Suttantapiṭake
Aṅguttaranikāyo

Namo tassa bhagavato arahato sammāsambuddhassa

3. Tikanipāto
Tatiyo paṇṇāsako
(2. Apāyika vaggo)

3. 3. 2. 1.

Sāvatthi nidānaṃ:

11. Tayo’me bhikkhave āpāyikā nerayikā idamappahāya. Katame tayo:

[PTS Page 266]

Yo ca abrahmacārī brahmacārī paṭiñño. Yo ca suddhaṃ brahmacariyaṃ carantaṃ amūlakena abrahmacariyena anuddhaṃseti. Yo cā’yaṃ evaṃvādī evaṃ diṭṭhī natthi kāmesu doso’ti, so kāmesu pātavyataṃ āpajjati.

Ime kho bhikkhave tayo āpāyikā nerayikā idamappahāyā’ti.

3. 3. 2. 2.

12. Tiṇṇaṃ bhikkhave pātubhāvo dullabho lokasmiṃ. Katamesaṃ tiṇṇaṃ:

Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvo dullabho lokasmiṃ. Tathāgatappaveditassa dhammavinayassa desetā puggalo dullabho lokasmiṃ. Kataññū katavedī puggalo dullabho lokasmiṃ.

Imesaṃ kho bhikkhave tiṇṇaṃ pātubhāvo dullabho lokasminti.

* Tassuddānaṃ pubbeva duve assādā- samaṇo ruṇṇapañcamaṃAtitti dve ca vuttāni - nidānāni apare du veti.

[BJT Page 476]

3. 3. 2. 3.

12. Tayo’me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo: suppameyyo, duppameyyo, appameyyo.

Katamo ca bhikkhave puggalo suppameyyo?

Idha bhikkhave ekacco puggalo uddhato hoti unnalo capalo mukharo vikiṇṇavāco muṭṭhassatī asampajāno asamāhito vibbhanta citto pākatindriyo. Ayaṃ vuccati bhikkhave puggalo suppameyyo.

Katamo ca bhikkhave puggalo duppameyyo?

Idha bhikkhave ekacco puggalo anuddhato hoti anunnalo acapalo amukharo avikiṇṇavāco upaṭṭhitasati sampajāno samāhito ekaggacitto saṃvutindriyo. Ayaṃ vuccati bhikkhave puggalo duppameyyo.

Katamo ca bhikkhave puggalo appameyyo?

Idha bhikkhave bhikkhu arahaṃ hoti khīṇāsavo. Ayaṃ vuccati bhikkhave puggalo appameyyo.

Ime kho bhikkhave tayo puggalā santo saṃvijjamānā lokasminti.

[PTS Page 267]

3. 3. 2. 4.

14. Tayo’me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame tayo:

Idha bhikkhave ekacco puggalo sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānāttasaññānaṃ amanasikārā ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. So tadassādeti. Tannikāmeti, tena ca vittiṃ āpajjati. Tatraṭṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno ākāsānañcāyatanūpagānaṃ devānaṃ sahavyataṃ upapajjati.

[BJT Page 478]

Ākāsānañcāyatanūpagānaṃ bhikkhave devānaṃ vīsatikappasahassāni āyuppamāṇaṃ. Tatra puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ, taṃ sabbaṃ khepetvā nirayampi gacchati. Tiracchānayonimpi gacchati, pettivisayampi gacchati.

Bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ, taṃ sabbaṃ khepetvā tasmiṃyeva bhave parinibbāyati.

Ayaṃ kho bhikkhave viseso, ayaṃ adhippāyo, idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṃ gatiyā upapattiyā sati.

Puna ca paraṃ bhikkhave idhekacco puggalo sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. So tadassādeti. Tantikāmeti. Tena ca vittiṃ āpajjati. Tatraṭṭhito tadaṭhimutto tabbahulavihārī aparihīno kālaṃ kurumāno viññāṇañcāyatanūpagānaṃ devānaṃ sahavyataṃ upapajjati.

Viññāṇañcāyatanūpagānaṃ bhikkhave devānaṃ cattārīsaṃ kappasahassāni āyuppamāṇaṃ. Tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ, taṃ sabbaṃ khepetvā nirayampi gacchati, tiracchānayonimpi gacchati, pettivisayampi gacchati.

Bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ, taṃ sabbaṃ khepetvā tasmiññeva bhave parinibbāyati.

Ayaṃ kho bhikkhave viseso, ayaṃ adhippāyo, idaṃ nānākaraṇaṃ [PTS Page 268] sutavato ariyasāvakassa assutavatā puthujjanena yadidaṃ gatiyā upapattiyā sati.

