Suttantapiṭake
Aṅguttaranikāyo

Namo tassa bhagavato arahato sammāsambuddhassa

3. Tikanipāto
Tatiyo paṇṇāsako
(7. Kammapatha peyyālaṃ)

3. 7. 1.

Tīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

Katamehi tīhi?

Attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti, pāṇātipāte ca samanuñño hoti.

Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

3. 7. 2.

Tīhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge.

Katamehi tīhi?

Attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti, pāṇātipātā veramaṇiyā ca samanuñño hoti imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge

[BJT Page 540]

3. 7. 3.

Tīhi bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge.

Katamehi tīhi?

Attanā ca adinnādāyī hoti, parañca adinnādāne samādapeti, adinnādāne ca samanuñño hoti imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

3. 7. 4

Tīhi bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge.

Katamehi tīhi?

Attanā ca adinnādānā paṭivirato hoti. Parañca adinnādānā veramaṇiyā samādapeti. Adinnādānā veramaṇiyā ca samanuñño hoti

Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge.

3. 7. 5.

Tīhi bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

Katamehi tīhi?

Attanā ca kāmesu micchācārī hoti, [PTS Page 298] parañca kāmesu micchācāre samādapeti, kāmesu micchācāre ca samanuñño hoti

Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

3. 7. 6.

Tīhi bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge.

Katamehi tīhi?

Attanā ca kāmesu micchācārā paṭivirato hoti, parañca kāmesu mucchācārā veramaṇiyā samādapeti, kāmesu micchācārā veramaṇiyā ca samanuñño hoti

Imehi kho bhikkhave, tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge.

3. 7. 7.

Tīhi bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

Katamehi tīhi?

Attanā ca musāvādī hoti, parañca musāvāde samādapeti, musāvāde ca samanuñño hoti.

Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

3. 7. 8

Tīhi bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge.

Katamehi tīhi?

Attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti. Musāvādā veramaṇiyā ca samanuñño hoti.

Imehi kho bhikkhave, tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge.

3. 7. 9.

Tīhi bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

Katamehi tīhi?

Attanā ca pisunāvāco hoti. Parañca pisunāya vācāya samādapeti. Pisunāya vācāya ca samanuñño hoti.

Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

3. 7. 10.

Tīhi bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge.

Katamehi tīhi?

Attanā ca pisunāya vācāya paṭivirato hoti. Parañca pisunāya vācāya veramaṇiyā samādapeti. Pisunāya vācāya veramaṇiyā ca samanuñño hoti.

Imehi kho bhikkhave, tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge.

[BJT Page 542]

3. 7. 11.

Tīhi bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

Katamehi tīhi?

Attanā ca pharusāvāco hoti, parañca pharusāya vācāya samādapeti, pharusāya vācāya ca samanuñño hoti.

Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

3. 7. 12.

Tīhi bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge.

Katamehi tīhi?

Attanā ca pharusāya vācāya paṭivirato hoti. Parañca pharusāya vācāya veramaṇiyā samādapeti, pharusāya vācāya veramaṇiyā ca samanuñño hoti.

Imehi kho bhikkhave, tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge.

3. 7. 13.

Tīhi bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

Katamehi tīhi?

Attanā ca samphappalāpī hoti, parañca samphappalāpe samādapeti, samphappalāpe ca samanuñño hoti.

Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

3. 7. 14.

Tīhi bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge.

Katamehi tīhi?

Attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti, samphappalāpā veramaṇiyā ca samanuñño hoti.

Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge.

3. 7. 15.

Tīhi bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

Katamehi tīhi?

Attanā ca abhijjhālū hoti, parañca abhijjhāya samādapeti, abhijjhāya ca samanuñño hoti.

Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

3. 7. 16.

Tīhi bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge.

Katamehi tīhi?

Attanā ca anabhijjhālū hoti, parañca anabhijjhāya samādapeti, anabhijjhāya ca samanuñño hoti.

Imehi kho bhikkhave, tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge.

[PTS Page 299]

3. 7. 17

Tīhi bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

Katamehi tīhi?

Attanā ca vyāpannacitto hoti, parañca vyāpāde samādapeti, vyāpāde ca samanuñño hoti.

Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

3. 7. 18.

Tīhi bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge.

Katamehi tīhi?

Attanā ca avyāpannacitto hoti, parañca avyāpāde samādapeti, avyāpāde ca samanuñño hoti.

Imehi kho bhikkhave, tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge.

[BJT Page 544]

3. 7. 19

Tīhi bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

Katamehi tīhi?

Attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti, micchādiṭṭhiyā ca samanuñño hoti.

Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

3. 7. 20

Tīhi bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge.

Katamehi tīhi?

Attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti, sammādiṭṭhiyā ca samanuñño hoti.

Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge’ti.

Kammapathapeyyālaṃ niṭṭhitaṃ*