Suttantapiṭake
Aṅguttaranikāyo

Namo tassa bhagavato arahato sammāsambuddhassa

3. Tikanipāto
Tatiyo paṇṇāsako
(4. Yodhājīvavaggo)

3. 3. 4. 1.

(Sāvatthi nidānaṃ:)

31. Tīhi bhikkhave aṅgehi samannāgato yodhājīvo rājāraho hoti rājabhoggo, rañño aṅgantveva saṅkhaṃ gacchati.

Katamehi tīhi?

Idha bhikkhave yodhājīvo dūre pātī ca hoti, akkhaṇavedhī ca, mahato ca kāyassa padāletā. Imehi kho bhikkhave tīhi aṅgehi samannāgato yodhājīvo rājāraho hoti rājabhoggo, rañño aṅgantveva saṅkhaṃ gacchati.

Evameva kho bhikkhave tīhi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.

Katamehi tīhi?

Idha bhikkhave bhikkhu dūre pātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāletā.

Kathañca bhikkhave bhikkhu dūre pātī hoti?

Idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre vā santike vā sabbaṃ rūpaṃ "netaṃ mama, neso’hamasmi, na meso attā"ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci vedanā atītānāgatapaccuppannā ajjhattikā vā bahiddhā vā olārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre vā santike vā sabbaṃ vedanaṃ"netaṃ mama, neso’hamasmi, [PTS Page 285] na meso attā"ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci saññā atītānāgatapaccuppannā ajjhattā vā bahiddhā vā olārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā sabbaṃ saññaṃ "netaṃ mama, neso’hamasmi, na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya passati. Ye keci saṅkhārā atītānāgatapaccuppannā ajjhattikā vā bahiddhā vā olārikā vā sukhumā vā hīnā vā paṇītā vā ye dūre vā santike vā sabbe saṅkhāre "netaṃ mama, neso’hamasmi, na meso attā"ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikaṃ vā sukumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre vā santike vā sabbaṃ viññāṇaṃ "netaṃ mama, neso’hamasmi, na meso attā"ti, evametaṃ yathābhūtaṃ sammappaññāya passati. Evaṃ kho bhikkhave bhikkhu dūre pātī hoti.

[BJT Page 514.]

Kathañca bhikkhave bhikkhu akkhaṇavedhī hoti?

Idha bhikkhave bhikkhu "idaṃ dukkha"nti yathābhūtaṃ pajānāti "ayaṃ dukkhasamudayo"ti yathābhūtaṃ pajānāti. "Ayaṃ dukkhanirodho"ti yathābhūtaṃ pajānāti. "Ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave bhikkhu akkhaṇavedhī hoti.

Kathañca bhikkhave bhikkhu mahato kāyassa padāletā hoti?

Idha bhikkhave bhikkhu mahantaṃ avijjākkhandhaṃ padāleti. Evaṃ kho bhikkhave bhikkhu mahato kāyassa padāletā hotī’ti.

Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo hoti anuttaraṃ puññakkhettaṃ lokassā’ti.

3. 3. 4. 2.

32. Tisso imā bhikkhave parisā.

Katamā tisso?

Ukkācitavinītā parisā, paṭipucchāvinītā parisā, yāvatāvavinītā parisā.

Imā kho bhikkhave tisso parisā’ti.

[PTS Page 286]

3. 3. 4. 3.

33. Tīhi bhikkhave aṅgehi samannāgato mitto sevitabbo.

Katamehi tīhi?

Duddadaṃ dadāti, dukkaraṃ karoti, dukkhamaṃ khamati.

Imehi kho bhikkhave tīhi aṅgehi samannāgato mitto sevitabbo’ti.

3. 3. 4. 4.

34. Uppādā vā bhikkhave tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā "sabbe saṅkhārā aniccā"ti. Taṃ tathāgato abhisambujjhati abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānī karoti "sabbe saṅkhārā aniccā"ti.

Uppādā vā bhikkhave tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā "sabbe saṅkhārā dukkhā"ti. Taṃ tathāgato abhisambujjhati abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānī karoti "sabbe saṅkhārā dukkhā"ti.

