Suttantapiṭake
Aṅguttaranikāyo
Dutiyo bhāgo
Catukkanipāto

Namo tassa bhagavato arahato sammāsambuddhassa.

1. Paṭhamo paṇṇāsako

[BJT Page 026] [\x 26/]

2. Caravaggo

4. 1. 2. 1.

(Carantasuttaṃ)

(Sāvatthinidānaṃ:)

11. Carato cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā

Vyāpādavitakko vā vihiṃsāvitakko vā. Tañca(1) bhikkhu adhivāseti, nappajahati, na vinodeti, na vyantīkaroti, na anabhāvaṃ gameti.(2) Carampi(3) bhikkhave bhikkhu evambhūto anātāpī anottāpī satataṃ samitaṃ kusīto hīnaviriyo’ti vuccati.

Ṭhitassa cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā

Vyāpādavitakko vā vihiṃsāvitakko vā. Tañca bhikkhu adhivāseti, nappajahati, na vinodeti, na vyantīkaroti, na anabhāvaṃ gameti. Ṭhitopi(4) bhikkhave bhikkhu evambhūto anātāpī anottāpī satataṃ samitaṃ kusīto hīnaviriyo’ti vuccati.

Nisinnassa cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā

Vyāpādavitakko vā vihiṃsāvitakko vā. Tañca bhikkhu adhivāseti, nappajahati, na vinodeti, na vyantīkaroti, na anabhāvaṃ gameti. Nisinnopi bhikkhave bhikkhu evambhūto anātāpī anottāpī satataṃ samitaṃ kusīto hīnaviriyo’ti vuccati.

Sayānassa cepi bhikkhave bhikkhuno(5) jāgarassa uppajjati kāmavitakko vā vyāpādavitakko vā vihiṃsāvitakko vā. Tañca bhikkhu adhivāseti, nappajahati, na vinodeti, na vyantīkaroti, na anabhāvaṃ gameti. Sayānopi bhikkhave bhikkhu(6) jāgaro evambhūto anātāpī anottāpī satataṃ samitaṃ kusīto hīnaviriyo’ti vuccati.

Carato cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā

Vyāpādavitakko vā vihiṃsāvitakko vā. Tañca bhikkhu nādhivāseti, pajahati vinodeti, vyantīkaroti, anabhāvaṃ gameti. Carampi(7) bhikkhave bhikkhu evambhūto ātāpī ottāpī satataṃ samitaṃ āraddhaviriyo pahitatto’ti vuccati.

Ṭhitassa cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā

Vyāpādavitakko vā vihiṃsāvitakko vā. Tañca bhikkhu nādhivāseti pajahati vinodeti vyantīkaroti anabhāvaṃ gameti. Ṭhitopi bhikkhave bhikkhu evambhūto ātāpī ottāpī satataṃ samitaṃ āraddhaviriyo pahitatto’ti vuccati.

Nisinnassa cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā

Vyāpādavitakko vā vihiṃsāvitakko vā. Tañca bhikkhu nādhivāseti pajahati vinodeti vyantīkaroti anabhāvaṃ gameti. Nisinnopi bhikkhave bhikkhu evambhūto ātāpī ottāpī satataṃ samitaṃ āraddhaviriyo pahitatto’ti vuccati.

[BJT Page 028] [\x 28/]

Sayānassa cepi bhikkhave bhikkhuno(8)jāgarassa uppajjati kāmavitakko vā vyāpādavitakko vā vihiṃsāvitakko vā. Taṃ ca bhikkhu nādhivāseti pajahati, vinodeti, byantīkaroti,

[PTS Page 014] [\q 14/]

anabhāvaṃ gameti. Sayānopi bhikkhave bhikkhu jāgaro evambhūto ātāpī ottāpī satataṃ samitaṃ āraddhaviriyo pahitatto’ti vuccatīti.

28. Caraṃ vā yadi vā tiṭṭhaṃ nisinno udavā sayaṃ,

Yo vitakkaṃ vitakketi pāpakaṃ gehanissitaṃ.

29. Kummaggaṃ paṭipanno so mohaneyyesu mucchito,

Abhabbo tādiso bhikkhu phuṭṭhuṃ(9) sambodhimuttamaṃ.

30. Yo caraṃ vā tiṭṭhaṃ vā nisinno udavā sayaṃ,

Vitakkaṃ samayitvāna vitakkūpasame rato,

Bhabbo so tādiso bhikkhu phuṭṭhuṃ sambodhimuttamanti.

4. 1. 2. 2.

