃrūpassa bhikkhave puggalassa appamattakampi pāpaṃ kammaṃ kataṃ tame’naṃ nirayaṃ upaneti?

Idha bhikkhave ekacco puggalo abhāvitakāyo hoti abhāvitasīlo abhāvitacitto abhāvitapañño paritto appātumo appadukkhavihārī. Evarūpassa bhikkhave puggalassa appamattakampi pāpaṃ kammaṃ kataṃ tame’naṃ nirayaṃ upaneti.

Kathaṃ rūpassa bhikkhave puggalassa tādisaññeva appamattakaṃ pāpaṃ kammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti, nāṇumpi khāyati, kiṃ bahudeva?

Idha bhikkhave ekacco puggalo bhāvitakāyo hoti bhāvitasīlo bhāvitacitto bhāvitapañño aparitto mahattā appamāṇavihārī. Evarūpassa bhikkhave puggalassa tādisaññeva appamattakaṃ pāpaṃ kammaṃ kataṃ diṭṭhadhammavedanīyaṃ heti. Nāṇumpi khāyati. Kiṃ bahudeva.

Seyyathā’pi bhikkhave orabhiko vā urabbhaghātako [PTS Page 252] vā appekaccaṃ urabbhaṃ adinnaṃ ādiyamānaṃ pahoti hantuṃ vā bandhituṃ vā jāpetuṃ vā yathāpaccayaṃ vā kātuṃ, appekaccaṃ urabbhaṃ adinnaṃ ādiyamānaṃ nappahoti hantuṃ vā bandhituṃ vā jāpetuṃ vā yathāpaccayaṃ vā kātuṃ.

Kathaṃrūpo bhikkhave orabbhiko vā urabbhaghātako vā urabbhaṃ adinnaṃ ādiyamānaṃ pahoti hantuṃ vā bandhituṃ vā jāpetuṃ vā yathāpaccayaṃ vā kātuṃ?

Idha bhikkhave ekacco daḷiddo hoti appassako appabhogo. Evarūpo bhikkhave orabbhiko vā urabbhaghātako vā urabbhaṃ adinnaṃ ādiyamānaṃ pahoti hantuṃ vā bandhituṃ vā jāpetuṃ vā yathāpaccayaṃ vā kātuṃ.

[BJT Page 450]

Kathaṃrūpaṃ bhikkhave orabbhiko vā urabbhaghātako vā urabbhaṃ adinnaṃ ādiyamānaṃ nappahoti hantuṃ vā bandhituṃ vā jāpetuṃ vā yathāpaccayaṃ vā kātuṃ?

Idha bhikkhave ekacco aḍḍho hoti mahaddhano mahābhogo rājā vā rājamahāmatto vaṃ. Evarūpaṃ bhikkhave orabbhiko vā urabbhaghātako vā urabbhaṃ adinnaṃ ādiyamānaṃ nappahoti hantuṃ vā bandhituṃ vā jāpetuṃ vā yathāpaccayaṃ vā kātuṃ. Aññadatthu pañjaliko’va naṃ yācati: dehi me mārisa urabbhaṃ vā urabbhadhanaṃ vā’ti.

Evameva kho bhikkhave idhekaccassa puggalassa appamattakampi pāpaṃ kammaṃ kataṃ tame’naṃ nirayaṃ upaneti. Idha pana bhikkhave ekaccassa puggalassa tādisaññeva appamattakaṃ pāpaṃ kammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti. Nāṇumpi khāyati, kiṃ bahudeva.

Kathaṃrūpassa bhikkhave puggalassa appamattakampi pāpaṃ kammaṃ kataṃ tame’naṃ nirayaṃ upaneti?

Idha bhikkhave ekacco puggalo abhāvitakāyo hoti abhāvitasīlo abhāvitacitto abhāvitapañño paritto appātumo appadukkhavihārī. Evarūpassa bhikkhave [PTS Page 253] puggalassa appamattakampi pāpaṃ kammaṃ kataṃ tamenaṃ nirayaṃ upaneti.

