[BJT Vol A - 2] [\z A /] [\w II /]

[BJT Page 002] [\x 2/]
[PTS Vol A - 2] [\z A /] [\f II /]
[PTS Page 001] [\q 1/]

Suttantapiṭake
Aṅguttaranikāyo
Dutiyo bhāgo
Catukkanipāto

Namo tassa bhagavato arahato sammāsambuddhassa.

1. Paṭhamo paṇṇāsako
1. Bhaṇḍagāmavaggo(1)

4. 1. 1. 1.

(Anubuddhasuttaṃ)

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā vajjīsu viharati bhaṇḍagāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:

Catunnaṃ bhikkhave dhammānaṃ ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Katamesaṃ catunnaṃ?

Ariyassa bhikkhave sīlassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca.

Ariyassa bhikkhave samādhissa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca.

Ariyāya bhikkhave paññāya ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca.

Ariyāya bhikkhave vimuttiyā ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca.

[BJT Page 004] [\x 4/]

Tayidaṃ bhikkhave ariyaṃ sīlaṃ anubuddhaṃ paṭividdhaṃ. Ariyo samādhi anubuddho paṭividdho. Ariyā paññā anubuddhā paṭividdhā. Ariyā vimutti anubuddhā paṭividdhā. Ucchinnā bhavataṇhā khīṇā bhavanetti. Natthi’dāni punabbhavoti.

Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:

[PTS Page 002] [\q 2/]

1. Sīlaṃ samādhi paññā ca vimutti ca anuttarā,

Anubuddhā ime dhammā gotamena yasassinā.

2. Iti buddho abhiññāya dhammamakkhāsi bhikkhūnaṃ,

Dukkhassantakaro satthā cakkhumā parinibbuto’ti.

4. 1. 1. 2.

(Papatitasuttaṃ)

(Sāvatthinidānaṃ:)

2. Catūhi bhikkhave dhammehi asamannāgato imasmā dhammavinayā papatito’ti vuccati. Katamehi catūhi?

Ariyena bhikkhave sīlena asamannāgato imasmā dhammavinayā papatito’ti vuccati.

Ariyena bhikkhave samādhinā asamannāgato imasmā dhammavinayā papatito’ti vuccati.

Ariyāya bhikkhave paññāya asamannāgato imasmā dhammavinayā papatito’ti vuccati.

Ariyāya bhikkhave vimuttiyā asamannāgato imasmā dhammavinayā papatito’ti vuccati.

Imehi kho bhikkhave catūhi dhammehi asamannāgato imasmā dhammavinayā papatito’ti vuccati.

Catūhi bhikkhave dhammehi samannāgato imasmā dhammavinayā appapatito’ti(2)vuccati. Katamehi catūhi?

Ariyena bhikkhave sīlena samannāgato imasmā dhammavinayā appapatito’ti vuccati.

Ariyena bhikkhave samādhinā samannāgato imasmā dhammavinayā appapatito’ti vuccati.

Ariyāya bhikkhave paññāya samannāgato imasmā dhammavinayā appapatito’ti vuccati.

[BJT Page 006] [\x 6/]

Ariyāya bhikkhave vimuttiyā samannāgato imasmā dhammavinayā appapatito’ti vuccati.

Imehi kho bhikkhave catūhi dhammehi samannāgato imasmā dhammavinayā appapatito’ti vuccatīti.

3. Cutā patanti patitā giddhā ca punarāgatā,

Kataṃ kiccaṃ(3) rataṃ(4) rammaṃ(5) sukhenānvāgataṃ sukhaṃ’ti.(6)

4. 1. 1. 3.

(Paṭhamakhatasuttaṃ)(7)

3. Catūhi bhikkhave dhammehi samannāgato bālo avyatto asappuriso khataṃ upahataṃ attānaṃ pariharati. Sāvajjo

[PTS Page 003] [\q 3/]

ca hoti sānuvajjo viññūnaṃ. Bahuṃ ca apuññaṃ pasavati. Katamehi catūhi?

Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati.

Ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati.

Ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaṃ upadaṃseti.

Ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaṃ upadaṃseti.