(Sīlasuttaṃ)

12. Sampannasīlā bhikkhave viharatha sampannapātimokkhā. Pātimokkhasaṃvarasaṃvutā viharatha ācāragocarasampannā aṇumattesu vajjesu bhayadassāvino. Samādāya sikkhatha sikkhāpadesu.(10) Sampannasīlānāṃ vo bhikkhave viharataṃ sampannapātimokkhānaṃ pātimokkhasaṃvarasaṃvutānaṃ viharataṃ ācāragocarasampannānaṃ aṇumattesu vajjesu bhayadassāvīnaṃ samādāya sikkhataṃ sikkhāpadesu, kimassa uttariṃ karaṇīyaṃ?

Carato cepi bhikkhave bhikkhuno abhijjhā vyāpādo vigato

Hoti. Thīnamiddhaṃ uddhaccakukkuccaṃ vicikicchā pahīṇā hoti. Āraddhaṃ hoti viriyaṃ asallīnaṃ. Upaṭṭhitā sati apammuṭṭhā. Passaddho kāyo asāraddho. Samāhitaṃ cittaṃ ekaggaṃ. Carampi bhikkhave bhikkhu evambhūto ātāpī ottāpī satataṃ samitaṃ āraddhaviriyo pahitatto’ti vuccati.

Ṭhitassa cepi bhikkhave bhikkhuno abhijjhā vyāpādo vigato hoti. Thīnamiddhaṃ uddhaccakukkuccaṃ vicikicchā pahīṇā hoti. Āraddhaṃ hoti viriyaṃ asallīnaṃ. Upaṭṭhitā sati apammuṭṭhā. Passaddho kāyo asāraddho. Samāhitaṃ cittaṃ ekaggaṃ. Ṭhitopi bhikkhave bhikkhu evambhūto ātāpī ottāpī satataṃ samitaṃ āraddhaviriyo pahitatto’ti vuccati.

[BJT Page 030] [\x 30/]

Nisinnassa cepi bhikkhave bhikkhuno abhijjhā vyāpādo vigato hoti. Thīnamiddhaṃ uddhaccakukkuccaṃ vicikicchā pahīṇā hoti. Āraddhaṃ hoti viriyaṃ asallīnaṃ. Upaṭṭhitā sati apammuṭṭhā. (11) Passaddho kāyo asāraddho. Samāhitaṃ cittaṃ ekaggaṃ. Nisinnopi bhikkhave bhikkhu evambhūto ātāpī ottāpī satataṃ samitaṃ āraddhaviriyo pahitatto’ti vuccati.

[PTS Page 015] [\q 15/]

Sayānassa cepi bhikkhave bhikkhuno jāgarassa abhijjhā vyāpādo vigato hoti. Thīnamiddhaṃ uddhaccakukkuccaṃ vicikicchā pahīṇā hoti. Āraddhaṃ hoti viriyaṃ asallīnaṃ. Upaṭṭhitā sati apammuṭṭhā. Passaddho kāyo asāraddho. Samāhitaṃ cittaṃ ekaggaṃ. Sayānopi bhikkhave bhikkhu jāgaro evambhūto ātāpī ottāpī satataṃ samitaṃ āraddhaviriyo pahitatto’ti vuccatīti.

31. Yataṃ(12) care yataṃ(13) tiṭṭhe yataṃ(14) acche yataṃ (15)saye,
Yataṃ sammiñjaye bhikkhu(16) yatameva naṃ pasāraye.

32. Uddhaṃ tiriyaṃ apācīnaṃ yāvatā jagato gati,
Samavekkhitā ca dhammānaṃ khandhānaṃ udayabbayaṃ.(17)

33. Cetosamathasāmīciṃ sikkhamānaṃ sadā sataṃ,
Satataṃ pahitatto’ti āhu bhikkhuṃ tathāvidhanti.

4. 1. 2. 3.

(Padhānasuttaṃ)

13. Cattārimāni bhikkhave sammappadhānāni. Katamāni cattāri?

Idha bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti, vāyamati, viriyaṃ ārabhati, cittaṃ paggaṇhāti padahati.

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti, vāyamati, viriyaṃ ārabhati, cittaṃ paggaṇhāti padahati.

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti, vāyamati, viriyaṃ ārabhati, cittaṃ paggaṇhāti padahati.

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti, vāyamati, viriyaṃ ārabhati, cittaṃ paggaṇhāti padahati.

Imāni kho bhikkhave cattāri sammappadhānānīti.

[BJT Page 032. [\x 32/] ]

34. Sammappadhānā māradheyyādhibhūtā (18)
Te asitā jātimaraṇabhayassa pāragū,
Te tusitā jetvāna māraṃ savāhiniṃ (19)
Te anejā sabbaṃ(20) namucibalaṃ upātivattā te sukhitāti.

