Suttantapiṭake
Aṅguttaranikāyo

3. Tikanipāto
3. Tatiyo paṇṇāsako

Namo tassa bhagavato arahato sammāsambuddhassa

[BJT Page 460] [\x 460/]

(1. Sambodhivaggo)

3. 3. 1. 1.

(Sāvatthinidānaṃ:)

1. Pubbe’va me bhikkhave sambodhā anabhisambuddhassa bodhisattasse’va sato etadahosi: ko nu kho loke assādo, ko ādīnavo, kiṃ nissaraṇanti.

Tassa mayhaṃ bhikkhave etadahosi: yaṃ kho loke paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ loke assādo. Yaṃ loko anicco dukkho vipariṇāmadhammo, ayaṃ loke ādīnavo, yaṃ loke chandarāgavinayo chandarāgappahānaṃ, idaṃ loke nissaraṇanti.

Yāvakīvañcā’haṃ bhikkhave evaṃ lokassa assādañca [PTS Page 259] [\q 259/] assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsiṃ, ne’va tāvā’haṃ bhikkhave sadevake loke samārake sabrahmake - sassamaṇa brāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ.

Yato ca kho ahaṃ bhikkhave evaṃ lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ, athā’haṃ bhikkhave sadevake loke samārake sabrahmake - sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ.

Ñāṇañca pana me dassanaṃ udapādi: "akuppā me cetovimutti. Ayamantimā jāti. Natthi’dāni punabbhavo"ti.

3. 3. 1. 2.

2. Lokassā’haṃ bhikkhave assādapariyesanaṃ acariṃ. Yo loke assādo, tadajjhagamaṃ. Yāvatako loke assādo, paññāya me eso sudiṭṭho. Lokassā’haṃ bhikkhave ādīnavapariyesanaṃ acariṃ. Yo loke ādīnavo, tadajjhagamaṃ. Yāvatako loke ādīnavo, paññāya me eso sudiṭṭho. Lokassā’haṃ bhikkhave nissaraṇapariyesanaṃ acariṃ. Yaṃ loke nissaraṇaṃ, tadajjhagamaṃ. Yāvatakaṃ loke nissaraṇaṃ, paññāya me etaṃ sudiṭṭhaṃ.

Yāvakīvañcā’haṃ bhikkhave lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ na abbhaññāsiṃ, neva tāvā’haṃ bhikkhave sadevake loke samārake sabrahmake - sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ.

[BJT Page 462] [\x 462/]

Yato ca kho ahaṃ bhikkhave lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ, athā’haṃ bhikkhave sadevake loke samārake sabrahmake - sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ.

Ñāṇaṃ ca pana me dassanaṃ udapādi: "akuppā me cetovimutti. Ayamantimā jāti. Natthi’dāni punabbhavo"ti.

[PTS Page 260] [\q 260/]

3. No cedaṃ bhikkhave loke assādo abhavissa, nayidaṃ sattā loke sārajjeyyuṃ. Yasmā ca kho bhikkhave atthi loke assādo, tasmā sattā loke sārajjanti.

No cedaṃ bhikkhave loke ādīnavo abhavissa, nayidaṃ sattā loke nibbindeyyuṃ. Yasmā ca kho bhikkhave atthi loke ādīnavo, tasmā sattā loke nibbindanti.

No cedaṃ bhikkhave loke nissaraṇaṃ abhavissa, nayidaṃ sattā lokamhā nissareyyuṃ. Yasmā ca kho bhikkhave atthi loke nissaraṇaṃ, tasmā sattā lokamhā nissaranti.

Yāvakīvañca bhikkhave sattā lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ na abbhaññāsuṃ, neva tāva bhikkhave sattā sadevakā lokā samārakā sabrahmakā - sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaññuttā vippamuttā vimariyādikatena cetasā vihariṃsu.

Yato ca kho bhikkhave sattā lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsuṃ, atha bhikkhave sattā sadevakā lokā samārakā sabrahmakā - sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaññuttā vippamuttā vimariyādikatena cetasā viharantī’ti.

3. 3. 1. 4.

4. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nappajānanti, na me te bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭhe’va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.

[BJT Page 464] [\x 464/]

Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ pajānanti, te kho bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Te kho panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭhe’va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī’ti.

[PTS Page 261] [\q 261/]

3. 3. 1. 5.

5. Ruṇṇamidaṃ bhikkhave ariyassa vinaye yadidaṃ gītaṃ. Ummattakamidaṃ bhikkhave ariyassa vinaye yadidaṃ naccaṃ. Komārakamidaṃ bhikkhave ariyassa vinaye yadidaṃ ativelaṃ dantavidaṃsakaṃ hasitaṃ.

Tasmātiha bhikkhave setughāto gīte. Setughāto nacce. Alaṃ vo dhammapamoditānaṃ sataṃ sitaṃ sitamattāyāti.

3. 3. 1. 6.

6. Tiṇṇaṃ bhikkhave paṭisevanāya natthi titti. Katamesaṃ tiṇṇaṃ:

Soppassa bhikkhave paṭisevanāya natthi titti. Surāmerayapānassa bhikkhave paṭisevanāya natthi titti, methunadhammasamāpattiyā bhikkhave paṭisevanāya natthi titti.

Imesaṃ kho bhikkhave tiṇṇaṃ paṭisevanāya natthi tintī’ti.

3. 3. 1. 7.

7. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca:

Citte gahapati arakkhite kāyakammampi arakkhitaṃ hoti. Vacī kammampi arakkhitaṃ hoti. Manokammampi arakkhitaṃ hoti.

[BJT Page 466] [\x 466/]

Tassa arakkhitakāyakammantassa arakkhitavacīkammantassa arakkhitamanokammantassa kāyakammampi avassutaṃ hoti. Vacīkammampi avassutaṃ hoti. Manokammampi avassutaṃ hoti. Tassa avassutakāyakammantassa avassutavacīkammantassa avassutamanokammantassa kāyakammampi pūtiyaṃ hoti. Vacīkammampi pūtiyaṃ hoti. Manokammampi pūtiyaṃ hoti. Tassa pūtikāyakammantassa pūtivacīkammantassa pūtimanokammantassa na bhaddakaṃ maraṇaṃ hoti. Na bhaddikā kālakiriyā.

Seyyathā’pi gahapati kūṭāgāre ducchanne kūṭampi arakkhitaṃ hoti. Gopānasiyo’pi arakkhitā honti. Bhitti’pi arakkhitā hoti. Kūṭampi avassutaṃ hoti. Gopānasiyo’pi avassutā honti. Bhitti’pi avassutā hoti. Kūṭampi pūtikaṃ hoti. Gopānasiyo’pi pūtikā honti. Bhitti’pi pūtikā hoti.

Evameva kho gahapati [PTS Page 262] [\q 262/] citte arakkhite kāyakammampi arakkhitaṃ hoti vacīkammampi arakkhitaṃ hoti. Manokammampi arakkhitaṃ hoti. Tassa arakkhitakāyakammantassa arakkhitavacīkammantassa arakkhita manokammantassa kāyakammampi avassutaṃ hoti. Vacīkammampi avassutaṃ hoti. Manokammampi avassutaṃ hoti. Tassa avassutakāyakammantassa avassutavacīkammantassa avassutamanokammantassa kāyakammampi pūtiyaṃ hoti. Vacīkammampi pūtiyaṃ hoti. Manokammampi pūtiyaṃ hoti. Tassa pūtikāyakammantassa pūtivacīkammantassa pūtimanokammantassa na bhaddakaṃ maraṇaṃ hoti. Na bhaddikā kālakiriyā.

Citte gahapati rakkhite kāyakammampi rakkhitaṃ hoti. Vacīkammampi rakkhitaṃ hoti. Manokammampi rakkhitaṃ hoti. Tassa rakkhitakāyakammantassa rakkhitavacīkammantassa rakkhitamanokammantassa kāyakammampi anavassutaṃ hoti. Vacīkammampi anavassutaṃ hoti. Manokammampi anavassutaṃ hoti. Tassa anavassutakāyakammantassa anavassutavacīkammantassa anavassuta manokammantassa kāyakammampi apūtiyaṃ hoti. Vacīkammampi apūtiyaṃ hoti. Manokammampi apūtiyaṃ hoti. Tassa apūtikāyakammantassa apūtivacī kammantassa apūtī manokammantassa bhaddakaṃ maraṇaṃ hoti. Bhaddikā kālakiriyā.