Imehi kho bhikkhave catūhi dhammehi samannāgato bālo avyatto asappuriso khataṃ upahataṃ attānaṃ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṃ. Bahuṃ ca apuññaṃ pasavatīti.

Catūhi bhikkhave dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṃ. Bahuṃ ca puññaṃ pasavati. Katamehi catūhi?

Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati.

Anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati.

Anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṃ upadaṃseti.

Anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṃ upadaṃseti.

[BJT Page 008] [\x 8/]

Imehi kho bhikkhave catūhi dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṃ. Bahuṃ ca puññaṃ pasavatīti.

4. Yo nindiyaṃ(8) pasaṃsati taṃ vā nindati yo pasaṃsiyo,

Vicināti mukhena so kaliṃ kalinā tena sukhaṃ na vindati.

5. Appamatto ayaṃ kali yo akkhesu dhanaparājayo,

Sabbassāpi sahāpi attanā ayameva mahantataro(9) kali

Yo sugatesu manaṃ padosaye.(10)

6. Sataṃ sahassānaṃ nirabbudānaṃ chattiṃsatiṃ(11) pañca ca(12) abbudāni,(13)

[PTS Page 004] [\q 4/]

yamariyagarahī (14) nirayaṃ upeti vācaṃ manañca paṇidhāya pāpakanti.(15)

4. 1. 1. 4.

(Dutiyakhatasuttaṃ)

4. Catusu bhikkhave micchā paṭipajjamāno bālo avyatto asappuriso khataṃ upahataṃ attānaṃ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṃ. Bahuṃ ca apuññaṃ pasavati. Katamesu catusu?

Mātari bhikkhave micchā paṭipajjamāno bālo avyatto asappuriso khataṃ upahataṃ attānaṃ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṃ. Bahuṃ ca apuññaṃ pasavati.

Pitari bhikkhave micchā paṭipajjamāno bālo avyatto asappuriso khataṃ upahataṃ attānaṃ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṃ. Bahuṃ ca apuññaṃ pasavati.

Tathāgate bhikkhave micchā paṭipajjamāno bālo avyatto asappuriso khataṃ upahataṃ attānaṃ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṃ. Bahuṃ ca apuññaṃ pasavati.

Tathāgatasāvake bhikkhave micchā paṭipajjamāno bālo avyatto asappuriso khataṃ upahataṃ attānaṃ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṃ. Bahuṃ ca apuññaṃ pasavati.

Imesu kho bhikkhave catusu micchā paṭipajjamāno bālo avyatto asappuriso khataṃ upahataṃ attānaṃ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṃ. Bahuṃ ca apuññaṃ pasavatīti.

[BJT Page 010] [\x 10/]

Catusu bhikkhave sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṃ. Bahuṃ ca puññaṃ pasavati. Katamesu catusu?

Mātari bhikkhave sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṃ. Bahuṃ ca puññaṃ pasavati.

Pitari bhikkhave sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṃ. Bahuṃ ca puññaṃ pasavati.

Tathāgate bhikkhave sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṃ. Bahuṃ ca puññaṃ pasavati.

Tathāgatasāvake bhikkhave sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṃ. Bahuṃ ca puññaṃ pasavati.

Imesu kho bhikkhave catusu sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṃ. Bahuṃ ca puññaṃ pasavatīti.

7. Mātari pitari cāpi yo micchā paṭipajjati,

Tathāgate ca sambuddhe atha vā tassa sāvake,

Bahuñca so pasavati apuññaṃ tādiso naro.

8. Tāya(16) adhammacariyāya mātāpitusu paṇḍitā.

Idheva(17) naṃ garahanti peccāpāyañca(18) gacchati,

9. Mātari pitari cāpi yo sammā paṭipajjati.

Tathāgate ca sambuddhe atha vā tassa sāvake,

[PTS Page 005] [\q 5/] bahuñca so pasavati puññampi tādiso naro.

10. Tāya dhammacariyāya mātāpitusu paṇḍitā,

Idha ceva(19) naṃ pasaṃsanti pecca sagge(20) ca modatīti.

[BJT Page 012] [\x 12/]

4. 1. 1. 5.

