Suttantapiṭake
Aṅguttaranikāyo
Dutiyo bhāgo
Catukkanipāto

Namo tassa bhagavato arahato sammāsambuddhassa.

1. Paṭhamo paṇṇāsako

[BJT Page 042] [\x 42/]

3. Uruvelavaggo.

4. 1. 3. 1.

(Paṭhama uruvelasuttaṃ)

[PTS Page 020] [\q 20/]

21. (evaṃ me sutaṃ:) ekaṃ(1) samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo’ti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Ekamidāhaṃ bhikkhave samayaṃ uruvelāyaṃ viharāmi najjā nerañjarāya tīre ajapālanigrodhe paṭhamābhisambuddho.

Tassa mayhaṃ bhikkhave rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: dukkhaṃ kho agāravo(2) viharati appatisso. Kannu kho ahaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garukatvā(3) upanissāya vihareyyanti. Tassa mayhaṃ bhikkhave etadahosi:

Aparipūrassa kho ahaṃ sīlakkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garukatvā upanissāya vihareyyaṃ, na kho panāhaṃ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya aññaṃ samaṇaṃ vā brāhmaṇaṃ vā attanā sīlasampannataraṃ yamahaṃ sakkatvā garukatvā upanissāya vihareyyaṃ.

Aparipūrassa kho ahaṃ samādhikkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garukatvā upanissāya vihareyyaṃ, na kho panāhaṃ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya aññaṃ samaṇaṃ vā brāhmaṇaṃ vā attanā samādhi sampannataraṃ yamahaṃ sakkatvā garukatvā upanissāya vihareyyaṃ.

Aparipūrassa kho ahaṃ paññākkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garukatvā upanissāya vihareyyaṃ, na kho panāhaṃ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya aññaṃ samaṇaṃ vā brāhmaṇaṃ vā attanā paññāsampannataraṃ yamahaṃ sakkatvā garukatvā upanissāya vihareyyaṃ.

Aparipūrassa kho ahaṃ vimuttikkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garukatvā upanissāya vihareyyaṃ,(4) na kho panāhaṃ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya aññaṃ samaṇaṃ vā brāhmaṇaṃ vā attanā vimuttisampannataraṃ yamahaṃ sakkatvā garukatvā upanissāya vihareyyanti.

Tassa mayhaṃ bhikkhave etadahosi: yannūnāhaṃ yopāyaṃ dhammo(5) mayā abhisambuddho tameva dhammaṃ sakkatvā garukatvā upanissāya vihareyyanti.

[BJT Page 044. [\x 44/] ]

Atha(6) kho bhikkhave brahmā sahampati mama cetasā

[PTS Page 021] [\q 21/]

cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ(7) vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evamevaṃ brahmaloke antarahito mama purato pāturahosi.

Atha kho bhikkhave brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇaṃ jāṇumaṇḍalaṃ puthuviyaṃ nihantvā yenāhaṃ tenañjaliṃ paṇāmetvā(8) maṃ etadavoca: evametaṃ bhagavā evametaṃ sugata, yepi te bhante ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā. Tepi bhagavanto(9) dhammaṃ yeva sakkatvā garukatvā upanissāya vihariṃsu. Yepi te bhante bhavisasanti anāgatamaddhānaṃ arahanto sammāsambuddhā, tepi bhagavanto(10) dhammaṃ yeva sakkatvā garukatvā upanissāya viharissanti.(11) Bhagavāpi bhante etarahi arahaṃ sammāsambuddho dhammaṃ yeva sakkatvā garukatvā upanissāya viharatūti.

Idamavoca brahmā sahampati. Idaṃ vatvā athāparaṃ etadavoca:

47. Ye cabbhatītā (12) sambuddhā ye ca buddhā anāgatā,

Yo cetarahi(13) sambuddho bahunnaṃ sokanāsano.

48. Sabbe saddhammagaruno vihaṃsu viharanti ca,

Athopi viharissanti esā buddhāna dhammatā.

49. Tasmā hi atthakāmena mahattamabhikaṅkhatā,(14)

Saddhammo garukātabbo saraṃ buddhānasāsananti.(15)

Idamavoca bhikkhave brahmā sahampati. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī.

Athakhvāhaṃ bhikkhave brahmuno ca ajjhesanaṃ viditvā attano ca patirūpaṃ, yopāyaṃ dhammo mayā abhisambuddho tameva dhammaṃ sakkatvā garukatvā upanissāya vihāsiṃ. Yato ca(16) kho bhikkhave saṅghopi mahattena samannāgato atha me saṅghepi (tibba) gāravoti.

4. 1. 3. 2.