Seyyathā’pi gahapati kūṭāgāre succhanne kūṭampi rakkhitaṃ hoti. Gopānasiyo’pi rakkhitā honti. Bhitti’pi rakkhitā hoti. Kūṭampi anavassutaṃ hoti. Gopānasiyo’pi anavassutā honti bhitti’pi anavassutā hoti. Kūṭampi apūtikaṃ hoti. Gopānasiyo’pi apūtikā honti. Bhitti’pi apūtikā hoti.

[BJT Page 468] [\x 468/]

Evameva kho gahapati citte rakkhite kāyakammampi rakkhitaṃ hoti vacīkammampi rakkhitaṃ hoti. Manokammampi rakkhitaṃ hoti. Tassa rakkhitakāyakammantassa rakkhitavacīkammantassa rakkhita manokammantassa kāyakammampi anavassutaṃ hoti. Vacīkammampi anavassutaṃ hoti. Manokammampi anavassutaṃ hoti. Tassa anavassutakāyakammantassa anavassutavacīkammantassa anavassutamanokammantassa kāyakammampi apūtiyaṃ hoti. Vacīkammampi apūtiyaṃ hoti. Manokammampi apūtiyaṃ hoti. Tassa apūtikāyakammantassa apūtivacīkammantassa apūti manokammantassa bhaddakaṃ maraṇaṃ hoti. Bhaddikā kālakiriyāti.

3. 3. 1. 8.

8. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca: citte gahapati vyāpanne kāyakammampi vyāpannaṃ hoti. Vacīkammampi vyāpannaṃ hoti. Manokammampi vyāpannaṃ hoti. Tassa vyāpannakāyakammantassa vyāpannavacīkammantassa vyāpannamanokammantassa na bhaddakaṃ maraṇaṃ hoti. Na bhaddikā kālakiriyā.

Seyyathā’pi gahapati kūṭāgāre ducchanne kūṭampi vyāpannaṃ hoti gopānasiyo’pi vyāpannā honti. Bhittī’pi vyāpannā hoti. Evameva kho gahapati citte vyāpanne kāyakammampi vyāpannaṃ hoti. Vacīkammampi vyāpannaṃ hoti. Manokammampi vyāpannaṃ hoti. Tassa vyāpannakāyakammantassa vyāpannavacīkammantassa vyāpannamanokammantassa na bhaddakaṃ maraṇaṃ hoti. Na bhaddikā kālakiriyā.

Citte gahapati avyāpanne kāyakammampi avyāpannaṃ hoti. Vacīkammampi avyāpannaṃ hoti. Manokammampi avyāpannaṃ hoti. Tassa avyāpannakāyakammantassa avyāpannavacīkammantassa avyāpannamanokammantassa bhaddakaṃ maraṇaṃ hoti. Bhaddikā kālakiriyā.

Seyyathā’pi gahapati kūṭāgāre succhanne kūṭampi avyāpannaṃ hoti. [PTS Page 263] [\q 263/] gopānasiyo’pi avāpannā honti. Bhittī’pi avyāpannā hoti. Evameva kho gahapati citte avyāpanne kāyakammampi avyāpannaṃ hoti, vacīkammampi avyāpannaṃ hoti. Manokammampi avyāpannaṃ hoti. Tassa avyāpannakāyakammantassa avyāpannavacīkammantassa avyāpannamanokammantassa bhaddakaṃ maraṇaṃ hoti. Bhaddikā kālakiriyāti.

3. 3. 1. 9.

9. Tīṇimāni bhikkhave nidānāni kammānaṃ samudayāya. Katamāni tīṇi: lobho nidānaṃ kammānaṃ samudayāya. Doso nidānaṃ kammānaṃ samudayāya. Moho nidānaṃ kammānaṃ samudayāya.