Kathaṃrūpassa bhikkhave puggalassa tādisaññeva appamattakaṃ pāpaṃ kammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti. Nāṇumpi khāyati, kiṃ bahudeva.

Idha bhikkhave ekacco puggalo bhāvitakāyo hoti bhāvitasīlo bhāvitacitto bhāvitapañño aparitto mahattā appamāṇavihārī. Evarūpassa bhikkhave puggalassa tādisaññeva appamattakaṃ pāpaṃ kammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti. Nāṇumpi khāyati. Kiṃ bahudeva. (3)

Yo bhikkhave evaṃ vadeyya: yathā yathā’yaṃ puriso kammaṃ karoti, tathā tathā naṃ paṭisaṃvediyatī’ti. Evaṃ santaṃ bhikkhave brahmacariyavāso na hoti. Okāso na paññāyati sammā dukkhassa antakiriyāya.

Yo ca kho bhikkhave evaṃ vadeyya: yathā yathā vedanīyaṃ ayaṃ puriso kammaṃ karoti, tathā tathā assa vipākaṃ paṭisaṃvediyatī’ti, evaṃ santaṃ bhikkhave brahmacariyavāso hoti, okāso paññāyati sammā dukkhassa antakiriyāyā’ti.

[BJT Page 452]

3. 2. 5. 10

50. Santi bhikkhave jātarūpassa oḷārikā upakkilesā: paṃsu vālikā sakkharakaṭhalā. Tamenaṃ paṃsudhovako vā paṃsudhovakantevāsī vā doṇiyaṃ ākiritvā dhovati sandhovati niddhovati. Tasmiṃ pahīne tasmiṃ vyantīkate santi jātarūpassa majjhimasahagatā upakkilesā: sukhumasakkharā thūlavālikā. Tame’naṃ paṃsudhovako vā paṃsudhovakantevāsī vā dhovati sandhovati niddhovati. Tasmiṃ pahīne tasmiṃ vyantīkate santi jātarūpassa sukhumasahagatā upakkilesā: sukhumavālikā kāḷajallikā. Tame’naṃ paṃsudhovako vā paṃsudhovakantevāsī vā dhovati sandhovati niddhovati. Tasmiṃ pahīne tasmiṃ vyantīkate athāparaṃ suvaṇṇasikatā’vasissanti. Tame’naṃ suvaṇṇakāro vā suvaṇṇakārantevāsi vā taṃ jātarūpaṃ mūsāya pakkhipitvā dhamati sandhamati niddhamati. Taṃ hoti jātarūpaṃ dhantaṃ sandhantaṃ niddhantaṃ, anihitaṃ anikkhittakasāvaṃ, na ceva mudu hoti na ca kammaniyaṃ na ca pabhassaraṃ pabhaṅgu ca, na ca sammā upeti kammāya.

Hoti so bhikkhave samayo yaṃ so suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṃ jātarūpaṃ dhamati sandhamati [PTS Page 254] niddhamati. Taṃ hoti jātarūpaṃ dhantaṃ sandhantaṃ niddhantaṃ nihitaṃ nikkhittakasāvaṃ, mudu ca hoti kammaññañca pabhassarañca na ca pabhaṅgu, sammā upeti kammāya. Yassā yassā ca pilandhanavikatiyā ākaṅkhati: yadi paṭṭakāya yadi kuṇḍalāya yadi gīveyyake yadi suvaṇṇamālāya tañcassu atthaṃ anubhoti.