( Dutiya uruvelasuttaṃ)

(Sāvatthinidānaṃ:)

22. [PTS Page 022] [\q 22/]

ekamidāhaṃ bhikkhave samayaṃ uruvelāyaṃ viharāmi najjā nerañjarāya tīre ajapālanigrodhe paṭhamābhisambuddho. Atha kho bhikkhave sambahulā brāhmaṇā jiṇṇā vuddhā mahallakā addhagatā vayoanuppattā yenāhaṃ tenupasaṅkamiṃsu. Upasaṅkamitvā mama saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho bhikkhave te brāhmaṇā maṃ etadavocuṃ:

[BJT Page 046. [\x 46/] ]

Sutaṃ netaṃ(17) bho gotama na samaṇo gotamo brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti. Tayidaṃ bho gotama tatheva. Nahi bhavaṃ gotamo brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti. Tayidaṃ bho gotama na sampannamevāti.

Tassa mayhaṃ bhikkhave etadahosi: na vatime (18) āyasmanto jānanti theraṃ vā(19) therakaraṇe vā dhamme. Vuddho cepi bhikkhave hoti āsītiko vā nāvutiko vā vassasatiko vā jātiyā. So ca hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī anidhānavatiṃ vācaṃ bhāsitā akālena anapadesaṃ apariyantavatiṃ anatthasaṃhitaṃ. Atha kho so bālo therotveva saṅkhaṃ gacchati.

Daharo cepi bhikkhave hoti yuvā susukāḷakeso bhaddena yobbanena samannāgato paṭhamena vayasā. So ca hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. Atha kho so paṇḍito therotveva(20) saṅkhaṃ gacchati.

Cattārome, bhikkhave therakaraṇā dhammā. Katame cattāro?

Idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Bahussuto

[PTS Page 023] [\q 23/]

hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā savyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti. Tathārūpāssa dhammā bahussutā honti dhatā(21) vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā.

Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī.

Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

Ime kho bhikkhave cattāro therakaraṇā dhammā ti.

[BJT Page 048] [\x 48/]

50. Yo uddhatena cittena samphañca(22) bahubhāsati,

Asamāhitasaṅkappo asaddhammarato mago,

Ārā so thāvareyyamhā pāpadiṭṭhi anādaro.

51. Yo ca sīlena sampanno sutavā paṭibhānavā,

Saññato thiradhammesu (23) paññāyatthaṃ(24) vipassati,

Pāragū sabbadhammānaṃ akhilo paṭibhānavā.

52. Pahīṇajātimaraṇo brahmacariyassa kevalī,

Tamahaṃ vadāmi theroti yassa no santi āsavā,

Āsavānaṃ khayā bhikkhu so theroti(25) pavuccatīti.

4. 1. 3. 3.

(Lokasuttaṃ)

(Sāvatthinidānaṃ:)

23. Loko bhikkhave tathāgatena abhisambuddho. Lokasmā tathāgato visaṃyutto. Lokasamudayo bhikkhave tathāgatena abhisambuddho. Lokasamudayo tathāgatassa pahīṇo. Lokanirodho bhikkhave tathāgatena abhisambuddho. Lokanirodho tathāgatassa sacchikato. Lokanirodhagāminīpaṭipadā bhikkhave tathāgatena abhisambuddhā. Lokanirodhagāminīpaṭipadā tathāgatassa bhāvitā.

Yaṃ bhikkhave sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ

[PTS Page 024] [\q 24/]

pariyesitaṃ anuvicaritaṃ manasā, sabbaṃ(26) taṃ tathāgatena abhisambuddhaṃ. Tasmā tathāgato’ti vuccati.

Yañca bhikkhave rattiṃ tathāgato abhisambujjhati, yañca rattiṃ parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati, sabbaṃ taṃ tatheva hoti. No aññathā. Tasmā tathāgato’ti vuccati.

Yathāvādī bhikkhave tathāgato tathākārī, yathākārī tathāvādī, iti

Yathāvādī tathākārī yathākārī tathāvādī. Tasmā tathāgato’ti vuccati.(27)

Sadevake bhikkhave loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato abhibhū anabhibhūto, aññadatthu daso vasavattī. Tasmā tathāgato’ti vuccati.

53. Sabbalokaṃ (28) abhiññāya sabbaloke yathā tathaṃ,

Sabbaloka(29)visaṃyutto sabbaloke anūpayo.(30)

[BJT Page 050] [\x 50/]

54. Sa ve sabbābhibhū dhīro sabbaganthappamocano,

Phuṭṭhassa(31) paramā santi nibbānaṃ akutobhayaṃ.

55. "Esa khīṇāsavo buddho anīghocchinnasaṃsayo,

Sabbakammakkhayaṃ patto vimutto upadhisaṅkhaye.

56. Esa so bhagavā buddho esa sīho anuttaro,

Sadevakassa lokassa brahmacakkaṃ pavattayī. "

57. Iti devamanussā ca ye buddhaṃ saraṇaṃgatā,

Saṅgamma naṃ namassanti mahantaṃ vītasāradaṃ.