(Anusotasuttaṃ) (21)

5. Cattāro’me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?

Anusotagāmī puggalo, paṭisotagāmī puggalo, ṭhitatto puggalo, tiṇṇo pāragato thale tiṭṭhati brāhmaṇo.

Katamo ca bhikkhave anusotagāmī puggalo? Idha bhikkhave ekacco puggalo kāme ca paṭisevati, pāpañca kammaṃ karoti, ayaṃ vuccati bhikkhave anusotagāmī puggalo.

Katamo ca bhikkhave paṭisotagāmī puggalo? Idha bhikkhave ekacco puggalo kāme na paṭisevati, pāpañca kammaṃ na karoti, sahāpi dukkhena sahāpi domanassena assumukho’pi rudamāno paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati. Ayaṃ vuccati bhikkhave paṭisotagāmī puggalo.

Katamo ca bhikkhave ṭhitatto puggalo? Idha bhikkhave ekacco puggalo pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti, tattha parinibbāyī anāvattidhammo tasmā lokā. Ayaṃ vuccati bhikkhave ṭhitatto puggalo.

Katamo ca bhikkhave puggalo tiṇṇo pāragato thale tiṭṭhati brāhmaṇo? [PTS Page 006] [\q 6/] idha bhikkhave ekacco puggalo āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati bhikkhave puggalo tiṇṇo pāragato thale tiṭṭhati brāhmaṇo.

Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.

11. Ye keci kāmesu asaññatā janā avītarāgā idha kāma bhogino,

Punappunaṃ jātijarūpagāhino taṇhādhipannā anusotagāmino.

12. Tasmā hi dhīro idhupaṭṭhitāsatī kāme ca pāpe ca asevamāno,

Sahāpi dukkhena jaheyya kāme paṭisotagāmīti tamāhu puggalaṃ.

[BJT Page 014] [\x 14/]

13. Yo ve kilesāni pahāya pañca paripuṇṇasekho apahānadhammo,(22)

Cetovasippatto(23) samāhitindriyo sa ve ṭhitatto’ti naro pavuccati.

14. Parovarā(24) yassa samecca dhammā vidhūpitā atthagatā na santi,

Sa vedagū vusitabrahmacariyo(25) lokantagū pāragato’ti vuccatīti.

4. 1. 1. 6.

(Appassutasuttaṃ) (26)

6. Cattāro’me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?

Appassuto sutena anupapanno, appassuto sutena upapanno, bahussuto sutena anupapanno,(27)bahussuto sutena upapanno.

Kathañca bhikkhave puggalo appassuto hoti sutena anupapanno? Idha bhikkhave ekaccassa puggalassa appakaṃ sutaṃ hoti suttaṃ geyyaṃ vyokaraṇaṃ gāthā (28) udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. So tassa appakassa sutassa na atthamaññāya na dhammamaññāya na dhammānudhammapaṭipanno hoti. Evaṃ kho bhikkhave puggalo appassuto hoti sutena anupapanno.

Kathañca bhikkhave puggalo appassuto hoti sutena upapanno?

[PTS Page 007] [\q 7/]

idha bhikkhave ekaccassa puggalassa appakaṃ sutaṃ hoti suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. So tassa appakassa sutassa atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti. Evaṃ kho bhikkhave puggalo appassuto hoti, sutena upapanno.

Kathañca bhikkhave puggalo bahussuto hoti sutena anupapanno? Idha bhikkhave ekaccassa puggalassa bahuṃ(29) sutaṃ hoti suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ

Itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. So tassa bahukassa sutassa na atthamaññāya na dhammamaññāya na dhammānudhamma paṭipanno hoti. Evaṃ kho bhikkhave puggalo bahussuto hoti, sutena anupapanno.



[BJT Page 016. [\x 16/] ]

Kathañca bhikkhave puggalo bahussuto hoti sutena upapanno? Idha bhikkhave ekaccassa puggalassa bahuṃ sutaṃ hoti suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. So tassa bahukassa sutassa atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti. Evaṃ kho bhikkhave puggalo bahussuto hoti sutena upapanno.

Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.