Evameva kho bhikkhave santi adhicittamanuyuttassa bhikkhuno oḷārikā upakkilesā: kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ. Tame’naṃ sacetaso bhikkhu dabbajātiko pajahati vinodeti vyantīkaroti anabhāvaṃ gameti. Tasmiṃ pahīne tasmiṃ vyantīkate santi adhicittamanuyuttassa bhikkhuno majjhimasahagatā upakkilesā: kāmavitakko vyāpādavitakko vihiṃsāvitakko. Tame’naṃ sacetaso bhikkhu dabbajātiko pajahati vinodeti vyantīkaroti anabhāvaṃ gameti. Tasmiṃ pahīne tasmiṃ vyantīkate santi adhicittamanuyuttassa bhikkhuno sukhumasahagatā upakkilesā: ñātivitakko janapadavitakko anuviññattipaṭisaññutto vitakko. Tame’naṃ sacetaso bhikkhu dabbajātiko pajahati vinodeti vyantīkaroti anabhāvaṃ gameti. Tasmiṃ pahīne tasmiṃ vyantīkate athāparaṃ dhammavitakkāvasissanti. So hoti samādhi na ceva santo na ca paṇīto na paṭippassaddhiladdho na ekodibhāvādhigato, sasaṃkhāraniggayhavāritavato.

[BJT Page 454]

Hoti so bhikkhave samayo, yaṃ taṃ cittaṃ ajjhattaññeva santiṭṭhati, sannisīdati, ekodihoti, samādhiyati. So hoti samādhi santo paṇīto paṭippassaddhiladdho ekodibhāvādhigato, na sasaṃkhāraniggayhavāritavato. Yassa yassa ca abhiññā sacchikaraṇīyassa dhammassa cittaṃ [PTS Page 255] abhininnāmeti abhiññā sacchikiriyāya, tatra tatre’va sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

So sace ākaṅkhati" anekavihitaṃ iddhividhaṃ paccanubhaveyyaṃ: eko’pi hutvā bahudhā assaṃ, bahudhā’pi hutvā eko assaṃ, āvībhāvaṃ tirobhāvaṃ, tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gaccheyyaṃ seyyathā’pi ākāse, paṭhaviyā’pi ummujjanimmujjaṃ kareyyaṃ seyyathā’pi udake, udake’pi abhijjamāne gaccheyyaṃ seyyathā’pi paṭhaviyaṃ, ākāse’pi pallaṅkena kameyyaṃ seyyathā’pi pakkhī sakuṇo, ime’pi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimaseyyaṃ parimajjeyyaṃ, yāva brahmalokā’pi kāyena vasaṃ vatteyya"nti, tatra tatre’va sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

So sace ākaṅkhati "dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho saddesuṇeyyaṃ dibbe ca mānuse ca ye dure santike cā"ti, tatra tatre’va sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

So sace ākaṅkhati "parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajāneyyaṃ, sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajāneyyaṃ, vītarāgaṃ vā cittaṃ vītarāgaṃ vittanti pajāneyyaṃ, sadosaṃ vā cittaṃ sadosaṃ cittanti pajāneyyaṃ, vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajāneyyaṃ samohaṃ vā cittaṃ samohaṃ cittanti pajāneyyaṃ, vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajāneyyaṃ, saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajāneyyaṃ vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajāneyyaṃ, mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajāneyyaṃ amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajāneyyaṃ sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajāneyyaṃ , anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajāneyyaṃ samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajāneyyaṃ asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajāneyyaṃ vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajāneyyaṃ, avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajāneyya"nti, tatra tatre’va sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

So sace ākaṅkhati "anekavihitaṃ pubbenivāsaṃ anussareyyaṃ, seyyathīdaṃ: ekampi jāti dve’pi jātiyo tisso’pi jātiyo catasso’pi jātiyo pañca’pi jātiyo dasa’pi jātiyo, vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke’pi saṃvaṭṭakappe aneke’pi vivaṭṭakappe aneke’pi saṃvaṭṭavivaṭṭakappe. Amutrā’siṃ [PTS Page 256] evannāmo, evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ, tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyya"nti, tatu tatre’va sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

[BJT Page 456]

So sace ākaṅkhati " dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyaṃ. Ime vata bhonto sattā kāyaduccaritena samannāgatā, vacīduccaritena samannāgatā. Manoduccaritena samannāgatā, ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā sucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyya"nti, tatra tatre’va sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

So sace ākaṅkhati "āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe’va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya"nti, tatra tatre’va sakkhibhabbataṃ pāpuṇāti sati sati āyatane’ti.