4. 1. 2. 4.

(Saṃvarappadhānasuttaṃ)

[PTS Page 016] [\q 16/]

14. cattārimāni bhikkhave padhānāni, katamāni cattāri? Saṃvarappadhānaṃ pahāṇappadhānaṃ, bhāvanappadhānaṃ, anurakkhaṇappadhānaṃ.

Katamañca bhikkhave saṃvarappadhānaṃ? Idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānuvyañjanaggāhī, yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānuvyañjanaggāhī, yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati sotindriyaṃ, sotindriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī hoti nānuvyañjanaggāhī, yatvādhikaraṇametaṃ ghāṇindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati ghāṇindriyaṃ, ghāṇindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānuvyañjanaggāhī, yatvādhikaraṇametaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati jivhindriyaṃ, jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānuvyañjanaggāhī, yatvādhikaraṇametaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati kāyindriyaṃ, kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti nānuvyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. Idaṃ vuccati bhikkhave saṃvarappadhānaṃ.

Katamañca bhikkhave pahāṇappadhānaṃ? Idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti, pajahati, vinodeti, vyantīkaroti, anabhāvaṃ gameti. Uppannaṃ vyāpādavitakkaṃ nādhivāseti, pajahati, vinodeti, vyantīkaroti, anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ nādhivāseti, pajahati, vinodeti, vyantīkaroti, anabhāvaṃ gameti. Uppannuppanne pāpake akusale dhamme nādhivāseti, pajahati, vinodeti, byantīkaroti anabhāvaṃ gameti. Idaṃ vuccati bhikkhave pahāṇappadhānaṃ:

[BJT Page 034] [\x 34/]

Katamañca bhikkhave bhāvanappadhānaṃ? Idha bhikkhave bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Idaṃ vuccati bhikkhave bhāvanappadhānaṃ.

[PTS Page 017] [\q 17/]

katamañca bhikkhave anurakkhaṇappadhānaṃ? Idha bhikkhave bhikkhu uppannaṃ bhaddakaṃ samādhinimittaṃ anurakkhati aṭṭhikasaññaṃ pulavakasaññaṃ(21) vinīlakasaññaṃ vipubbakasaññaṃ vicchiddakasaññaṃ uddhumātakasaññaṃ. Idaṃ vuccati bhikkhave anurakkhaṇappadhānaṃ.

Imāni kho bhikkhave cattāri padhānānīti.

36. Saṃvaro ca pahāṇañca bhāvanā anurakkhaṇā,
Ete padhānā cattāro desitādiccabandhunā,
Yehi bhikkhu idhātāpī khayaṃ dukkhassa pāpuṇe’ti.

4. 1. 2. 5.

(Aggapaññattisuttaṃ)

15. Catasso imā bhikkhave aggapaññattiyo. Katamā catasso?

Etadaggaṃ bhikkhave attabhāvīnaṃ yadidaṃ rāhu asurindo.

Etadaggaṃ bhikkhave kāmabhogīnaṃ yadidaṃ rājā mandhātā.

Etadaggaṃ bhikkhave ādhipateyyānaṃ yadidaṃ māro pāpimā.

Sadevake bhikkhave loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato aggamakkhāyati arahaṃ sammāsambuddho.

Imā kho bhikkhave catasso aggapaññattiyo’ti

37. Rāhaggaṃ(22) attabhāvīnaṃ mandhātā kāmabhoginaṃ,
Māro ādhipateyyānaṃ iddhiyā yasasā jalaṃ.
38. Uddhaṃ tiriyaṃ apācīnaṃ yāvatā jagato gati,
Sadevakassa lokassa buddho aggaṃ pavuccatī’ti

[BJT Page 036] [\x 36/]

4. 1. 2. 6

(Sokhummasuttaṃ)

16. Cattārimāni bhikkhave sokhummāni. Katamāni cattāri?

Idha bhikkhave bhikkhu rūpasokhummena samannāgato hoti paramena, tena ca rūpasokhummena aññaṃ rūpasokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassati. Tena ca rūpasokhummena aññaṃ rūpasokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti.

Vedanāsokhummena

[PTS Page 018] [\q 18/]

samannāgato hoti paramena. Tena ca vedanāsokhummena aññaṃ vedanāsokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassati. Tena ca vedanāsokhummena aññaṃ vedanāsokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti.

Saññāsokhummena samannāgato hoti paramena. Tena ca saññāsokhummena aññaṃ saññāsokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassati. Tena ca saññāsokhummena aññaṃ saññāsokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti.