15. Appassuto’pi ce hoti sīlesu asamāhito,

Ubhayena naṃ garahanti sīlato ca sutena ca.

16. Appassutopi ce hoti sīlesu susamāhito,

Sīlato naṃ pasaṃsanti nāssa(30) sampajjate sutaṃ.

17. Bahussutopi ce hoti sīlesu asamāhito,

Sīlato naṃ garahanti tassa(31) sampajjate sutaṃ.

[PTS Page 008] [\q 8/]

18. bahussutopi ce hoti sīlesu susamāhito,

Ubhayena naṃ pasaṃsanti sīlato ca sutena ca.

19. Bahussutaṃ dhammadharaṃ sappaññaṃ buddhasāvakaṃ,

Nekkhaṃ(32) jambonadasseva ko taṃ ninditumarahati,

Devāpi naṃ pasaṃsanti brahmunāpi pasaṃsito’ti.

4. 1. 1. 7.

(Sobhentisuttaṃ)

7. Cattāro’me bhikkhave puggalā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā saṅghaṃ sobhenti. Katame cattāro?

Bhikkhu bhikkhave viyatto vinīto visārado bahussuto dhammadharo dhammānudhammapaṭipanno saṅghaṃ sobheti.

Bhikkhunī bhikkhave viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā saṅghaṃ sobheti.

Upāsako bhikkhave viyatto vinīto visārado bahussuto dhammadharo dhammānudhammapaṭipanno saṅghaṃ sobheti.

Upāsikā bhikkhave viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā saṅghaṃ sobheti.

Ime kho bhikkhave cattāro viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā saṅghaṃ sobhentīti.

[BJT Page 018] [\x 18/]

20. Yo hoti viyatto ca visārado ca

Bahussuto dhammadharo ca hoti,

Dhammassa hoti anudhammacārī

Sa(33) tādiso vuccati saṅghasobhano.(34)

21. Bhikkhu ca sīlasampanno bhikkhunī ca bahussutā,

Upāsako ca yo saddho yā ca saddhā upāsikā,

Ete kho saṅghaṃ sobhenti ete hi saṅghasobhanā’ti.

4. 1. 1. 8

(Vesārajjasuttaṃ)

8. Cattārimāni bhikkhave tathāgatassa vesārajjāni yehi vesārajjehi samannāgato tathāgato āsabhaṃ ṭhānaṃ(35) paṭijānāti,

[PTS Page 009] [\q 9/]

parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. Katamāni cattāri?

"Sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhāti" tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatī(36) ti nimittametaṃ bhikkhave na samanupassāmi. Etampahaṃ(37) bhikkhave nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.

"Khīṇāsavassa te paṭijānato ime āsavā aparikkhīṇāti" tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ bhikkhave na samanupassāmi. Etampahaṃ bhikkhave nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.

"Ye kho pana(38) te antarāyikā dhammā vuttā. Te paṭisevato nālaṃ antarāyāyāti" tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ bhikkhave na samanupassāmi. Etampahaṃ bhikkhave nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.

"Yassa kho pana te atthāya dhammo desito so na niyyāti takkarassa sammā dukkhakkhayāyāti" tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ bhikkhave na samanupassāmi. Etampahaṃ bhikkhave nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.

[BJT Page 020] [\x 20/]

Imāni kho bhikkhave cattāri tathāgatassa vesārajjāni yehi vesārajjehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavattetīti.

22. Ye keci’me vādapathā puthussitā yannissitā samaṇabrāhmaṇā ca tathāgataṃ patvā na te bhavanti visāradaṃ vādapathātivattinaṃ. (39)

23. Yo dhammacakkaṃ abhibhuyya kevalī (40) pavattayī sabbabhūtānukampī,

Taṃ tādisaṃ devamanussaseṭṭhaṃ sattā namassanti bhavassa pāragunti.(41)

4. 1. 1. 9

(Taṇhāsuttaṃ)

[PTS Page 010] [\q 10/]

9. cattāro’me bhikkhave taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati. Katame cattāro?

Cīvarahetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati. Piṇḍapātahetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati. Senāsanahetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati. Itibhavābhavahetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati.