Yaṃ bhikkhave lobhapakataṃ kammaṃ lobhajaṃ lobhanidānaṃ lobhasamudayaṃ. Taṃ kammaṃ akusalaṃ, taṃ kammaṃ sāvajjaṃ, taṃ kammaṃ dukkhavipākaṃ, taṃ kammaṃ kammasamudayāya saṃvattati. Na taṃ kammaṃ kammanirodhāya saṃvattati.

[BJT Page 470] [\x 470/]

Yaṃ bhikkhave dosapakataṃ kammaṃ dosajaṃ dosanidānaṃ dosasamudayaṃ, taṃ kammaṃ akusalaṃ, taṃ kammaṃ sāvajjaṃ, taṃ kammaṃ dukkhavipākaṃ, taṃ kammaṃ kammasamudayāya saṃvattati. Na taṃ kammaṃ kammanirodhāya saṃvattati.

Yaṃ bhikkhave mohapakataṃ kammaṃ mohajaṃ mohanidānaṃ mohasamudayaṃ, taṃ kammaṃ akusalaṃ, taṃ kammaṃ sāvajjaṃ, taṃ kammaṃ dukkhavipākaṃ, taṃ kammaṃ kammasamudayāya saṃvattati. Na taṃ kammaṃ kammanirodhāya saṃvattati. Imāni kho bhikkhave tīṇi nidānāni kammānaṃ samudayāya.

Tīṇimāni bhikkhave nidānāni kammānaṃ samudayāya. Katamāni tīṇi: alobho nidānaṃ kammānaṃ samudayāya. Adoso nidānaṃ kammānaṃ samudayāya. Amoho nidānaṃ kammānaṃ samudayāya.

Yaṃ bhikkhave alobhapakataṃ kammaṃ alobhajaṃ alobhanidānaṃ alobhasamudayaṃ, taṃ kammaṃ kusalaṃ, taṃ kammaṃ anavajjaṃ, taṃ kammaṃ sukhavipākaṃ, taṃ kammaṃ kammanirodhāya saṃvattati. Na taṃ kammaṃ kammasamudayāya saṃvattati.

Yaṃ bhikkhave adosapakataṃ kammaṃ adosajaṃ adosanidānaṃ adosasamudayaṃ, taṃ kammaṃ kusalaṃ, taṃ kammaṃ anavajjaṃ, taṃ kammaṃ sukhavipākaṃ, taṃ kammaṃ kammanirodhāya saṃvattati. Na taṃ kammā kammasamudayāya saṃvattati.

Yaṃ bhikkhave amohapakataṃ kammaṃ amohajaṃ amohanidānaṃ amohasamudayaṃ. Taṃ kammaṃ kusalaṃ, taṃ kammaṃ anavajjaṃ, taṃ kammaṃ sukhavipākaṃ, taṃ kammaṃ kammanirodhāya saṃvattati. Na taṃ kammaṃ kammasamudayāya saṃvattati. Imāni kho bhikkhave tīṇi nidānāni kammānaṃ samudayāyā’ti.

[PTS Page 264] [\q 264/]

3. 3. 1. 10.

10. Tīṇimāni bhikkhave nidānāni kammānaṃ samudayāya. Katamāni tīṇi: atīte bhikkhave chandarāgaṭṭhānīye dhamme ārabbha chando jāyati. Anāgate bhikkhave chandarāgaṭṭhānīye dhamme ārabbha chando jāyati. Paccuppanne bhikkhave chandarāgaṭṭhānīye dhamme ārabbha chando jāyati.

Kathañca bhikkhave atīte chandarāgaṭṭhānīye dhamme ārabbha chando jāyati: atīte bhikkhave chandarāgaṭṭhānīye dhamme ārabbha cetasā anuvitakketi anuvicāreti. Tassa atīte chandarāgaṭṭhānīye dhamme ārabbha cetasā anuvitakkayato anuvicārayato chando jāyati. Chandajāto tehi dhammehi saññutto hoti. Etamahaṃ bhikkhave saññojanaṃ vadāmi. Yo cetaso sārāgo. Evaṃ kho bhikkhave atīte chandarāgaṭṭhānīye dhamme ārabbha chando jāyati.

