[BJT Page 494]
[PTS Page 274]

Suttantapiṭake
Aṅguttaranikāyo

Namo tassa bhagavato arahato sammāsambuddhassa

3. Tikanipāto
Tatiyo paṇṇāsako
(3. Bharaṇḍu vaggo)*

3. 3. 3. 1.

(Kusinārā nidānaṃ:)

21. Ekaṃ samayaṃ bhagavā kusinārāyaṃ viharati baliharaṇe vanasaṇḍe. Tatra ko bhagavā bhikkhū āmantesi bhikkhavo’ti. Bhadante’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca.

Idha bhikkhave bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati. Tamenaṃ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti. Ākaṅkhamāno bhikkhave bhikkhu adhivāseti. So tassā rattiyā accayena pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena tassa gahapatissa vā gahapatiputtassa vā nivesanaṃ tenupasaṅkamati. Upasaṅkamitvā paññatte āsane nisīdati. Tame’naṃ so gahapati vā gahapatiputto vā paṇītena khādanīyena bhojanīyena sahatthā santappeti sampavāreti. Tassa evaṃ hoti: sādhu vata māyaṃ gahapati vā gahapatiputto vā paṇītena khādanīyena bhojanīyena sahatthā santappeti sampavāretī’ti. Evampi’ssa hoti: aho vata māyaṃ gahapati vā gahapatiputto vā āyatimpi evarūpena paṇītena khādanīyena bhojanīyena sahatthā santappeyya sampavāreyyā’ti. So taṃ piṇḍapātaṃ gathito mucchito ajjhāpanno anādīnavadassāvī anissaraṇapañño paribhuñjati. So tattha kāmavitakkampi vitakketi. Vyāpādavitakkampi vitakketi. Vihiṃsāvitakkampi vitakketi. Evarūpassā’haṃ bhikkhave bhikkhuno dinnaṃ na mahapphalanti vadāmi. Taṃ kissa hetu: pamatto bhikkhave bhikkhu viharati.

Idha pana bhikkhave bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati. Tamenaṃ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti. Ākaṅkhamāno bhikkhave bhikkhu adhivāseti. So tassā rattiyā accayena pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena tassa gahapatissa vā gahapatiputtassa vā nivesanaṃ tenupasaṅkamati. Upasaṅkamitvā paññatte āsane nisīdati. Tame’naṃ so gahapati vā gahapatiputto vā paṇītena khādanīyena bhojanīyena sahatthā santappeti sampavāreti. Tassa na evaṃ hoti: sādhu vata māyaṃ gahapati [PTS Page 275] vā gahapatiputto vā paṇītena khādanīyena bhojanīyena sahatthā santappeti sampavāretī’ti. Evampi’ssa na hoti: aho vata māyaṃ gahapati vā gahapatiputto vā āyatimpi evarūpena paṇītena khādanīyena bhojanīyena sahatthā santappeyya sampavāreyyā’ti. So taṃ piṇḍapātaṃ agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati. So tattha nekkhammavitakkampi vitakketi. Avyāpādavitakkampi vitakketi avihiṃsāvitakkampi vitakketi. Evarūpassā’haṃ bhikkhave bhikkhuno dinnaṃ mahapphalanti vadāmi. Taṃ kissa hetu: appamatto hi bhikkhave bhikkhu viharatī’ti.

[BJT Page 496]

3. 3. 3. 2.

(Sāvatthi nidānaṃ:)

22. Yassaṃ bhikkhave disāyaṃ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti, manasikātumpi me esā bhikkhave disā na phāsu hoti. Pageva gantuṃ. Niṭṭhamettha gacchāmi: "addhā te āyasmanto tayo dhamme pajahiṃsu, tayo dhamme bahulamakaṃsu. "

Katame tayo dhamme pajahiṃsu: nekkhammavitakkaṃ, avyāpādavitakkaṃ, avihiṃsāvitakkaṃ. Ime tayo dhamme pajahiṃsu.

