Suttantapiṭake
Aṅguttaranikāyo

Namo tassa bhagavato arahato sammāsambuddhassa

3. Tikanipāto
Tatiyo paṇṇāsako
(8. Rāga peyyālaṃ)

3. 8. 1 -170

Rāgassa bhikkhave abhiññāya ime tayo dhammā bhāvetabbā.

Katame tayo:

Suññato samādhi, animitto samādhi, appaṇihito samādhi, rāgassa bhikkhave abhiññāya ime tayo dhammā bhāvetabbā.

Rāgassa bhikkhave pariññāya - parikkhayāya - pahāṇāya - khayāya - vayāya - virāgāya - nirodhāya - cāgāya - paṭinissaggāya - ime tayo dhammā bhāvetabbāti.

Dosassa -pe- mohassa- kodhassa- upanāhassa -makkhassa - palāsassa - issāya - macchariyassa - māyāya - sāṭheyyassa - thambhassa -sārambhassa mānassa - atimānassa -madassa - pamādassa abhiññāya - pariññāya - parikkhayāya - pahānāya - khayāya - vayāya - virāgāya - nirodhāya - - cāgāya - paṭinissaggāya ime tayo dhammā bhāvetabbāti.

Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Rāgapeyyālaṃ niṭṭhitaṃ*

Tikanipāto.

Ekakanipāto ca dukanipāto ca tikanipāto ca samattā.

[BJT Page 546]

[PTS Page 300]

(Uddānagāthā)

1. Aṅguttaranikāyavare sabbaññunā paramavisuddhadassinā,
Nipātā ekādasayeva pavattitā uddānato te nisāmetha ādito:

(Ekakanipāto)

2. Itthirūpaṃ purisarūpaṃ pañcanīvaraṇāni ca,
Akammaniyādikaṃ pañca pañca cittaṃ adantato.

3. Sūkaṃ paduṭṭharahadā phandano lahu pabhassarā,
Āsevabhāve manasi bhāgīhi apare duve.

4. Uppajjanti parihāni anattāya asammusā,
Catukoṭi mukhā ete caturo sabbavatti tā.

5. Adhammā vinayā ca bhāsitā ciṇṇapaññattapañcamaṃ,
Āpatti lahu duṭṭhullaṃ sāvasesakkamena ca.

6. Puggalo sāriputto ca etadagge tatheva ca.
Aṭṭhānañca nibbidā sambudhā anuppannaṃ ca kusalaṃ.

[BJT Page 548]

7. Micchādiṭṭhi pavaḍḍhati yeneva sattā asaddhammavuṭṭhānena,
Pare sāvajjakhipaṃ durakkhāte ca yañca saṃ.

8. Manussesu majjhime paññācariyena cakkhunā,
Dassanasavaṇadhāraṇā upaparikkhaṇa atthamaññāya dasa.

9. Saṃvego saṃviggena vavassaggārammaṇena ca,
Annena ca ye vuttā ye ye attharasena ca.

10. Dve manussā dve devā nirayā apare duve,
Dve tiracchānayoniyā dve petti visayā jambudīpehi yojaye.

11. Araññe piṇḍapātaṃ paṃsukūlaṃ dhammakathikā vinayena ca,
Bāhusaccaṃ thāvareyyaṃ ākappā dve va honti.

12. Parivārajjhānamettā uṭṭhānaṃ padhāna indriyabalabojjhaṅgā,
Maggo abhibhāyatanaṃ vimokkhakasiṇena ca.

[PTS Page 301]

13. Dve saññā anussatiṭṭhānā sahagatehi yojaye,
Accharā ca mahāsamuddo saṃvegā passaddhi akusalaṃ kusalena ca.

14. Avijjāpaññāppabhedo ca paṭivedho paṭisambhidā caturo,
Phalena paṭilābho vuddhi vepullatāya ca.

15. Mahāputhuvipulañca gambhīraṃ asāmantabhūri ca,
Bāhu sīgha lahu hāsu javana tikkhanibbedhena ca.

16. Bhuñjanti bhuttaparihīnaṃ viraddhampamādiṃsu te.
Sevanabhāvanabahulā abhiññāpariññāya ca atho sacchikiriyāyāti.

Paṭhamo nipāto.

[BJT Page 550]

(Dukanipāto)

1. Vajjā padhānā dve tapanīyā upaññātena pañcamaṃ,
Saññojanaṃ ca kaṇhaṃ ca sukkaṃ cariyāvassupanāyikena.

2. Balabojjhaṅgajhānena desanādhikaraṇena ca,
Adhammacariyā akatattā ekaṃsaṃ akusalaṃ athopi sammosā.

3. Bālo ca duṭṭho bhāsitañca neyyatthā paṭicchannadiṭṭhi,
Sīlena araññe vijjābhāgiyena ca.

4. Bhūmiduppatikāro kiṃvādī dakkhiṇeyyā,
Saññojanasamacittā ca caraṇakaccānacorā paṭipattivyañjanena.

5. Uttānā vaggā aggavatī ariyakasaṭena pañcamaṃ,
Ukkācita āmisagarū visamaadhammikā adhammavādinī.

6. Hita accherakaṃ anutappathūpārahā athopi dve buddhā,
Asani tayo kiṃpurisavijāyanā atha sannivāsaṃ sārena cāti.

7. Gihī ca kāmaupadhī āsavā sāmisañca ariyena,
Kāyapītisātasamādhinivattī ca.

8. Nidānañca hetu saṅkhārapaccayarūpaṃ,
Vedayitaṃ saññaṃ viññāṇaṃ yañca saṅkhataṃ.

9. Vimuttī paggaho nāmaṃ,

[PTS Page 302]