[BJT Page 472] [\x 472/]

Kathañca bhikkhave anāgate chandarāgaṭṭhānīye dhamme ārabbha chando jāyati: anāgate bhikkhave chandarāgaṭṭhānīye dhamme ārabbha cetasā anuvitakketi anuvicāreti. Tassa anāgate chandarāgaṭṭhānīye dhamme ārabbha cetasā anuvitakkayato anuvicārayato chando jāyati. Chandajāto tehi dhammehi saññutto hoti. Etamahaṃ bhikkhave saññojanaṃ vadāmi. Yo cetaso sārāgo. Evaṃ kho bhikkhave anāgate chandarāgaṭṭhānīye dhamme ārabbha chando jāyati.

Kathañca bhikkhave paccuppanne chandarāgaṭṭhānīye dhamme ārabbha chando jāyati: paccuppanne bhikkhave chandarāgaṭṭhānīye dhamme ārabbha cetasā anuvitakketi anuvicāreti. Tassa paccuppanne chandarāgaṭṭhānīye dhamme ārabbha cetasā anuvitakkayato anuvicārayato chando jāyati. Chandajāto tehi dhammehi saññutto hoti. Etamahaṃ bhikkhave saññojanaṃ vadāmi. Yo cetaso sārāgo. Evaṃ kho bhikkhave paccuppanne chandarāgaṭṭhānīye dhamme ārabbha chando jāyati. Imāni kho bhikkhave tīṇi nidānāni kammānaṃ samudayāyāti.

[PTS Page 265] [\q 265/]

Tīṇimāni bhikkhave nidānāni kammānaṃ samudayāya. Katamāni tīṇī: atīte bhikkhave chandarāgaṭṭhānīye dhamme ārabbha chando na jāyati. Anāgate bhikkhave chandarāgaṭṭhānīye dhamme ārabbha chando na jāyati. Paccuppanne bhikkhave chandarāgaṭṭhānīye dhamme ārabbha chando na jāyati.

Kathañca bhikkhave atīte chandarāgaṭṭhānīye dhamme ārabbha chando na jāyati: atītānaṃ bhikkhave chandarāgaṭṭhānīyānaṃ dhammānaṃ āyatiṃ vipākaṃ pajānāti. Āyatiṃ vipātaṃ viditvā tadabhinivajjeti. Tadabhinivajjetvā cetasā abhivirājetvā paññāya ativijjha passati. Evaṃ kho bhikkhave atīte chandarāgaṭṭhānīye dhamme ārabbha chando na jāyati.

Kathañca bhikkhave anāgate chandarāgaṭṭhānīye dhamme ārabbha chando na jāyati: anāgatānaṃ bhikkhave chandarāgaṭṭhānīyānaṃ dhammānaṃ āyatiṃ vipākaṃ pajānāti. Āyatiṃ vipātaṃ viditvā tadabhinivajjeti. Tadabhinivajjetvā cetasā abhivirājetvā paññāya ativijjha passati. Evaṃ kho bhikkhave anāgate chandarāgaṭṭhānīye dhamme ārabbha chando na jāyati.

[BJT Page 474] [\x 474/]

Kathañca bhikkhave paccuppanne chandarāgaṭṭhānīye dhamme ārabbha chando na jāyati: paccuppannānaṃ bhikkhave chandarāgaṭṭhānīyānaṃ dhammānaṃ āyatiṃ vipākaṃ pajānāti. Āyatiṃ vipātaṃ viditvā tadabhinivajjeti. Tadabhinivajjetvā cetasā abhivirājetvā paññāya ativijjha passati. Evaṃ kho bhikkhave paccuppanne chandarāgaṭṭhānīye dhamme ārabbha chando na jāyati.

Imāni kho bhikkhave tīṇi nidānāni kammānaṃ samudayāyā’ti.

Sambodhivaggo paṭhamo.*