[PTS Page 295]

Suttantapiṭake
Aṅguttaranikāyo

Namo tassa bhagavato arahato sammāsambuddhassa

3. Tikanipāto
Tatiyo paṇṇāsako
(6. Paṭipadāvaggo)

(Sāvatthi nidānaṃ:)

1. Tisso imā bhikkhave paṭipadā.

Katamā tisso?

Āgāḷhā paṭipadā, nijjhāmā paṭipadā, majjhimā paṭipadā.

Katamā ca bhikkhave āgāḷhā paṭipadā?

Idha bhikkhave ekacco evaṃvādī hoti evaṃdiṭṭhī: natthi kāmesu doso’ti. So kāmesu pātavyataṃ āpajjati. Ayaṃ vuccati bhikkhave āgāḷhā paṭipadā.

[BJT Page 534]

Katamā ca bhikkhave nijjhāmā paṭipadā?

Idha bhikkhave ekacco acelako hoti muttācāro hatthāpalekhano na ehibhadantiko, na tiṭṭhabhadantiko. Na abhihaṭaṃ, na uddissakaṭaṃ, na nimantaṇaṃ sādiyati. So na kumbhimukhā patigaṇhāti, na khalopimukhā patigaṇhāti. Na phalakamantaraṃ, na daṇḍamantaraṃ, na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ. Na gabhiniyā, na pāyamānāya, na purisantaragatāya na saṃkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṃ, na maṃsaṃ. Na suraṃ na merayaṃ na thusodakaṃ pivati. So ekāgāriko vā hoti ekālopiko vā. Dvāgāriko vā hoti dvālopiko vā2. Sattāgāriko vā hoti sattālopiko vā. Ekissā’pi dattiyā yāpeti. Dvīhi’pi dattīhi yāpeti. Tīhi’pi dattīhi yāpeti. Sattahi’pi dattīhi yāpeti. Ekāhikampi āhāraṃ āhāreti. Dvāhikampi āhāraṃ āhāreti. Sattāhikampi āhāraṃ āhāreti. Iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati. So sākabhakkho’pi hoti, sāmākabhakkho’pi hoti, nīvārabhakkho’pi hoti, daddulabhakkho’pi hoti, haṭabhakkho’pi hoti, kaṇabhakkho’pi hoti, ācāmabhakkho’pi hoti, piññākabhakkho’pi hoti, tiṇabhakkho’pi hoti, gomayabhakkho’pi hoti. Vanamūlaphalāhāro yāpeti pavattaphalabhojī.

So sāṇāni’pi dhāreti, masāṇāni’pi dhāreti, chavadussāni’pi dhāreti, paṃsukūlāni’pi dhāreti, tirīṭāni’pi dhāreti, ajināni’pi dhāreti, ajinakkhipampi dhāreti, kusacīrampi dhāreti, vākacīrampi dhāreti, phalakacīrampi dhāreti, kesakambalampi dhāreti, [PTS Page 296] vālakambalampi dhāreti, ulūkapakkhampi dhāreti. Kesamassulocako’pi hoti kesamassulocanānuyogamanuyutto. Ubbhaṭṭhako’pi hoti āsanapaṭikkhitto. Ukkuṭiko’pi hoti ukkuṭikappadhānānuyogamanuyutto. Kaṇṭakāpassayiko’pi hoti kaṇṭakāpassaye seyyaṃ kappeti. Sāyatatiyakampi udakorohaṇānuyogamanuyutto viharati.

Iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogamanuyutto viharati. Ayaṃ vuccati bhikkhave nijjhāmā paṭipadā.

[BJT Page 536]

Katamā ca bhikkhave majjhimā paṭipadā?

Idha bhikkhave bhikkhu kāye kāyānupassī viharati: ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, vedanāsu vedanānu passī viharati ātāpī sampajāno satimā vineyya loko abhijjhādomanassaṃ, citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ayaṃ vuccati bhikkhave majjhimā paṭipadā.

Imā kho bhikkhave tisso paṭipadā’ti.

3. 6. 2.

Tisso imā bhikkhave paṭipadā.

Katamā tisso?

Āgāḷhā paṭipadā, nijjhāmā paṭipadā, majjhimā paṭipadā.

Katamā ca bhikkhave āgāḷhā paṭipadā?

Idha bhikkhave ekacco evaṃvādī hoti evaṃdiṭṭhī: natthi kāmesu doso’ti. So kāmesu pātavyataṃ āpajjati. Ayaṃ vuccati bhikkhave āgāḷhā paṭipadā.

Katamā ca bhikkhave nijjhāmā paṭipadā?