Vijjābhavesu diṭṭhi ahirihiri dovacassaṃ,
Atha dhātuyo āpattivuṭṭhānakusalatāti.

10. Bālā ca kappiyāpatti adhammavinayena ca,
Kukkuccakappiyāpatti adhammavinayena ca.

11. Puggalo subhanimittañca ceto bālena pañcamaṃ,
Paññā asoka pubbakārī ca titto go duttappapaccayañca. *

12. Vuttagarukā lahukā duṭṭhullena cāti
Āyācāni cattāro khatehi ca dūraparisacittako ca, *

13. (Vinaye) cāgaṃ pariccāgaṃ bhogāsambhogā
Saṃvibhāga saṅgāhamanuggāhaṃ athopi anukampena cāti.

[BJT Page 552]

14. Satthārā paṭisanthārā esanā pariyesanā,
Pariyeṭṭhiye pūjā ātitheyyā vuddhiratanasannicayā.

15. Samāpatti ajjavañca khantisākhalyaṃ avihiṃsā dve,
Indriyapaṭisaṃkhāna satisamato vipattisampadā,
Visuddhidiṭṭhi asantuṭṭhi muṭṭhasaccena ca paññāsako.

16. Dve dhammā sekho tañca sāṭheyyaṃ kusalānavajjaṃ ca.
Sukhudrayañca vipākā sabyāpajjha dukkhe ca tayo ca.

17. Sammukhā dve pavāraṇā tajjanīyaṃ niyassaṃ ca,
Pabbājanīyañca sāraṇaṃ ukkhepo parivāso ca
Mūlamānatta abbhānanti.

Dutiyo nipāto.

(Tikanipāto)

1. Bhayalakkhaṇacintī ca accayaṃ ca ayoniso,
Akusalaṃ ca sāvajjaṃ sabyāpajjhaṃ dhataṃ malanti.

2. Ñātako sārāṇīyo nirāso cakkavatti pacetano,
Apaṇṇakattā devo ca duve pāpaṇikena cāti.

[PTS Page 303]

3. Kāyasakkhi gilāno saṅkhāro bahukāro arūko,
Asevitabbo jegucchi pupphabhāṇī andho avakujjena ca.

4. Sabrahmakānandasāriputta nidānā āḷavakena ca,
Devadūtā dve ca rājā sukhumālādhipateyyo vaggo

5. Sammukhiṭṭhānatthakathāpavattanī paṇḍito sīlavā,
Saṅkhataṃ pabbatātappā mahācorena te dasa.

6. Dve jiṇṇā brāhmaṇaparibbājakā nibbānamahāsālena ca,
Vacchagottaṃ ca tikaṇṇo jāṇussoṇī saṃgāravena ca

7. Titthaṃ bhayañca venāgo sarabho kesaputtiyā,
Sāḷho ca kathāvatthuṃ aññatitthiyā,
Akusalamūlauposathaṅgena te dasa.

8. Channo ājīviko sakko nigaṇṭhasamādapetabbena ca,
Bhava cetanā- patthanā upaṭṭhānagandha abhibhūsahasamaṇā ca.

[BJT Page 554.]

9. Gadrabho sukhettaṃ vajjiputtaṃ sekhena pañcamā sā,
Yo ca sāvikā puttā dve sikkhā atha paṅkadhānena ca.

10. Accāyikaṃ ca pavivekaṃ aggavatīparisā ca.
Tayo ājānīyā vatthaṃ atha potthakaṃ loṇaphalena,
Paṃsudhovaka suvaṇṇakārena ca paṇṇāsako.

11. Pubbe pariyesanā assādo ruṇṇotiṇṇaṃ.
Atitti dve ca pañcamaṃ kūṭā dve nidānāni apare duve.

[PTS Page 304]

12. Apāpayikadullabho appameyyo āneñjāyatanena vipattiyo,
Apaṇṇako kammantaṃ dve soceyyā moneyyena ca vaggo.

13. Kusinārabhaṇḍanagotamakā bharaṇḍuhatthakena ca,
Kaṭuviyaṃ dve anuruddhā paṭicchannapāsāṇalekhena tedasa.

14. Yodhā parisāmitto uppādakesakambalasampadā vuddhittayo,
Assakhaluṅkā tayo ca moranivāpena vaggo.

15. Akusalā sāvajjā visamā asucitā saha khato ca honti,
Cattāri vandana sukha pubbanhena vaggoti. *

Tatiyo nipāto.