Ime kho bhikkhave cattāro taṇhuppādā yatra bhikkhuno taṇhā uppajjamānā

Uppajjatīti.

24. Taṇhādutiyo puriso dīghamaddhāna saṃsaraṃ,

Itthabhāvaññathābhāvaṃ saṃsāraṃ nātivattati.

25. Etamādīnavaṃ ñatvā taṇhaṃ dukkhassa sambhavaṃ,

Vītataṇho anādāno sato bhikkhu paribbaje’ti.

4. 1. 1. 10

(Yogasuttaṃ)

10. Cattāro’me bhikkhave yogā. Katame cattāro? Kāmayogo bhavayogo diṭṭhiyogo avijjāyogo.

Katamo ca bhikkhave kāmayogo? Idha bhikkhave ekacco kāmānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Tassa kāmānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ appajānato yo kāmesu kāmarāgo kāmanandi kāmasineho kāmamucchā kāmapipāsā kāmapariḷāho kāmajjhosānaṃ kāmataṇhā sānuseti. Ayaṃ vuccati bhikkhave kāmayogo. (Iti kāmayogo)

[BJT Page 022] [\x 22/]

Bhavayogo ca kathaṃ hoti? Idha bhikkhave ekacco bhavānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Tassa bhavānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ appajānato yo bhavesu bhavarāgo bhavanandi bhavasineho bhavamucchā bhavapipāsā bhavapariḷāho bhavajjhosānaṃ bhavataṇhā sānuseti. Ayaṃ vuccati bhikkhave bhavayogo. (Iti kāmayogo bhavayogo)

Diṭṭhiyogo ca kathaṃ hoti? Idha bhikkhave ekacco diṭṭhīnaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Tassa diṭṭhīnaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ appajānato

[PTS Page 011] [\q 11/]

yo diṭṭhisu diṭṭhirāgo diṭṭhinandi diṭṭhisineho diṭṭhimucchā diṭṭhipipāsā diṭṭhipariḷāho diṭṭhiajjhosānaṃ diṭṭhitaṇhā sānuseti. Ayaṃ vuccati bhikkhave diṭṭhiyogo. (Iti kāmayogo bhavayogo diṭṭhiyogo)

Avijjāyogo ca kathaṃ hoti? Idha bhikkhave ekacco channaṃ phassāyatanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Tassa channaṃ phassāyatanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ appajānato yā chasu phassāyatanesu avijjā aññāṇaṃ sānuseti, ayaṃ vuccati bhikkhave avijjāyogo. (Iti kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. )

Saṃyutto pāpakehi akusalehi dhammehi saṃkilesikehi ponobhavikehi sadarehi dukkhavipākehi āyatiṃ jātijarāmaraṇikehi, tasmā ayogakkhemīti vuccati.

Ime kho bhikkhave cattāro yogā.

Cattāro’me bhikkhave visaṃyogā. Katame cattāro?

Kāmayogavisaṃyogo bhavayogavisaṃyogo diṭṭhiyogavisaṃyogo avijjāyogavisaṃyogo.

Katamo ca bhikkhave kāmayogavisaṃyogo? Idha bhikkhave ekacco kāmānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Tassa kāmānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānato yo kāmesu kāmarāgo kāmanandi kāmasineho kāmamucchā kāmapipāsā kāmapariḷāho kāmajjhosānaṃ kāmataṇhā sā nānuseti. Ayaṃ vuccati bhikkhave kāmayogavisaṃyogo. (Iti kāmayogavisaṃyogo. )

[BJT Page 024] [\x 24/]

Bhavayogavisaṃyogo ca kathaṃ hoti? Idha bhikkhave ekacco bhavānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Tassa bhavānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānato yo bhavesu bhavarāgo bhavanandi bhavasineho bhavamucchā bhavapipāsā bhavapariḷāho bhavajjhosānaṃ bhavataṇhā sā nānuseti.(42) Ayaṃ vuccati bhikkhave bhavayogavisaṃyogo. (Iti kāmayogavisaṃyogo bhavayogavisaṃyogo. )