Saṃkhārasokhummena samannāgato hoti paramena. Tena ca saṃkhāra sokhummena aññaṃ saṃkhārasokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassati. Tena ca saṃkhārasokhummena aññaṃ saṃkhāra sokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti.

Imāni kho bhikkhave cattāri sokhummānīti.

39. Rūpasokhummataṃ ñatvā vedanānañca sambhavaṃ,
Saññā yato(23) samudeti atthaṃ gacchati yattha ca.
40. Saṃkhāre parato ñatvā dukkhato no ca attato,
Sa ve sammaddaso bhikkhu santo santipade rato,
Dhāreti antimaṃ dehaṃ jetvā māraṃ savāhininti.

4. 1. 2. 7

(Agatisuttaṃ)

17. Cattārimāni bhikkhave agatigamanāni katamāni cattāri?

Chandāgatiṃ gacchati. Dosāgatiṃ gacchati. Mohāgatiṃ gacchati. Bhayāgatiṃ gacchati. Imāni kho bhikkhave cattāri agatigamanānīti.

41. Chandā dosā bhayā mohā yo dhammaṃ ativattati,
Nihīyati tassa yaso kālapakkheva candimā’ti.

[BJT Page 038] [\x 38/]

4. 1. 2. 8.

(Nāgatisuttaṃ)

18. Cattārimāni bhikkhave nāgatigamanāni. Katamāni cattāri?

Na chandāgatiṃ gacchati. Na dosāgatiṃ gacchati. Na mohāgatiṃ gacchati. Na bhayāgatiṃ gacchati.

Imāni kho bhikkhave cattāri nāgatigamanānīti.

42. Chandā dosā bhayā mohā yo dhammaṃ nātivattati,
Āpūrati tassa yaso sukkapakkheva candimā’ti.

4. 1. 2. 9.

(Agatināgatisuttaṃ)

19. Cattārimāni bhikkhave agatigamanāni. Katamāni cattāri?

[PTS Page 019] [\q 19/]

Chandāgatiṃ gacchati. Dosāgatiṃ gacchati. Mohāgatiṃ gacchati. Bhayāgatiṃ gacchati.

Imāni kho bhikkhave cattāri agatigamanānīti.

Cattārimāni bhikkhave nāgatigamanāni. Katamāni cattāri?

Na chandāgatiṃ gacchati. Na dosāgatiṃ gacchati. Na mohāgatiṃ gacchati. Na bhayāgatiṃ gacchati.

Imāni kho bhikkhave cattāri nāgatigamanānīti.

43. Chandā dosā bhayā mohā yo dhammaṃ ativattati,
Nihīyati tassa yaso kālapakkheva candimā’ti.

44. Chandā dosā bhayā mohā yo dhammaṃ nātivattati,
Āpūrati tassa yaso sukkapakkheva candimā’ti.

4. 1. 2. 10

(Bhattuddesasuttaṃ)

20. Catūhi bhikkhave dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi?

Chandāgatiṃ gacchati. Dosāgatiṃ gacchati. Mohāgatiṃ gacchati. Bhayāgatiṃ gacchati.

Imehi kho bhikkhave catūhi dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ niraye.

[BJT Page 040] [\x 40/]

Catūhi bhikkhave dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi?

Na chandāgatiṃ gacchati. Na dosāgatiṃ gacchati. Na mohāgatiṃ gacchati. Na bhayāgatiṃ gacchati.

Imehi kho bhikkhave catūhi dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ saggeti.

45. Ye keci kāmesu asaññatā janā(24)
Adhammikā honti adhammagāravā,
Chandā ca dosā ca bhayā ca gāmino(25)
Parisakkasāvo (26) ca panesa vuccati.
Evaṃ hi vuttaṃ samaṇena jānatā

46. Tasmā hi te sappurisā pasaṃsiyā,
Dhamme ṭhitā ye na karonti pāpakaṃ,
Na chandadosā na bhayā ca gāmino.
Parisāya maṇḍo ca panesa vuccati.
Evaṃ hi vuttaṃ samaṇena jānatā’ti.

Caravaggo dutiyo.

Tassuddānaṃ:

Caraṃ sīlaṃ padhānānī saṃvara paññatti pañcamaṃ,

Sokhummaṃ tayo agati bhattuddesena te dasāti.