Puna ca paraṃ bhikkhave idhekacco puggalo sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. So tadassādeti, tannikāmeti, tena ca vittiṃ āpajjati. Tatraṭṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno ākiñcaññāyatanūpagānaṃ devānaṃ sahavyataṃ upapajjati.

Ākiñcaññāyatanūpagānaṃ bhikkhave devānaṃ saṭṭhiṃ kappasahassāni āyuppamāṇaṃ. Tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ, taṃ sabbaṃ khepetvā nirayampi gacchati, niracchānayonimpi gacchati, pettivisayampi gacchati.

Bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā tasmiññeva bhave parinibbāyati.

[BJT Page 480]

Ayaṃ kho bhikkhave viseso, ayaṃ adhippāyo, idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṃ gatiyā upapattiyā sati. Ime kho bhikkhave tayo puggalā santo saṃvijjamānā lokasminti.

3. 3. 2. 5.

15. Tisso imā bhikkhave vipattiyo. Katamā tisso: sīlavipatti, cittavipatti, diṭṭhivipatti.

Katamā ca bhikkhave sīlavipatti?

Idha bhikkhave ekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti. Pisuṇāvāco hoti, pharusāvāco hoti, samphappalāpī hoti. Ayaṃ vuccati bhikkhave sīlavipatti.

Katamā ca bhikkhave cittavipatti?

Idha bhikkhave ekacco abhijjhālū hoti: vyāpannacitto hoti, ayaṃ vuccati bhikkhave cittavipatti.

Katamā ca bhikkhave diṭṭhivipatti. ?

Idha bhikkhave ekacco micchādiṭṭhiko hoti. Viparītadassano natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi [PTS Page 269] sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti. Ayaṃ vuccati bhikkhave diṭṭhivipatti.

Sīlavipattihetu vā bhikkhave sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Cittavipattihetu vā bhikkhave sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Diṭṭhivipattihetu vā bhikkhave sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.

Imā kho bhikkhave tisso vipattiyo’ti.

Tisso imā bhikkhave sampadā. Katamā tisso: sīlasampadā cittasampadā diṭṭhisampadā.

[BJT Page 482]

Katamā ca bhikkhave sīlasampadā?

Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti. Ayaṃ vuccati bhikkhave sīlasampadā.

Katamā ca bhikkhave cittasampadā?

Idha bhikkhave ekacco anabhijjhālū hoti, avyāpannacitto hoti. Ayaṃ vuccati bhikkhave cittasampadā.

Katamā ca bhikkhave diṭṭhisampadā?

Idha bhikkhave ekacco sammādiṭṭhiko hoti aviparītadassano: atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti. Ayaṃ vuccati bhikkhave diṭṭhisampadā.

[PTS Page 270]

Sīlasampadāhetu vā bhikkhave sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Cittasampadāhetu vā bhikkhave sattā kāyassabhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Diṭṭhisampadāhetu vā bhikkhave sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantī’ti.

Imā kho bhikkhave tisso sampadā’ti.

3. 3. 2. 6.

16. Tisso imā bhikkhave vipattiyo. Katamā tisso: sīlavipatti, cittavipatti, diṭṭhivipatti.

Katamā ca bhikkhave sīlavipatti?

Idha bhikkhave ekacco pāṇātipātī hoti , adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, pisuṇāvāco hoti, pharusāvāco hoti, samphappalāpī hoti, ayaṃ vuccati bhikkhave sīlavipatti.

Katamā ca bhikkhave cittavipatti?

Idha bhikkhave ekacco abhijjhālū hoti, vyāpannacitto hoti. Ayaṃ vuccati bhikkhave cittavipatti.

[BJT Page 484]

Katamā ca bhikkhave diṭṭhivipatti?

Idha bhikkhave ekacco micchādiṭṭhiko hoti. Viparītadassano natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti. Ayaṃ vuccati bhikkhave diṭṭhivipatti.

Sīlavipattihetu vā bhikkhave sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Cittavipattihetu vā bhikkhave sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Diṭṭhivipattihetu vā bhikkhave sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.

Seyyathā’pi bhikkhave apaṇṇako maṇi uddhaṃ khitto yena yene’va patiṭṭhāti, suppatiṭṭhitaññeva patiṭṭhāti. Evameva kho bhikkhave sīlavipatti hetu vā sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Cittavipattihetu vā bhikkhave sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Diṭṭhipittihetu vā bhikkhave sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.

Imā kho bhikkhave tisso vipattiyo’ti.

Tisso imā bhikkhave sampadā, katamā tisso: sīlasampadā, cittasampadā diṭṭhisampadā.

