Suttantapiṭake
Aṅguttaranikāyo

Namo tassa bhagavato arahato sammāsambuddhassa

3. Tikanipāto
Tatiyo paṇṇāsako
(5. Maṅgala vaggo)

3. 3. 5. 1

(Sāvatthinidānaṃ:)

44. Tīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

Katamehi tīhi?

Akusalena kāyakammena, akusalena vacīkammena, akusalena manokammena.

Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

Tīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge.

Katamehi tīhi?

Kusalena kāyakammena, kusalena vacīkammena, kusalena manokammena.

Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge’ti.

[BJT Page 528]

3. 3. 5. 2

45. Tīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

Katamehi tīhi?

Sāvajjena kāyakammena, sāvajjena vacīkammena, sāvajjena manokammena.

Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

Tīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge.

Katamehi tīhi?

Anavajjena kāyakammena, anavajjena vacīkammena, anavajjena manokammena.

Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge’ti.

[PTS Page 293]

3. 3. 5. 3

46. Tīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

Katamehi tīhi?

Visamena kāyakammena, visamena vacīkammena, visamena manokammena.

Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

Tīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge.

Katamehi tīhi?

Samena kāyakammena, samena vacīkammena, samena manokammena.

Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge’ti.

3. 3. 5. 4.

47. Tīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

Katamehi tīhi?

Asucinā kāyakammena, asucinā vacīkammenā, asucinā manokammena.

Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

Tīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge.

Katamehi tīhi?

Sucinā kāyakammena, sucinā vacīkammena, sucinā manokammena.

Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge’ti.

3. 3. 5. 5.

48. Tīhi bhikkhave dhammehi samannāgato bālo avyatto asappuriso khataṃ upahataṃ attānaṃ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṃ. Bahuñca apuññaṃ pasavati.

Katamehi tīhi?

Akusalena kāyakammena, akusalena vacīkammena, akusalena manokammena.

[BJT Page 530]

Imehi kho bhikkhave tīhi dhammehi samannāgato bālo avyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti, sānuvajjo viññūnaṃ, bahuñca apuññaṃ pasavatī’ti.

Tīhi bhikkhave dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti, ananuvajjo viññūnaṃ, bahuñca puññaṃ pasavati.

Katamehi tīhi:

Kusalena kāyakammena, kusalena vacīkammena, kusalena mano kammena.

Imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti, ananuvajjo viññūnaṃ, bahuñca puññaṃ pasavatī’ti.

3. 3. 5. 6.

49. Tīhi bhikkhave dhammehi samannāgato bālo avyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti, sānuvajjo ca viññūnaṃ bahuñca apuññaṃ pasavati.

Katamehi tīhi?

Sāvajjena kāyakammena, sāvajjena vacīkammena, sāvajjena manokammena.

Imehi kho bhikkhave tīhi dhammehi samannāgato bālo avyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti, sānuvajjo ca viññūnaṃ bahuñca apuññaṃ pasavati.

Tīhi bhikkhave dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti, ananuvajjo viññūnaṃ bahuñca puññaṃ pasavati.

Katamehi tīhi?

Anavajjena kāyakammena, anavajjena vacīkammena, anavajjena manokammena.

Imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo viññūnaṃ bahuñca puññaṃ pasavatī’ti.

3. 3. 5. 7.

50. Tīhi bhikkhave dhammehi samannāgato bālo avyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti, sānuvajjo viññūnaṃ, bahuñca apuññaṃ pasavati.

Katamehi tīhi?

Visamena kāyakammena, visamena vacīkammena, visamena manokammena.

[PTS Page 294]

Imehi kho bhikkhave tīhi dhammehi samannāgato bālo avyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti, sānuvajjo viññūnaṃ, bahuñca apuññaṃ pasavati.

Tīhi bhikkhave dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati. Anavajjo ca hoti, ananuvajjo viññūnaṃ, bahuñca puññaṃ pasavati.

Katamehi tīhi?

Samena kāyakammena, samena vacīkammena, samena manokammena.

Imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti, ananuvajjo viññūnaṃ, bahuñca puññaṃ pasavatī’ti.

3. 3. 5. 8

51. Tīhi bhikkhave dhammehi samannāgato bālo avyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti, sānuvajjo viññūnaṃ, bahuñca apuññaṃ pasavati.

Katamehi tīhi?

Asucinā kāyakammena, asucinā vacīkammena, asucinā manokammena.

Imehi kho bhikkhave tīhi dhammehi samannāgato bālo avyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo viññūnaṃ, bahuñca apuññaṃ pasavati.

Tīhi bhikkhave dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo viññūnaṃ, bahuñca puññaṃ pasavati.

Katamehi tīhi?

Sucinā kāyakammena, sucinā vacīkammena, sucinā manokammena.

Imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti, ananuvajjo ca viññūnaṃ, bahuñca puññaṃ pasavatī’ti.

3. 3. 5. 9.

52. Tisso imā bhikkhave vandanā.

Katamā tisso?

Kāyena vācāya manasā.

Imā kho bhikkhave tisso vandanā’ti.

[BJT Page 532]

3. 3. 5. 10

53. Ye hi bhikkhave, sattā pubbanhasamayaṃ kāyena sucaritaṃ caranti, vācāya sucaritaṃ caranti, manasā sucaritaṃ caranti, supubbanho bhikkhave tesaṃ sattānaṃ.

Ye hi bhikkhave sattā majjhantikaṃ samayaṃ kāyena sucaritaṃ caranti, vācāya sucaritaṃ caranti, manasā sucaritaṃ caranti, sumajjhantiko bhikkhave tesaṃ sattānaṃ.

Ye hi bhikkhave sattā sāyanhasamayaṃ kāyena sucaritaṃ caranti, vācāya sucaritaṃ caranti, manasā sucaritaṃ caranti, susāyanho bhikkhave tesaṃ sattānanti.

10. Sunakkhattaṃ sumaṅgalaṃ suppabhātaṃ suvuṭṭhitaṃ,
Sukhaṇo sumuhutto ca suyiṭṭhaṃ brahmacārisu.

11. Padakkhiṇaṃ kāyakammaṃ vācākammaṃ padakkhiṇaṃ,
Padakkhiṇaṃ manokammaṃ paṇidhiyo padakkhiṇā,
Padakkhiṇāni katvāna labhatatthe padakkhiṇe.

12. Te atthaladdhā sukhitā virūḷhā buddhasāsane,
Arogā sukhitā hotha saha sabbehi ñātibhī’ti

Maṅgalavaggo pañcamo

Khuddaka paṇṇāsako samatto tatiyo.