Diṭṭhiyogavisaṃyogo ca kathaṃ hoti? Idha bhikkhave ekacco diṭṭhīnaṃ samudayañca atthagamañca assādañca ādīnavañca

[PTS Page 012] [\q 12/]

nissaraṇañca yathābhūtaṃ pajānāti. Tassa diṭṭhīnaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānato yo diṭṭhīsu diṭṭhirāgo diṭṭhinandi diṭṭhimucchā diṭṭhipipāsā diṭṭhipariḷāho diṭṭhiajjhosānaṃ diṭṭhitaṇhā sā nānuseti.(43) Ayaṃ vuccati bhikkhave diṭṭhiyogavisaṃyogo. (Iti kāmayogavisaṃyogo bhavayogavisaṃyogo diṭṭhiyogavisaṃyogo. )

Avijjāyogavisaṃyogo ca kathaṃ hoti? Idha bhikkhave ekacco channaṃ phassāyatanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Tassa channaṃ phassāyatanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānato yā chasu phassāyatanesu avijjā aññāṇaṃ sā nānuseti. (44) Ayaṃ vuccati bhikkhave avijjāyogavisaṃyogo. (Iti kāmayogavisaṃyogo bhavayogavisaṃyogo diṭṭhiyogavisaṃyogo avijjāyogavisaṃyogo. )

Visaṃyutto pāpakehi akusalehi dhammehi saṃkilesikehi ponobhavikehi sadarehi dukkhavipākehi āyatiṃ jātijarāmaraṇikehi. Tasmā yogakkhemīti vuccati.

Ime kho bhikkhave cattāro visaṃyogāti.

26. Kāmayogena saṃyuttā bhavayogena cūbhayaṃ,

Diṭṭhiyogena saṃyuttā avijjāya purakkhatā,(45)

Sattā gacchanti saṃsāraṃ jātimaraṇagāmino.

27. Ye ca kāme pariññāya bhavayogañca sabbaso,

Diṭṭhiyogaṃ samūhacca avijjañca virājayaṃ,

Sabbayogavisaṃyuttā te ve yogātigā munīti.(46)

Bhaṇḍagāmavaggo(47) paṭhamo.

Tassuddānaṃ:

Anubuddhaṃ papatitaṃ dve khataṃ(48) anusotapañcamaṃ,(49)

[PTS Page 013] [\q 13/]

appassuto ca sobhenti(50) vesārajjaṃ taṇhāyogena te dasā’ti.

1.
1[BJTS]= 1. Bhaṇḍagāmavaggo
[ChS]=
[PTS]= 1.Bhaṇḍagāmavaggo +1. this sutta occurs in M. p. S. iv. 2-3.
[Thai]=
[Kambodian]=

2.
2[BJTS]= appapatito’ti + 1 Apapatito syā. [PTS]
[ChS]=
[PTS]= apapatito ti
[Thai]=
[Kambodian]=

3.
3[BJTS]= Kataṃ kiccaṃ + 1. Katakiccaṃ
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

4.
4[BJTS]= rataṃ
[ChS]=
[PTS]= rataṃ + 1 S.Tr. ratā,
[Thai]=
[Kambodian]=

5.
5[BJTS]= rammaṃ
[ChS]=
[PTS]= rammaṃ + 2 B. K. dhammaṃ.
[Thai]=
[Kambodian]=

6.
6[BJTS]= sukhaṃ’ti
[ChS]=
[PTS]= sukhaṃ’ti + 3 See Th. I. 63.
[Thai]=
[Kambodian]=

7.
7[BJTS]= 4. 1. 1. 3. (Paṭhamakhatasuttaṃ)
[ChS]=
[PTS]= 4. 1. 1. 3. (Paṭhamakhatasuttaṃ) + 4 Compare III. 9.
[Thai]=
[Kambodian]=

8.
8[BJTS]= nindiyaṃ
[ChS]=
[PTS]= nindiyaṃ + 1 All these verses S. N. III. 10.2-4; S. vi. 1. 9. p. 149.
[Thai]=
[Kambodian]=

9.
9[BJTS]= mahantataro
[ChS]=
[Thai]=
[PTS]= mahantataro + B. K. mahattataro.
[Kambodian]=