Katamā ca bhikkhave sīlasampadā?

Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti. Ayaṃ vuccati bhikkhave sīlasampadā.

Katamā ca bhikkhave cittasampadā?

Idha bhikkhave ekacco anabhijjhālū hoti, avyāpannacitto hoti. Ayaṃ vuccati bhikkhave cittasampadā.

Katamā ca bhikkhave diṭṭhisampadā?

Idha bhikkhave ekacco sammādiṭṭhiko hoti aviparītadassano: atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti. Ayaṃ vuccati bhikkhave diṭṭhisampadā.

[BJT Page 486]

Sīlasampadāhetu vā bhikkhave sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Cittasampadāhetu vā bhikkhave sattā kāyassabhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Diṭṭhisampadāhetu vā bhikkhave sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantī’ti.

Seyyathā’pi bhikkhave apaṇṇako maṇi uddhaṃ khitto yena yene’va patiṭṭhāti, suppatiṭṭhitaññeva patiṭṭhāti. Evameva kho bhikkhave sīlasampadāhetu vā sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Cittasampadāhetu vā bhikkhave sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Diṭṭhisampadāhetu vā bhikkhave sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

Imā kho bhikkhave tisso sampadā’ti.

3. 3. 2. 7.

17. Tisso imā bhikkhave vipattiyo. Katamā tisso: kammanta vipatti, ājīvavipatti, diṭṭhivipatti.

Katamā ca bhikkhave kammantavipatti?

Idha bhikkhave ekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti. Pisuṇāvāco hoti, pharusāvāco hoti, samphappalāpī hoti. Ayaṃ vuccati bhikkhave kammantavipatti.

Katamā ca bhikkhave ājīvavipatti?

Idha bhikkhave ekacco micchāājīvo hoti: micchāājīvena jīvikaṃ kappeti. Ayaṃ vuccati bhikkhave ājīvavipatti.

Katamā ca bhikkhave diṭṭhivipatti. ?

[PTS Page 271]

Idha bhikkhave ekacco micchādiṭṭhiko hoti. Viparītadassano natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Ayaṃ vuccati bhikkhave diṭṭhivipatti.

Imā kho bhikkhave tisso vipattiyo’ti.

[BJT Page 488]

Tisso imā bhikkhave sampadā. Katamā tisso: kammantasampadā, ājīvasampadā, diṭṭhisampadā.

Katamā ca bhikkhave kammantasampadā?

Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti. Ayaṃ vuccati bhikkhave kammantasampadā.

Katamā ca bhikkhave ājīvasampadā?

Idha bhikkhave ekacco sammāājīvo hoti. Sammāājīvena jīvikaṃ kappeti. Ayaṃ vuccati bhikkhave ājīvasampadā:

Katamā ca bhikkhave diṭṭhisampadā?

Idha bhikkhave ekacco sammādiṭṭhiko hoti aviparītadassano: atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Ayaṃ vuccati bhikkhave diṭṭhisampadā.

Imā kho bhikkhave tisso sampadāti.

3. 3. 2. 8.

18. Tīṇimāni bhikkhave soceyyāni. Katamāni tīṇi: kāyasoceyyaṃ, vacīsoceyyaṃ, manosoceyyaṃ.

Katamañca bhikkhave kāyasoyyeṃ?

Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti. Idaṃ vuccati bhikkhave kāyasoceyyaṃ:

Katamañca bhikkhave vacīsoceyyaṃ?

Idha bhikkhave ekacco musāvādā paṭivirato hoti, pisuṇāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti. Idaṃ vuccati bhikkhave vacīsoceyyaṃ.

Katamañca bhikkhave manosoceyyaṃ?

Idha bhikkhave ekacco anabhijjhālū hoti, avyāpannacitto [PTS Page 272] hoti, sammādiṭṭhiko hoti. Idaṃ vuccati bhikkhave manosoceyyaṃ.

Imāni kho bhikkhave tīṇi soceyyānī’ti.

[BJT Page 490]

3. 3. 2. 9.

19. Tīṇimāni bhikkhave soceyyāni. Katamāni tīṇi: kāyasoceyyaṃ, vacīsoceyyaṃ. Manosoceyyaṃ.

Katamañca bhikkhave kāyasoceyyaṃ?

Idha bhikkhave bhikkhu pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti. Ida vuccati bhikkhave kāyasoceyyaṃ.

Katamañca bhikkhave vacīsoceyyaṃ?

Idha bhikkhave bhikkhu musāvādā paṭivirato hoti, pisuṇāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti. Idaṃ vuccati bhikkhave vacīsoceyyaṃ.