Katame tayo dhamme bahulamakaṃsu: kāmavitakkaṃ, vyāpādavitakkaṃ, vihiṃsāvitakkaṃ. Ime tayo dhamme bahulamakaṃsu.

Yassaṃ bhikkhave disāyaṃ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti, manasikātumpi me esā bhikkhave disā na phāsu hoti. Pageva gantuṃ. Niṭṭhamettha gacchāmi: "addhā te āyasmanto ime tayo dhamme pajahiṃsu. Ime tayo dhamme bahulamakaṃsu. "

Yassaṃ bhikkhave disāyaṃ bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharanti. Gantumpi me esā bhikkhave disā phāsu hoti. Pageva manasikātuṃ. Niṭṭhamettha gacchāmi: "addhā te āyasmanto tayo dhamme pajahiṃsu, tayo dhamme bahulamakaṃsu. "

Katame tayo dhamme pajahiṃsu: [PTS Page 276] kāmavitakkaṃ, vyāpādavitakkaṃ, vihiṃsāvitakkaṃ. Ime tayo dhamme pajahiṃsu.

Katame tayo dhamme bahulamakaṃsu: nekkhammavitakkaṃ, avyāpādavitakkaṃ avihiṃsāvitakkaṃ. Ime tayo dhamme bahulamakaṃsu.

Yassaṃ bhikkhave disāyaṃ bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharanti, gantumpi me esā bhikkhave disā phāsu hoti. Pageva manasikātuṃ. Niṭṭhamettha gacchāmi: "addhā te āyasmanto ime tayo dhamme pajahiṃsu, ime tayo dhamme bahulamakaṃsū"ti.

[BJT Page 498]

3. 3. 3. 3.

(Vesāli nidānaṃ:)

23. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati gotamake cetiye. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo’ti. Bhadante’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Abhiññāyā’haṃ bhikkhave dhammaṃ desemi no anabhiññāya. Sanidānā’haṃ bhikkhave dhammaṃ desemi no anidānaṃ. Sappāṭihāriyā’haṃ bhikkhave dhammaṃ desemi no appāṭihāriyaṃ.

Tassa mayhaṃ bhikkhave abhiññāya dhammaṃ desayato no anabhiññāya, sanidānaṃ dhammaṃ desayato no anidānaṃ, sappāṭihāriyaṃ dhammaṃ desayato no appāṭihāriyaṃ, karaṇīyo ovādo karaṇīyā anusāsanī.

Alañca pana vo bhikkhave tuṭṭhiyā, alaṃ attamanatāya, alaṃ somanassāya "sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno saṅgho"ti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinanduṃ. Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne sahassī lokadhātu akampitthā’ti.

3. 3. 3. 4.

(Kapilavatthu nidānaṃ:)

24. Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno yena kapilavatthu tadavasari. Assosi kho mahānāmo sakko bhagavā kira kapilavatthuṃ anuppatto’ti. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho mahānāmaṃ sakkaṃ bhagavā etadavoca:

Gaccha mahānāma, kapilavatthusmiṃ tathārūpaṃ āvasathaṃ jāna yattha’jja mayaṃ ekarattiṃ vihareyyāmā’ti. [PTS Page 277] evaṃ bhante’ti kho mahānāmo sakko bhagavato paṭissutvā kapilavatthuṃ pavisitvā kevalakappaṃ kapilavatthuṃ anvāhiṇḍanto na addasa kapilavatthusmiṃ tathārūpaṃ āvasathaṃ yattha bhagavā ekarattiṃ vihareyya.

Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: natthi bhante kapilavatthusmiṃ tathārūpo āvasatho yattha’jja bhagavā ekarattiṃ vihareyya. Ayaṃ bhante bharaṇḍukālāmo bhagavato purāṇasabrahmacārī tassa’jja bhagavā assame ekarattiṃ viharatū’ti.