10.
10[BJTS]= Yo sugatesu manaṃ padosaye. + 1. So sugatesu na manaṃ pasādaye sīmu.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

11.
11[BJTS]= chattiṃsatiṃ + 2. Chattiṃsati machasaṃ. Chattiṃsa ca [PTS]
[ChS]=
[PTS]= chattiṃsatiṃ + 3 B. K., S. Tr. chattiṃsati. S.M. chattiṃsatiṃ pañca ca.
[Thai]=
[Kambodian]=

12.
12[BJTS]= ca
[ChS]=
[PTS]= ca + 4 Omited by B.K., B. Ph.
[Thai]=
[Kambodian]=

13.
13[BJTS]= abbudāni,
[ChS]=
[PTS]= abbudāni, + 5. B.K.nirabbudāni.
[Thai]=
[Kambodian]=

14.
14[BJTS]= yamariyagarahī + 3. Yamariyaṃ garahiya syā.
[ChS]=
[PTS]= yamariyagarahī + 1 B. Ph.ariyagarahī taṃ.
[Thai]=
[Kambodian]=

15.
15[BJTS]= pāpakanti.
[ChS]=
[PTS]= pāpakanti. + 2 B. Ph. asappuriso vācaṃ na vāya pāpakan ti.
[Thai]=
[Kambodian]=

16.
16[BJTS]= Tāya
[ChS]=
[PTS]= Tāya + 1 All the MSS. of text read Tāya naṃ, &c. S.Com. omits naṃ which is against the metre.
[Thai]=
[Kambodian]=

17.
17[BJTS]= Idha ceva
[ChS]=
[PTS]= Idh‘ ceva + 2 S. M. S. Tr. Idha ceva.
[Thai]=
[Kambodian]=

18.
18[BJTS]= peccāpāyañca
[ChS]=
[PTS]= peccāpāyañca + 3 B. K. peccāpāyaṃ
[Thai]=
[Kambodian]=

19.
19[BJTS]= Idha ceva
[ChS]=
[PTS]= Idh‘ ceva + 2 S. M. S. Tr. Idha ceva.
[Thai]=
[Kambodian]=

20.
20[BJTS]= pecca sagge
[ChS]=
[PTS]= pecca sagge + 4 B. Ph. sagge ca, B. K. pacca sagge.
[Thai]=
[Kambodian]=

21.
21[BJTS]= 4. 1. 1. 5. (Anusotasuttaṃ)
[ChS]=
[PTS]= 4. 1. 1. 5. (Anusotasuttaṃ) + 5 Recurs P. P. iv. 27.
[Thai]=
[Kambodian]=

22.
22[BJTS]= apahānadhammo
[ChS]=
[PTS]= apahānadhammo + 1 B. K. aparihānadhammo; S.D., T., S. M. asabhānadhammo.
[Thai]=
[Kambodian]=

23.
23[BJTS]= Cetovasippatto
[ChS]=
[PTS]= Cetovasippatto + 2 so in all the MSS.
[Thai]=
[Kambodian]=

24.
24[BJTS]= Parovarā
[ChS]=
[PTS]= Parovarā + 3 B. K. Paroparā.
[Thai]=
[Kambodian]=

25.
25[BJTS]= vusitabrahmacariyo
[ChS]=
[PTS]= vusitabrahmacariyo + 4 B. K. sace muni vusitabrahmacariyo
[Thai]=
[Kambodian]=

26.
26[BJTS]= 4. 1. 1. 6. (Appassutasuttaṃ)
[ChS]=
[PTS]= 4. 1. 1. 6. (Appassutasuttaṃ) + 5 Recurs P. P.iv.28.
[Thai]=
[Kambodian]=

27.
27[BJTS]= anupapanno,
[ChS]=
[PTS]= anupapanno, + 6 B. K. anupapanno.
[Thai]=
[Kambodian]=

28.
28[BJTS]= gāthā + 1. gāthṃ, machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

29.
29[BJTS]= bahuṃ + 2. bahukaṃ - machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