[BJT Page 516]

Uppādā vā bhikkhave tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā "sabbe dhammā anattā"ti. Taṃ tathāgato abhisambujjhati abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānī karoti "sabbe dhammā anattā"ti.

3. 3. 4. 5

35. Seyyathā’pi bhikkhave yāni kānici tantāvutānaṃ vatthānaṃ kesakambalo tesaṃ pāvārānaṃ patikiṭṭho akkhāyati. Kesakambalo bhikkhave sīte sīto, uṇhe uṇho, dubbaṇṇo duggandho dukkhasamphasso. Evameva kho bhikkhave yāni kānici puthusamaṇappavādānaṃ makkhalīvādo tesaṃ patikiṭṭho akkhāyati.

Makkhalī bhikkhave moghapuriso evaṃvādī evaṃdiṭṭhī: "natthi kammaṃ, natthi kiriyaṃ, natthi viriya"nti. [PTS Page 287]

Yepi te bhikkhave ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā, te’pi bhagavanto kammavādā ceva ahesuṃ kiriyavādā ca viriyavādā ca. Te’pi bhikkhave makkhalī moghapuriso paṭibāhati: "natthi kammaṃ, natthi kiriyaṃ, natthi viriya"nti.

Ye’pi te bhikkhave bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā, te’pi bhagavanto kammavādā ceva bhavissanti kiriyavādā ca viriyavādā ca. Te’pi bhikkhave makkhalī moghapuriso paṭibāhati: "natthi kammaṃ, natthi kiriyaṃ, natthi viriya"nti.

Ahampi bhikkhave etarahi arahaṃ sammāsambuddho kammavādo ca kiriyavādo ca viriyavādo ca. Mampi bhikkhave makkhalī moghapuriso paṭibāhati: ’natthi kammaṃ, natthi kiriyaṃ, natthi viriya"nti.

Seyyathā’pi bhikkhave nadīmukhe khipaṃ oḍḍeyya bahunnaṃ macchānaṃ ahitāya dukkhāya anayāya vyasanāya. Evameva kho bhikkhave makkhalī moghapuriso manussakhipaṃ maññe loke uppanno bahunnaṃ sattānaṃ ahitāya dukkhāya anayāya vyasanāyā’ti.

3. 3. 4. 6.

36. Tisso imā bhikkhave sampadā.

Katamā tisso: saddhāsampadā sīlasampadā paññāsampadā.

Imā kho bhikkhave tisso sampadā’ti.

[BJT Page 518]

3. 3. 4. 7.

37. Tisso imā bhikkhave vuddhiyo.

Katamā tisso? Saddhāvuddhi sīlavuddhi paññāvuddhi.

Imā kho bhikkhave tisso vuddhiyoti.

3. 3. 4. 8.

38. Tayo ca bhikkhave assakhaluṅke desissāmi tayo ca purisakhaluṅke. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmī’ti. Evaṃ bhante’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca.

Katame ca bhikkhave tayo assakhaluṅkā?

[PTS Page 288]

Idha bhikkhave ekacco assakhaluṅko javasampanno hoti, na vaṇṇasampanno na ārohapariṇāhasampanno. Idha pana bhikkhave ekacco assakhaluṅko javasampanno ca hoti vaṇṇasampanno ca, na ārohapariṇāhasampanno. Idha pana bhikkhave ekacco assakhaluṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho bhikkhave tayo assakhaluṅkā.

Katame ca bhikkhave tayo purisakhaluṅkā?

Idha bhikkhave ekacco purisakhaluṅko javasampanno hoti. Na vaṇṇasampanno na ārohapariṇāhasampanno. Idha pana bhikkhave ekacco purisakhaluṅko javasampanno ca hoti vaṇṇasampanno ca, na ārohapariṇāhasampanno. Idha pana bhikkhave ekacco purisakhaluṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca.

Kathañca bhikkhave purisakhaluṅko javasampanno hoti, na vaṇṇasampanno na ārohapariṇāhasampanno?