3. 2. 5. 11.

51. Adhicittamanuyuttena bhikkhave bhikkhunā tīṇi nimittāni kālena kālaṃ manasikātabbāni: kālena kālaṃ samādhinimittaṃ manasikātabbaṃ. Kālena kālaṃ paggahanimittaṃ manasikātabbaṃ. Kālena kālaṃ upekkhānimittaṃ manasikātabbaṃ.

Sace bhikkhave adhicittamanuyutto bhikkhu ekantaṃ samādhinimittaññeva manasikareyya, ṭhānaṃ taṃ cittaṃ kosajjāya saṃvatteyya.

Sace bhikkhave adhicittamanuyutto bhikkhu ekantaṃ paggahanimittaññeva manasikareyya, ṭhānaṃ taṃ cittaṃ uddhaccāya saṃvatteyya.

[PTS Page 257]

Sace bhikkhave adhicittamanuyutto bhikkhu ekantaṃ upekkhānimittaññeva manasikareyya, ṭhānaṃ taṃ cittaṃ na sammā samādhiyetha āsavānaṃ khayāya.

Yato ca kho bhikkhave adhicittamanuyutto bhikkhu kālena kālaṃ samādhinimittaṃ manasikaroti, kālena kālaṃ paggahanimittaṃ manasikaroti, kālena kālaṃ upekkhānimittaṃ manasikaroti, taṃ hoti cittaṃ muduñca kammaññañca pabhassarañca na ca pabhaṅgu, sammā samādhiyati āsavānaṃ khayāya.

Seyyathā’pi bhikkhave suvaṇṇakāro vā suvaṇṇakārantevāsi vā ukkaṃ bandhati, ukkaṃ bandhitvā ukkāmukhaṃ ālimpeti, ukkāmukhaṃ ālimpetvā saṇḍāsena jātarūpaṃ gahetvā ukkāmukhe pakkhipitvā kālena kālaṃ abhidhamati, kālena kālaṃ udakena paripphoseti, kālena kālaṃ ajjhupekkhati.

Sace bhikkhave suvaṇṇakāro vā suvaṇṇakārentevāsi vā taṃ jātarūpaṃ ekantaṃ abhidhameyya, ṭhānaṃ taṃ jātarūpaṃ ḍaheyya.

[BJT Page 458]

Sace bhikkhave suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṃ jātarūpaṃ ekantaṃ udakena paripphoseyya, ṭhānaṃ taṃ jātarūpaṃ nibbāyeyya.

Sace bhikkhave suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṃ jātarūpaṃ ekantaṃ ajjhupekkheyya, ṭhānaṃ taṃ jātarūpaṃ na sammā paripākaṃ gaccheyya.

Yato ca kho bhikkhave suvaṇṇakāro vā suvaṇṇakārantevāsi vā taṃ jātarūpaṃ kālena kālaṃ abhidhamati, kālena kālaṃ udakena paripphoseti, kālena kālaṃ ajjhupekkhati, taṃ hoti jātarūpaṃ muduñca kammaññañca pabhassarañca na ca pabhaṅgu, sammā upeti kammāya. Yassā yassā ca pilandhanavikatiyā ākaṅkhati: yadi paṭṭakāya yadi kuṇḍalāya yadi gīveyyake yadi suvaṇṇamālāya tañcassu atthaṃ anubhoti,

Evameva kho bhikkhave adhicittamanuyuttena bhikkhunā tīṇi nimittāni kālena kālaṃ manasikātabbāni: kālena kālaṃ samādhinimittaṃ manasikātabbaṃ. Kālena kālaṃ paggahanimittaṃ manasikātabbaṃ. Kālena kālaṃ upekkhānimittaṃ manasikātabbaṃ.