[BJT Page 500]

Gaccha mahānāma, santharaṃ paññāpehī’ti. Evaṃ bhante’ti kho mahānāmo sakko bhagavato paṭissutvā yena bharaṇḍussa kālāmassa assamo tenupasaṅkami. Upasaṅkamitvā santharaṃ paññāpetvā udakaṃ ṭhapetvā pādānaṃ dhovanāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca:

Santhato bhante santhāro, udakaṃ ṭhapitaṃ pādānaṃ dhovanāya, yassadāni bhante bhagavā kālaṃ maññatī’ti.

Atha kho bhagavā yena bharaṇḍussa kālāmassa assamo, tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā pāde pakkhālesi.

Atha kho mahānāmassa sakkassa etadahosi: akālo kho ajja bhagavantaṃ payirupāsituṃ, kilanto bhagavā, svedānāhaṃ bhagavantaṃ payirupāsissāmī’ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Atha kho mahānāmo sakko tassā rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho mahānāmaṃ sakkaṃ bhagavā etadavoca:

Tayo kho me mahānāma satthāro santo savijjamānā lokasmiṃ.

Katame tayo?

Idha mahānāma ekacco satthā kāmānaṃ pariññaṃ paññāpeti, na rūpānaṃ pariññaṃ paññāpeti, na vedanānaṃ pariññaṃ paññāpeti. Idha pana mahānāma ekacco satthā kāmānaṃ ceva pariññaṃ paññāpeti, rūpānaṃ ca pariññaṃ paññāpeti, na vedanānaṃ [PTS Page 278] pariññaṃ paññāpeti. Idha pana mahānāma ekacco satthā kāmānaṃ ca pariññaṃ paññāpeti, rūpānaṃ ca pariññaṃ paññāpeti, vedanānaṃ ca pariññaṃ paññāpeti. Ime kho mahānāma tayo satthāro santo saṃvijjamānā lokasmi.

Imesaṃ mahānāma tiṇṇaṃ satthārānaṃ ekā niṭṭhā, udāhu puthu niṭṭhāti.

Evaṃ vutte bharaṇḍukālāmo mahānāmaṃ sakkaṃ etadavoca: ekā’ti mahānāma vadehī’ti.

Evaṃ vutte bhagavā mahānāmaṃ sakkaṃ etadavoca: nānā’ti mahānāma vadehī’ti.

Dutiyampi kho bharaṇḍukālāmo mahānāmaṃ sakkaṃ etadavoca: ekā’ti mahānāma vadehī’ti. Dutiyampi kho bhagavā mahānāmaṃ sakkaṃ etadavoca: nānā’ti mahānāma vadehī’ti. Tatiyampi kho bharaṇḍukālāmo mahānāmaṃ sakkaṃ etadavoca: ekā’ti mahānāma vadehī’ti. Tatiyampi kho bhagavā mahānāmaṃ sakkaṃ etadavoca: nānā’ti mahānāma vadehī’ti.

[BJT Page 502]

Atha kho bharaṇḍussa kālāmassa etadahosi: ’mahesakkhassa vatamhi mahānāmassa sakkassa sammukhā samaṇena gotamena yāvatatiyakaṃ apasādito, yannūnā’haṃ kapilavatthumhā pakkameyyanti’

Atha kho bharaṇḍu kālāmo kapilavatthumhā pakkāmi. Yaṃ kapilavatthumhā pakkāmi, tathā pakkanto’va ahosi na puna paccāgañchī’ti.

3. 3. 3. 5.

(Sāvatthi nidānaṃ:)

25. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho hatthako devaputto abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato purato ṭhassāmī’ti osīdati ce’va saṃsīdati ca, na sakkoti saṇṭhātuṃ. Seyyathā’pi nāma sappiṃ vā telaṃ mā mālikāya āsittaṃ osīdati saṃsīdati na saṇṭhāti. Evameva hatthako devaputto bhagavato purato ṭhassāmī’ti osīdati ce’va saṃsīdati ca, na sakkoti saṇṭhātuṃ.

[PTS Page 279]

Atha kho bhagavā hatthakaṃ devaputtaṃ etadavoca: olārikaṃ hatthaka, attabhāvaṃ abhinimmināhī’ti.