1.
1[BJTS]= Tañca
[ChS]=
[PTS]= Tañ ce + 2 S.S. Tañ ca , but afterwards Tañ ce.
[Thai]=
[Kambodian]=

2.
2[BJTS]= gameti
[ChS]=
[PTS]= gameti + 3 B. K. gāmeti.
[Thai]=
[Kambodian]=

3.
[BJTS]= Carampi
[ChS]=
[PTS]= Carañ ce pi + 4 B. K. carato pi. S. M. Caram pi.
[Thai]=
[Kambodian]=

4.
4[BJTS]= Ṭhitopi
[ChS]=
[PTS]= Ṭhito ce pi + 5 B. K. omits ce.
[Thai]=
[Kambodian]=

5.
5[BJTS]= bhikkhu
[ChS]=
[PTS]= bhikkhu + 6 No space in MSS.
[Thai]=
[Kambodian]=

6.
6[BJTS]= bhikkhu
[ChS]=
[PTS]= bhikkhu + 6 No space in MSS.
[Thai]=
[Kambodian]=

7.
7[BJTS]= Carampi
[ChS]=
[PTS]= Carañ ce pi + 7 B. K., S. Tr. Caram pi.
[Thai]=
[Kambodian]=

8.
8[BJTS]= bhikkhu
[ChS]=
[PTS]= bhikkhu + 6 No space in MSS.
[Thai]=
[Kambodian]=

9.
9[BJTS]= phuṭṭhuṃ
[ChS]=
[PTS]= phuṭṭhuṃ + 1 S. M. suṭṭhu
[Thai]=
[Kambodian]=

10.
10[BJTS]= sikkhāpadesu
[ChS]=
[PTS]= sikkhāpadesu + 2 This sentence occurs in Akaṅkheyya Sutta MN. 6. p. 33.
[Thai]=
[Kambodian]=

11.
11[BJTS]= apammuṭṭhā + 1. Asammūḷhā machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

12.
12[BJTS]= Yataṃ
[ChS]=
[PTS]= Yataṃ + 1 B. K. B. Ph. yathā.
[Thai]=
[Kambodian]=

13.
13[BJTS]= Yataṃ
[ChS]=
[PTS]= Yataṃ + 1 B. K. B. Ph. yathā.
[Thai]=
[Kambodian]=

14.
14[BJTS]= Yataṃ
[ChS]=
[PTS]= Yataṃ + 1 B. K. B. Ph. yathā.
[Thai]=
[Kambodian]=

15.
15[BJTS]= Yataṃ
[ChS]=
[PTS]= Yataṃ + 1 B. K. B. Ph. yathā.
[Thai]=
[Kambodian]=

16.
16[BJTS]= Yataṃ sammiñjaye bhikkhu
[ChS]=
[PTS]= Yataṃ sammiñjaye bhikkhu + 2 B. K. Yathā sammiñjaye bhikkhu (? bāhu).
[Thai]=
[Kambodian]=

17.
17[BJTS]= udayabbayaṃ.
[ChS]=
[PTS]= udayavyayaṃ. + 3 B. K. udayabbayaṃ. S. M. udayabandhanaṃ.
[Thai]=
[Kambodian]=

18.
18[BJTS]= māradheyyādhibhūtā + 1. Māradheyyābhibhūtaṃ machasaṃ.
[ChS]=
[PTS]= Māradheyyādhibhuno + 4 B. K. māradheyyādhibhūtā; S. Com. māradheyyādhibhūtā
[Thai]=
[Kambodian]=

19.
19[BJTS]= savāhiniṃ + 2. Savāhanaṃ machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

20.
20[BJTS]= sabbaṃ
[ChS]=
[PTS]= sabbaṃ + 5 S. D. T. saccaṃ; B. K. sabbaṃ; S. Tr. saddhaṃ
[Thai]=
[Kambodian]=

21.
21[BJTS]= pulavakasaññaṃ
[ChS]=
[PTS]= pulavakasaññaṃ + 1 B. K. puḷavakasaññaṃ
[Thai]=
[Kambodian]=

22.
22[BJTS]= Rāhaggaṃ + 1. Rāhuggaṃ machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

23.
23[BJTS]= Saññā yato + ca omits here
[ChS]=
[PTS]= Saññā yato ca + 1 B. K. omits ca
[Thai]=
[Kambodian]=

24.
24[BJTS]= asaññatā janā
[ChS]=
[PTS]= asaññatā janā + 1 S. T. asaññata janā.
[Thai]=
[Kambodian]=

25.
25 BJTS]= gāmino + 1. Chandā dosā mohā ca bhayā gāmino machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

26.
26[BJTS]= Parisakkasāvo + 2. Parisā kasavo machasaṃ.
[ChS]=
[PTS]= Parisakkasāvo + 2 B. K. parisakaṭo
[Thai]=
[Kambodian]=