Idha bhikkhave ekacco acelako hoti muttācāro hatthāpalekhano na ehibhadantiko, na tiṭṭhabhadantiko. Na abhihaṭaṃ, na uddissakaṭaṃ, na nimantaṇaṃ sādiyati. So na kumbhimukhā patigaṇhāti, na khalopimukhā patigaṇhāti. Na phalakamantaraṃ, na daṇḍamantaraṃ, na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ. Na gabhiniyā, na pāyamānāya, na purisantaragatāya na saṃkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṃ, na maṃsaṃ. Na suraṃ na merayaṃ na thusodakaṃ pivati. So ekāgāriko vā hoti ekālopiko vā. Dvāgāriko vā hoti dvālopiko vā2. Sattāgāriko vā hoti sattālopiko vā. Ekissā’pi dattiyā yāpeti. Dvīhipi dattīhi yāpeti. Tīhi’pi dattīhi yāpeti. Sattahi’pi dattīhi yāpeti. Ekāhikampi āhāraṃ āhāreti. Dvāhikampi āhāraṃ āhāreti. Sattāhikampi āhāraṃ āhāreti. Iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati. So sākabhakkho’pi hoti, sāmākabhakkho’pi hoti, nīvārabhakkho’pi hoti, daddulabhakkho’pi hoti, haṭabhakkho’pi hoti, kaṇabhakkho’pi hoti, ācāmabhakkho’pi hoti, piññākabhakkho’pi hoti, tiṇabhakkho’pi hoti, gomayabhakkho’pi hoti. Vanamūlaphalāhāro yāpeti pavattaphalabhojī.

So sāṇāni’pi dhāreti, masāṇāni’pi dhāreti, chavadussāni’pi dhāreti, paṃsukūlāni’pi dhāreti, tirīṭāni’pi dhāreti, ajināni’pi dhāreti, ajinakkhipampi dhāreti, kusacīrampi dhāreti, vākacīrampi dhāreti, phalakacīrampi dhāreti, kesakambalampi dhāreti, vālakambalampi dhāreti, ulūkapakkhampi dhāreti. Kesamassulocako’pi hoti kesamassulocanānuyogamanuyutto. Ubbhaṭṭhako’pi hoti āsanapaṭikkhitto. Ukkuṭiko’pi hoti ukkuṭikappadhānānuyogamanuyutto. Kaṇṭakāpassayiko’pi hoti kaṇṭakāpassaye seyyaṃ kappeti. Sāyatatiyakampi udakorohaṇānuyogamanuyutto viharati.

Iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogamanuyutto viharati. Ayaṃ vuccati bhikkhave nijjhāmā paṭipadā.

Katamā ca bhikkhave majjhimā paṭipadā?

Idha bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāpāripūriyā [PTS Page 297] chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ayaṃ vuccati bhikkhave majjhimā paṭipadā.

Imā kho bhikkhave tisso paṭipadā’ti.

3. 6. 3.

Tisso imā bhikkhave, paṭipadā - pe

Chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipāda bhāveti. Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.

- Pe-

Imā kho bhikkhave tisso paṭipadāti.

3. 6. 4.

Tisso imā bhikkhave, paṭipadā -pe-

Saddhindriyaṃ bhāveti, viriyindriyaṃ bhāveti, satindriyaṃ bhāveti, samādhindriyaṃ bhāveti, paññindriyaṃ bhāveti. -Pe-

Imā kho bhikkhave tisso paṭipadāti.

3. 6. 5.

Tisso imā bhikkhave, paṭipadā --pe-

Saddhābalaṃ bhāveti, viriyabalaṃ bhāveti, satibalaṃ bhāveti, samādhibalaṃ bhāveti, paññābalaṃ bhāveti

Imā kho bhikkhave tisso paṭipadāti.

[BJT Page 538]

3. 6. 6.

(Tisso imā bhikkhave, paṭipadā. )

Katamā tisso?

Satisambojjhaṅgaṃ bhāveti, dhammavicayasambojjhaṅgaṃ bhāveti, viriyasambojjhaṅgaṃ bhāveti, pītisambojjhaṅgaṃ bhāveti, passaddhisambojjhaṅgaṃ bhāveti, samādhisambojjhaṅgaṃ bhāveti, upekkhāsambojjhaṅgaṃ bhāveti. -Pe-

Imā kho bhikkhave tisso paṭipadāti.

3. 6. 7.

Tisso imā bhikkhave paṭipadā. -Pe-

Sammādiṭṭhiṃ bhāveti, sammāsaṅkappaṃ bhāveti, sammāvācaṃ bhāveti, sammākammantaṃ bhāveti, sammāājīvaṃ bhāveti, sammāvāyāmaṃ bhāveti, sammāsatiṃ bhāveti, sammāsamādhiṃ bhāveti. Ayaṃ vuccati bhikkhave majjhimā paṭipadā.

Imā kho bhikkhave tisso paṭipadāti.

(Paṭipadā) vaggo chaṭṭho*