Idha bhikkhave bhikkhu "idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayo"ti yathābhūtaṃ pajānāti. ’Ayaṃ dukkhanirodho"ti yathābhūtaṃ pajānāti. "Ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho saṃsādeti no vissajjeti. Idamassa na vaṇṇasmiṃ vadāmi. Na kho pana lābhī hoti cīvarapiṇḍapāta senāsanagilānapaccayabhesajjaparikkhārānaṃ. Idamassa na ārohapariṇāhasmiṃ vadāmi. Evaṃ kho bhikkhave purisakhaluṅko javasampanno hoti, na vaṇṇasampanno na ca ārohapariṇāhasampanno.

[BJT Page 520]

Kathañca bhikkhave purisakhaluṅko javasampanno ca hoti vaṇṇasampanno ca, na ārohapariṇāhasampanno?

Idha bhikkhave bhikkhu "idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti, idamassa javasmiṃ vadāmi: abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti no saṃsādeti. Idamassa vaṇṇasmiṃ vadāmi. Na kho pana lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Idamassa na ārohapariṇāhasmiṃ vadāmi. Evaṃ [PTS Page 289] kho bhikkhave purisakhaluṅko javasampanno ca hoti vaṇṇasampanno ca, na ārohapariṇāhasampanno.

Kathañca bhikkhave purisakhaluṅko javasampanno ca hoti vaṇṇasampanno ca, ārohapariṇāhasampanno ca ?

Idha bhikkhave bhikkhu "idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti, idamassa javasmiṃ vadāmi: abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti no saṃsādeti. Idamassa vaṇṇasmiṃ vadāmi. Lābhī kho pana hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Idamassa ārohapariṇāhasmiṃ vadāmi. Evaṃ kho bhikkhave purisakhaluṅko javasampanno ca hoti vaṇṇasampanno ca, ārohapariṇāhasampanno ca.

Ime kho bhikkhave tayo purisakhaluṅkā’ti.

3. 3. 4. 9.

39. Tayo ca bhikkhave assasadasse desissāmi tayo ca purisasadasse. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmī’ti. Evaṃ bhante’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca.

Katame ca bhikkhave tayo assasadassā?.

Idha bhikkhave ekacco assasadasso javasampanno hoti, na vaṇṇasampanno na ārohapariṇāhasampanno, idha pana bhikkhave ekacco assasadasso javasampanno ca hoti vaṇṇasampanno ca, na ārohapariṇāhasampanno. Idha pana bhikkhave ekacco assasadasso javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho bhikkhave tayo assasadassā.

Katame ca bhikkhave tayo purisasadassā?.

Idha bhikkhave ekacco purisasadasso javasampanno hoti, na vaṇṇasampanno na ārohapariṇāhasampanno, idha pana bhikkhave ekacco purisasadasso javasampanno ca hoti vaṇṇasampanno ca, na ārohapariṇāhasampanno. Idha pana bhikkhave ekacco purisasadasso javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca.

[PTS Page 290]

[BJT Page 522]

Kathañca bhikkhave purisasadasso javasampanno hoti, na vaṇṇasampanno na ārohapariṇāhasampanno?

Idha bhikkhave bhikkhu pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho saṃsādeti, no vissajjeti. Idamassa na vaṇṇasmiṃ vadāmi. Na kho pana lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Idamassa na ārohapariṇāhasmiṃ vadāmi. Evaṃ kho bhikkhave purisasadasso javasampanno hoti. Na vaṇṇasampanno na ārohapariṇāhasampanno.

Kathañca bhikkhave purisasadasso javasampanno ca hoti, vaṇṇasampanno ca, na ārohapariṇāhasampanno?

Idha bhikkhave bhikkhu pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti, no saṃsādeti. Idamassa vaṇṇasmiṃ vadāmi. Na kho pana lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Idamassa na ārohapariṇāhasmiṃ vadāmi. Evaṃ kho bhikkhave purisasadasso javasampanno hoti vaṇṇasampanno, na ārohapariṇāhasampanno.

Kathañca bhikkhave purisasadasso javasampanno ca hoti, vaṇṇasampanno ca, ārohapariṇāhasampanno ca ?