Evaṃ bhante’ti ko hatthako devaputto bhagavato paṭissutvā olārikaṃ attabhāvaṃ abhinimminitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho hatthakaṃ devaputtaṃ bhagavā etadavoca:

Ye te hatthaka dhammā pubbe manussabhūtassa pavattino ahesuṃ, api nu te te dhammā etarahi pavattino’ti?

Ye ca me bhante dhammā pubbe manussabhūtassa pavattino ahesuṃ, te ca me dhammā etarahi pavattino. Ye ca me bhante dhammā pubbe manussabhūtassa nappavattino ahesuṃ. Te ca me dhammā etarahi pavattino. Seyyathā’pi bhante bhagavā etarahi ākiṇṇo viharati bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi, evameva kho ahaṃ bhante ākiṇṇo viharāmi devaputtehi. Durato’pi bhante devaputtā āgacchanti hatthakassa devaputtassa santike dhammaṃ sossāmā’ti. Tiṇṇā’haṃ bhante dhammānaṃ atitto appaṭivāno kālakato.

[BJT Page 504]

Katamesaṃ tiṇṇaṃ?

Bhagavato ahaṃ bhante dassanassa atitto appaṭivāno kālakato. Saddhammasavaṇassā’haṃ bhante atitto appaṭivāno kālakato, saṅghassā’haṃ bhante upaṭṭhānassa atitto appaṭivāno kālakato. Imesaṃ kho ahaṃ bhante tiṇṇaṃ dhammānaṃ atitto appaṭivāno kālakato’ti.

3. Nā’haṃ bhagavato dassanassa tintimajjhagā kudācanaṃ,

Saṅghassa upaṭṭhānassa saddhammasavaṇassa ca.

4. Adhisīle sikkhamāno saddhammasavaṇe rato

Tiṇṇaṃ dhammānamatitto hatthako avihaṃ gatoti.

3. 3. 3. 6.

(Bārāṇasi nidānaṃ:)

26. Ekaṃ samayaṃ bhagavā barāṇasiyaṃ viharati isipatane migadāye, atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya bārāṇasiṃ piṇaḍāya pāvisi. [PTS Page 280] addasā kho bhagavā goyogapilakkhasmiṃ piṇḍāya caramāno aññataraṃ bhikkhuṃ rittāsaṃ bāhirāsaṃ muṭṭhassatiṃ asampajānaṃ asamāhitaṃ vibbhantacittaṃ pākatindriyaṃ. Disvā taṃ bhikkhuṃ etadavoca:

Bhikkhu bhikkhu mā kho tvaṃ attānaṃ kaṭuviyamakāsi. Taṃ vata bhikkhu kaṭuviyakataṃ attānaṃ āmagandhe avassutaṃ makkhikā nānupatissanti. Nanvāssavissantī’ti netaṃ ṭhānaṃ vijjatī’ti.

Atha kho so bhikkhu bhagavatā iminā ovādena ovadito saṃvegamāpādi.

Atha kho bhagavā bārāṇasiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto bhikkhū āmantesi:

Idāhaṃ bhikkhave pubbanhasamayaṃ nivāsetvā pattacīvaramādāya bārāṇasiṃ piṇḍāya pāvisiṃ. Addasaṃ kho ahaṃ bhikkhave goyogapilakkhasmiṃ piṇḍāya caramāno aññataraṃ bhikkhuṃ rittāsaṃ bāhirāsaṃ muṭṭhassatiṃ asampajānaṃ asamāhitaṃ vibbhantacittaṃ pākatindriyaṃ. Disvā taṃ bhikkhuṃ etadavocaṃ:

[BJT Page 506.]

Bhikkhu bhikkhu mā kho tvaṃ attānaṃ kaṭuviyamakāsi. Taṃ vata bhikkhu kaṭuviyakataṃ attānaṃ āmagandhe avassutaṃ makkhikā nānupatissanti. Nanvāssavissantī’ti netaṃ ṭhānaṃ vijjatī’ti.