30.
30[BJTS]= nāssa
[ChS]=
[PTS]= nāssa + 1 B. K. nassa.
[Thai]=
[Kambodian]=

31.
31[BJTS]= tassa
[ChS]=
[PTS]= nāssa + 2 B. K. ,S. Tr. tassa
[Thai]=
[Kambodian]=

32.
32[BJTS]= Nekkhaṃ
[ChS]=
[PTS]= Nekkhaṃ + 1 B. K. Nikkhaṃ
[Thai]=
[Kambodian]=

33.
33[BJTS]= Sa
[ChS]=
[PTS]= Sa + 2 B. K. omits Sa.
[Thai]=
[Kambodian]=

34.
34[BJTS]= saṅghasobhano.
[ChS]=
[PTS]= saṅghasobhano. + 3 B. K. Sobhaṇo
[Thai]=
[Kambodian]=

35.
35[BJTS]= āsabhaṃ ṭhānaṃ
[ChS]=
[PTS]= āsabhaṇṭhānaṃ + 4. See Sum. 31, Anāgata v. 67 and 12. MN. 71-2.
[Thai]=
[Kambodian]=

36.
36[BJTS]= paṭicodessatī
[ChS]=
[PTS]= paṭicodessatī + 1. B. K. paṭicodissati
[Thai]=
[Kambodian]=

37.
37[BJTS]= Etampahaṃ
[ChS]=
[PTS]= Etam p‘ahaṃ + 2 B. K. Etam ahaṃ
[Thai]=
[Kambodian]=

38.
38[BJTS]= Ye kho pana
[ChS]=
[PTS]= Ye kho pana + 3 B. K. Ye ca kho pan‘ etc.
[Thai]=
[Kambodian]=

39.
39[BJTS]= vādapathātivattinaṃ. + 1. Vādapathātivattaṃ machasaṃ.
[ChS]=
[PTS]= vādapathāti vattinaṃ. + 4 SS. vattaṃ
[Thai]=
[Kambodian]=

40.
40[BJTS]= kevalī + 2. Kevalo machasaṃ. Kevalaṃ syā
[ChS]=
[PTS]= kevalim + 5 B. K. kevalo.
[Thai]=
[Kambodian]=

41.
41[BJTS]= pāragunti
[ChS]=
[PTS]= pāragunti + 6 B. K. bhavapāragun.
[Thai]=
[Kambodian]=

42.
42[BJTS]= nānuseti.
[ChS]=
[PTS]= nānuseti. + 1 sānānuseti. throughout; S.M.S. Tr. sānuseti.
[Thai]=
[Kambodian]=

43.
43[BJTS]= nānuseti.
[ChS]=
[PTS]= nānuseti. + 1 S. D. sānuseti.
[Thai]=
[Kambodian]=

44.
44[BJTS]= nānuseti.
[ChS]=
[PTS]= nānuseti. + 2 S.M. S. S. D. Tr. sānānuseti.
[Thai]=
[Kambodian]=

45.
45[BJTS]= purakkhatā,
[ChS]=
[PTS]= purakkhatā + B. K. purakkhitā,
[Thai]=
[Kambodian]=

46.
46[BJTS]= yogātigā munīti.
[ChS]=
[PTS]= yogātigā minoti. + 4 B. K. atigā munīti.
[Thai]=
[Kambodian]=

47.
47[BJTS]= Bhaṇḍagāmavaggo
[ChS]=
[PTS]= Bhaṇḍagāmavaggo + 5 S. Com. Bhaṇḍagāmavaggo. B. K. Taṇhāyogavaggo
[Thai]=
[Kambodian]=


48[BJTS]= khataṃ
[ChS]=
[PTS]= khatā + 6 S. D. khataṃ S. M. S. T. khataṃ
[Thai]=
[Kambodian]=

49.
49[BJTS]= anusotapañcamaṃ,
[ChS]=
[PTS]= anusotaṃ pañcamaṃ, + 7 S. M. S. D. anusocata. S. T. anusota ca
[Thai]=
[Kambodian]=

50.
50[BJTS]= sobhenti
[ChS]=
[PTS]= sobhenti + 1 S. D. , S. T. sobhonti. S. M. sobhenti.
[Thai]=
[Kambodian]=