Idha bhikkhave bhikkhu pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti, no saṃsādeti. Idamassa vaṇṇasmiṃ vadāmi. Lābhī kho pana hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Idamassa ārohapariṇāhasmiṃ vadāmi. Evaṃ kho bhikkhave purisasadasso javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca.

Ime kho bhikkhave tayo purisasadassā’ti.

[BJT Page 524]

3. 3. 4. 10.

40. Tayo ca bhikkhave bhadre assājānīye desissāmi tayo ca bhadre purisājānīye. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmī’ti. Evaṃ bhante’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca.

[PTS Page 291]

Katame ca bhikkhave tayo bhadrā assājānīyā?

Idha bhikkhave ekacco bhadro assājānīyo javasampanno ca hoti, na vaṇṇasampanno na ārohapariṇāhasampanno, idha pana bhikkhave ekacco bhadro assājānīyo javasampanno ca hoti vaṇṇasampanno ca, na ārohapariṇāhasampanno. Idha pana bhikkhave ekacco bhadro assājānīyo javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho bhikkhave tayo bhadro assājānīyo.

Katame ca bhikkhave tayo bhadrā purisājānīyā?

Idha bhikkhave ekacco bhadro purisājānīyo javasampanno hoti, na vaṇṇasampanno na ārohapariṇāhasampanno. Idha pana bhikkhave ekacco bhadro purisājānīyo javasampanno ca hoti vaṇṇasampanno ca, na ārohapariṇāhasampanno. Idha pana bhikkhave ekacco bhadro purisājānīyo javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca.

Kathañca bhikkhave bhadro purisājānīyo javasampanno hoti na vaṇṇasampanno na ārohapariṇāhasampanno?

Idha bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe’va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho saṃsādeti, no vissajjeti. Idamassa na vaṇṇasmiṃ vadāmi. Na kho pana lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ idamassa na ārohapariṇāhasmiṃ vadāmi. Evaṃ kho bhikkhave purisājānīyo javasampanno hoti, na vaṇṇasampanno na ārohapariṇāhasampanno.

Kathañca bhikkhave bhadro purisājānīyo javasampanno ca hoti vaṇṇasampanno ca, na ārohapariṇāhasampanno?

Idha bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe’va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti no saṃsādeti. Idamassa vaṇṇasmiṃ vadāmi. Na kho pana lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Idamassa na ārohapariṇāhasmiṃ vadāmi. Evaṃ kho bhikkhave purisājānīyo javasampanno ca hoti vaṇṇasampanno ca, na ārohapariṇāhasampanno.

Kathañca bhikkhave bhadro purisājānīyo javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca.

Idha bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe’va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti no saṃsādeti. Idamassa vaṇṇasmiṃ vadāmi. Lābhī kho pana hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Idamassa ārohapariṇāhasmiṃ vadāmi. Evaṃ kho bhikkhave bhade purisājānīyo javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca.

Ime kho bhikkhave tayo bhadrā purisājānīyā’ti.

3. 3. 4. 11.

41. Ekaṃ samayaṃ bhagavā rājagahe viharati moranivāpe paribbājakārāme. Tatra ko bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Tīhi bhikkhave dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṃ.

Katamehi tīhi?

Asekhena sīlakkhandhena asekhena samādhikkhandhena asekhena paññākkhandhena.

Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti.

[PTS Page 292]

[BJT Page 526]

3. 3. 4. 12.

42. Tīhi bhikkhave dhammehi samannāgato bhikkhu accantaniṭṭho hoti, accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṃ.

Katamehi tīhi?

Iddhipāṭihāriyena, ādesanāpāṭihāriyena, anusāsanīpāṭihāriyena.

Ime hi kho bhikkhave tīhi dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṃ.

3. 3. 4. 13

43. Tīhi bhikkhave dhammehi samannāgato bhikkhu accantaniṭṭho hoti, accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṃ.

Katamehi tīhi?

Sammādiṭṭhiyā sammāñāṇena sammāvimuttiyā.

Ime hi kho bhikkhave tīhi dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṃ.

Yodhājīvavaggo catuttho*