Atha kho bhikkhave so bhikkhu mayā iminā ovādena ovadito saṃvegamāpādī’ti.

Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: kinnu kho bhante kaṭuviyaṃ? Ko āmagandho? Kā makkhikā’ti.

Abhijjhā kho bhikkhu kaṭuviyaṃ. Vyāpādo āmagandho. Pāpakā akusalā vitakkā makkhikā. Taṃ vata bhikkhu kaṭuviyaṃ kataṃ attānaṃ āmagandhe avassutaṃ makkhikā nānupatissanti nanvāssavissantī’ti netaṃ ṭhānaṃ vijjatī’ti.

[PTS Page 281]

5. Aguttaṃ cakkhusotasmiṃ indriyesu asaṃvutaṃ,

Makkhikā anupatissanti saṃkappā rāganissatā.

6. Kaṭuviyakato bhikkhu āmagandhe avassuto,

Ārakā hoti nibbāṇā vighātasseva bhāgavā.

7. Gāme vā yadi vā’raññe aladdhā samamattano,

Pareti bālo dummedho makkhikāhi purakkhato.

8. Ye ca sīlena sampannā paññāyupasame ratā,

Upasantā sukhaṃ senti nāsayitvāna makkhikā’ti.

3. 3. 3. 7.

(Sāvatthi nidānaṃ:)

27. Atha kho āyasmā anuruddho yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā anuruddho bhagavantaṃ etadavoca: idā’haṃ bhante dibbena cakkhunā visuddhena atikkantamānusakena yebhuyyena passāmi mātugāmaṃ kāyassa bhedā parammaraṇā apāyaṃ duggataṃ vinipātaṃ nirayaṃ upapajjamānaṃ.

Katīhi nu kho bhante dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjatī’ti?

Tīhi kho anuruddha dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

[BJT Page 508]

Katamehi tīhi?

Idha anuruddha mātugāmo pubbanhasamayaṃ maccheramlapariyuṭṭhitena cetasā agāraṃ ajjhāvasati. Majjhantikaṃ samayaṃ issāpariyuṭṭhitena cetasā agāraṃ ajjhāvasati. Sāyanhasamayaṃ kāmarāgapariyuṭṭhitena cetasā agāraṃ ajjhāvasati.

Imehi kho anuruddha tīhi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyi duggatiṃ vinipātaṃ nirayaṃ upapajjatī’ti.

3. 3. 3. 8.

Atha kho āyasmā anuruddho yenā’yasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ [PTS Page 282] vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā anuruddho āyasmantaṃ sāriputtaṃ etadavoca:

Idā’haṃ āvuso sāriputta, dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokaṃ olokemi. Āraddhaṃ kho pana me viriyaṃ asallīnaṃ upaṭṭhitā sati apammuṭṭhā. Passaddho kāyo asāraddho. Samāhitaṃ cittaṃ ekaggaṃ. Atha ca pana me na anupādāya āsavehi cittaṃ vimuccatī’ti.

(Sāriputto:)

Yaṃ kho te āvuso anuruddha evaṃ hoti: ’evāhaṃ dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokaṃ olokemī’ti idante mānasmiṃ.

Yampi te āvuso anuruddha evaṃ hoti: ’āraddhaṃ kho pana me viriyaṃ asallīnaṃ. Upaṭṭhitā sati apammuṭṭhā. Passaddho kāyo asāraddho. Samāhitaṃ cittaṃ ekagganti’idante uddhaccasmiṃ.

Yampi te āvuso anuruddha evaṃ hoti: ’ atha ca pana me na anupādāya āsavehi cittaṃ vimuccatī’ti idante kukkuccasmiṃ.

Sādhu vatāyasmā anuruddho ime tayo dhamme pahāya ime tayo dhamme amanasikaritvā amatāya dhātuyā cittaṃ upasaṃharatū’ti.