Sace bhikkhave adhicittamanuyutto bhikkhu ekantaṃ samādhinimittaññeva [PTS Page 258] manasikareyya, ṭhānaṃ taṃ cittaṃ kosajjāya saṃvatteyya.

Sace bhikkhave adhicittamanuyutto bhikkhu ekantaṃ paggahanimittaññeva manasikareyya, ṭhānaṃ taṃ cittaṃ uddhaccāya saṃvatteyya.

Sace bhikkhave adhicittamanuyutto bhikkhu ekantaṃ upekkhānimittaññeva manasikareyya, ṭhānaṃ taṃ cittaṃ na sammā samādhiyeyya āsavānaṃ khayāya.

Yato ca kho bhikkhave adhicittamanuyutto bhikkhu kālena kālaṃ samādhinimittaṃ manasikaroti, kālena kālaṃ paggahanimittaṃ manasikaroti, kālena kālaṃ upekkhānimittaṃ manasikaroti, taṃ hoti cittaṃ muduñca kammaññañca pabhassarañca na ca pabhaṅgu, sammā samādhiyati āsavānaṃ khayāya. Yassa yassa ca abhiññā sacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti. Abhiññā sacchikiriyāya, tatra tatre’va sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

So sace ākaṅkhati "anekavihitaṃ iddhividhaṃ paccanubhaveyyaṃ: eko’pi hutvā bahudhā assaṃ, bahudhā’pi hutvā eko assaṃ, āvībhāvaṃ tirobhāvaṃ, tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gaccheyyaṃ seyyathā’pi ākāse, paṭhaviyā’pi ummujjanimmujjaṃ kareyyaṃ seyyathā’pi udake, udake’pi abhijjamāne gaccheyyaṃ seyyathā’pi paṭhaviyaṃ, ākāse’pi pallaṅkena kameyyaṃ seyyathā’pi pakkhī sakuṇo, ime’pi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimaseyyaṃ parimajjeyyaṃ, yāva brahmalokā’pi kāyena vasaṃ vatteyya"nti, tatra tatre’va sakkhibhabbataṃ pāpuṇāti satisati āyatane.

So sace ākaṅkhati "dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇeyyaṃ dibbe ca mānuse ca ye dure santike cā"ti, tatra tatre’va sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

So sace ākaṅkhati "parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajāneyyaṃ, sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajāneyyaṃ, vītarāgaṃ vā cittaṃ vītarāgaṃ vittanti pajāneyyaṃ, sadosaṃ vā cittaṃ sadosaṃ cittanti pajāneyyaṃ, vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajāneyyaṃ samohaṃ vā cittaṃ samohaṃ cittanti pajāneyyaṃ, vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajāneyyaṃ, saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajāneyyaṃ vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajāneyyaṃ, mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajāneyyaṃ amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajāneyyaṃ sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajāneyyaṃ anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajāneyyaṃ samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajāneyyaṃ asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajāneyyaṃ vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajāneyyaṃ, avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajāneyya"nti, tatra tatre’va sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

So sace ākaṅkhati "anekavihitaṃ pubbenivāsaṃ anussareyyaṃ, seyyathīdaṃ: ekampi jāti dve’pi jātiyo tisso’pi jātiyo catasso’pi jātiyo pañca’pi jātiyo dasa’pi jātiyo, vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke’pi saṃvaṭṭakappe aneke’pi vivaṭṭakappe aneke’pi saṃvaṭṭavivaṭṭakappe. Amutrā’siṃ evannāmo, evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ, tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyya"nti, tatra tatre’va sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

So sace ākaṅkhati " dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyaṃ. Ime vata bhonto sattā kāyaduccaritena samannāgatā, vacīduccaritena samannāgatā. Manoduccaritena samannāgatā, ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā sucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyya"nti, tatra tatre’va sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

So sace ākaṅkhati "āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya"nti, tatra tatre’va sakkhibhabbataṃ pāpuṇāti sati sati āyataneti.

Loṇaphala vaggo pañcamo.

Mahāpaṇṇāsako samatto dutiyo.