Katamañca bhikkhave manosoceyyaṃ?

Idha bhikkhave bhikkhu santaṃ vā ajjhattaṃ kāmacchandaṃ atthi me ajjhattaṃ kāmacchando’ti pajānāti. Asantaṃ vā ajjhattaṃ kāmacchandaṃ natthi me ajjhattaṃ kāmacchando’ti pajānāti. Yathā ca anuppannassa kāmacchandassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa kāmacchandassa pahāṇaṃ hoti. Tañca pajānāti. Yathā ca pahīṇassa kāmacchandassa āyatiṃ anuppādo hoti, tañca pajānāti.

Santaṃ vā ajjhattaṃ vyāpādaṃ atthi me ajjhattaṃ vyāpādo’ti pajānāti. Asantaṃ vā ajjhattaṃ vyāpādaṃ natthi me ajjhattaṃ vyāpādo’ti pajānāti. Yathā ca anuppannassa vyāpādassa uppādo hoti. Tañca pajānāti. Yathā ca uppannassa vyāpādassa pahāṇaṃ hoti, tañca pajānāti. Yathā ca pahīṇassa vyāpādassa āyatiṃ anuppādo hoti, tañca pajānāti.

Santaṃ vā ajjhattaṃ thīnamiddhaṃ atthi me ajjhattaṃ thīnamiddhanti pajānāti. Asantaṃ vā ajjhattaṃ thīnamiddhaṃ natthi me ajjhattaṃ thīnamiddhanti pajānāti. Yathā ca anuppannassa thīnamiddhassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa thīnamiddhassa pahāṇaṃ hoti, tañca pajānāti. Yathā ca pahīṇassa thīnamiddhassa āyatiṃ anuppādo hoti, tañca pajānāti.

Santaṃ vā ajjhattaṃ uddhaccakukkuccaṃ atthi me ajjhattaṃ uddhaccakukkuccanti pajānāti. Asantaṃ vā [PTS Page 273] ajjhattaṃ uddhaccakukkuccaṃ natthi me ajjhattaṃ uddhaccakukkuccanti pajānāti. Yathā ca anuppannassa uddhaccakukkuccassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa uddhaccakukkuccassa pahāṇaṃ hoti, tañca pajānāti. Yathā ca pahīṇassa uddhaccakukkuccassa āyatiṃ anuppādo hoti, tañca pajānāti.

Santaṃ vā ajjhattaṃ vicikicchaṃ atthi me ajjhattaṃ vicikicchā’ti pajānāti. Asantaṃ vā ajjhattaṃ vicikicchaṃ natthi me ajjhattaṃ vicikicchā’ti pajānāti. Yathā ca anuppannāya vicikicchāya uppādo hoti, tañca pajānāti. Yathā ca uppannāya vicikicchāya pahāṇaṃ hoti, tañca pajānāti. Yathā ca pahīṇāya vicikicchāya āyatiṃ anuppādo hoti, tañca pajānāti.

Idaṃ vuccati bhikkhave manosoceyyaṃ.

[BJT Page 492]

Imāni kho bhikkhave tīṇi soceyyānī’ti.

1. Kāyasuciṃ vacīsuciṃ cetosucimanāsavaṃ,

Suciṃ soceyyasampannaṃ āhu ninhātapāpakanti.

3. 3. 2. 10.

20. Tīṇimāni bhikkhave moneyyāni. Katamāni tīṇi: kāyamoneyyaṃ, vacīmoneyyaṃ, manomoneyyaṃ.

Katamañca bhikkhave kāyamoneyyaṃ?

Idha bhikkhave bhikkhu pāṇātipātā paṭivirato hoti. Adinnādānā paṭivirato hoti. Abrahmacariyā paṭivirato hoti. Idaṃ vuccati bhikkhave kāyamoneyyaṃ.

Katamañca bhikkhave vacīmoneyyaṃ?

Idha bhikkhave bhikkhu musāvādā paṭivirato hoti. Pisuṇāvācā paṭivirato hoti. Pharusāvācā paṭivirato hoti. Samphappalāpā paṭivirato hoti. Idaṃ vuccati bhikkhave vacīmoneyyaṃ.

Katamañca bhikkhave manomoneyyaṃ?

Idha bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe’va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Idaṃ vuccati bhikkhave manomoneyyaṃ.

Imāni kho bhikkhave tīṇi moneyyānī’ti.

2. Kāyamuniṃ vacīmuniṃ cetomunimanāsavaṃ,

Muniṃ moneyyasampannaṃ āhu sabbappahāyinanti.

Āpāyika vaggo dutiyo. *