Atha kho āyasmā anuruddho aparena samayena ime tayo dhamme pahāya ime tayo dhamme amanasi karitvā amatāya dhātuyā cittaṃ upasaṃhari. Atha kho āyasmā anuruddho eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasse’va yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. "Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nā’paraṃ itthattāyā"ti abbhaññāsi aññataro ca panāyasmā anuruddho arahataṃ ahosī’ti.

1. Samatamattano- machasaṃ. 3. Ahaṃ-machasaṃ-[PTS] [footnote missing]

[BJT Page 510]

3. 3. 3. 9.

29. Tīṇimāni bhikkhave paṭicchannāni vahanti no vivaṭāni.

Katamāni tīṇi?

Mātugāmo bhikkhave paṭicchanno vahati no vivaṭo. Brāhmaṇānaṃ bhikkhave mantā paṭicchannā vahanti no [PTS Page 283] vivaṭā. Micchādiṭṭhi bhikkhave paṭicchannā vahati no vivaṭā.

Imāni kho bhikkhave tīṇi paṭicchannāni vahanti no vivaṭāni.

Tīṇimāni bhikkhave vivaṭāni virocanti. No paṭicchannāni.

Katamāni tīṇi?

Candamaṇḍalaṃ bhikkhave vivaṭaṃ virocati no paṭicchannaṃ. Suriyamaṇḍalaṃ bhikkhave vivaṭaṃ virocati no paṭicchannaṃ. Tathāgatappavedito dhammavinayo bhikkhave vivaṭo virocati no paṭicchanno.

Imāni kho bhikkhave tīṇi vivaṭāni virocanti no paṭicchannānī’ti.

3. 3. 3. 10.

30. Tayo me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ.

Katame tayo: pāsāṇalekhūpamo puggalo, paṭhavilekhūpamo puggalo, udakalekhūpamo puggalo.

Katamo ca bhikkhave pāsāṇalekhūpamo puggalo?

Idha bhikkhave ekacco puggalo abhiṇhaṃ kujjhati. So ca khvassa kodho dīgharattaṃ anuseti. Seyyathā’pi bhikkhave pāsāṇe lekhā na khippaṃ lujjati vātena vā udakena vā, ciraṭṭhitikā hoti. Evameva kho bhikkhave idhekacco puggalo abhiṇhaṃ kujjhati. So ca khvassa kodho dīgharattaṃ anuseti. Ayaṃ vuccati bhikkhave pāsāṇalekhūpamo puggalo.

Katamo ca bhikkhave paṭhavilekhūpamo puggalo?

Idha bhikkhave ekacco puggalo abhiṇhaṃ kujjhati. So ca khvassa kodho na dīgharattaṃ anuseti. Seyyathā’pi bhikkhave paṭhaviyaṃ lekhā khippaṃ lujjati vātena vā udakena vā, na ciraṭṭhitikā hoti. Evameva kho bhikkhave idhekacco puggalo abhiṇhaṃ kujjhati. So ca khvassa kodho na dīgharattaṃ anuseti. Ayaṃ vuccati bhikkhave paṭhavilekhūpamo puggalo.

[BJT Page 512.]

Katamo ca bhikkhave udakalekhūpamo puggalo?

Idha bhikkhave ekacco puggalo āgāḷhena’pi vuccamāno [PTS Page 284] pharusena’pi vuccamāno amanāpena’pi vuccamāno sandhiyati ce’va, saṃsandati ce’va, sammodati ce’va. Seyyathā’pi bhikkhave udake lekhā khippaṃ yeva paṭivigacchati, na ciraṭṭhitikā hoti. Evameva kho bhikkhave idhekacco puggalo āgāḷhena’pi vuccamāno pharusena’pi vuccamāno amanāpena’pi vuccamāno sandhiyati ce’va saṃsandati ce’va sammodati ce’va. Ayaṃ vuccati bhikkhave udakalekhūpamo puggalo.

Ime kho bhikkhave tayo puggalā santo savijjamānā lokasminti.

Bharaṇḍuvaggo tatiyo.