58. "Danto damayataṃ seṭṭho santo samayataṃ isī,

Mutto mocayataṃ aggo tiṇṇo tārayataṃ varo"

59. Iti hetaṃ namassanti mahantaṃ vītasāradaṃ,

Sadevakasmiṃ lokasmiṃ natthi te paṭipuggaloti.

4. 1. 3. 4.

(Kāḷakārāmasuttaṃ)

24. (Evaṃ me sutaṃ:) ekaṃ samayaṃ bhagavā sākete viharati kāḷakārāme.(32) Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

[PTS Page 025] [\q 25/]

yaṃ bhikkhave sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmi.

Yaṃ bhikkhave sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ(33) abbhaññāsiṃ. Taṃ tathāgatassa viditaṃ. Taṃ tathāgato na upaṭṭhāsi.

Yaṃ bhikkhave sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmīti vadeyyaṃ, taṃ mama assa musā.

[BJT Page 052] [\x 52/]

Yaṃ bhikkhave sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmi ca na ca(34) jānāmīti vadeyyaṃ, tampassa tādisameva. Tamahaṃ neva jānāmi na najānāmīti vadeyyaṃ, taṃ mama assa kali.

Iti kho bhikkhave tathāgato daṭṭhā(35) daṭṭhabbaṃ diṭṭhaṃ na maññati. Adiṭṭhaṃ na maññati. Daṭṭhabbaṃ na maññati. Daṭṭhāraṃ na maññati. Sutā (36) sotabbaṃ sutaṃ na maññati. Asutaṃ na maññati. Sotabba na maññati. Sotāraṃ na maññati. Mutā (37) motabbaṃ mutaṃ na maññati. Amutaṃ na maññati. Motabbaṃ na maññati. Motāraṃ na maññati. Viññātā (38) viññātabbaṃ viññātaṃ na maññati. Aviññātaṃ na maññati. Viññātabbaṃ na maññati. Viññātāraṃ na maññati.

Iti kho bhikkhave tathāgato diṭṭhasutamutaviññātabbesu dhammesu tādīyeva tādī. Tamhā ca pana (39) tāditamhā añño(40) tādī uttaritaro vā paṇītataro vā natthīti vadāmīti.

60. Yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā

Ajjhositaṃ saccamutaṃ paresaṃ,(41)

Na tesu tādī saya(42)saṃvutesu

Saccaṃ musā(43)vāpi paraṃ daheyyaṃ.

61. Etaṃ ca sallaṃ paṭigacca(44) disvā

Ajjhositā yattha pajā visattā,

[PTS Page 026] [\q 26/]

Jānāmi passāmi tatheva etaṃ

Ajjhositaṃ natthi tathāgatānanti.

4. 1. 3. 5.

(Brahmacariyasuttaṃ)

(Sāvatthinidānaṃ:)

25. Nayidaṃ bhikkhave brahmacariyaṃ vussati janakuhanatthaṃ, na janalapanatthaṃ, na lābhasakkārasilokānisaṃsatthaṃ, na itivādappamokkhānisaṃsatthaṃ, na iti maṃ jano jānātūti. Atha kho idaṃ bhikkhave brahmacariyaṃ vussati saṃvaratthaṃ, pahāṇatthaṃ, virāgatthaṃ, nirodhatthanti.

62. Saṃvaratthaṃ pahāṇatthaṃ brahmacariyaṃ anītihaṃ,(45)

Adesayi so bhagavā nibabānogadhagāminaṃ.

63. Esa maggo mahantehi(46) anuyāto mahesihi,

Ye ca(47) taṃ paṭipajjanti yathā buddhena desitaṃ,

Dukkhassantaṃ karissanti satthusāsanakārinoti.

[BJT Page 054. [\x 54/] ]

4. 1. 3. 6.

(Kuhakasuttaṃ)

26. Ye te bhikkhave bhikkhū kuhā thaddhā lapā siṅgī unnaḷā asamāhitā, na me te bhikkhave bhikkhū māmakā. Apagatā ca te bhikkhave bhikkhū imasmā dhammavinayā. Na ca te imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti.

Ye ca kho te bhikkhave bhikkhū nikkuhā nillapā dhīrā atthaddhā susamāhitā, te(48) kho me bhikkhave bhikkhū māmakā. Anapagatā ca te bhikkhave bhikkhū imasmā dhammavinayā. Te ca imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjantīti.

64. Kuhā thaddhā lapā siṅgī unnaḷā asamāhitā,

Na te dhamme virūhanti sammāsambuddhadesite.

65. Nikkuhā nillapā dhīrā atthaddhā susamāhitā,

Te ve dhamme virūhanti sammāsambuddhadesiteti.

4. 1. 3. 7

( Santuṭṭhisuttaṃ)

27. Cattārimāni bhikkhave appāni ca sulabhāni ca, anavajjāni tāni ca. Katamāni cattāri?

Paṃsukūlaṃ bhikkhave cīvarānaṃ appañca sulabhañca,

[PTS Page 027] [\q 27/] tañca anavajjaṃ. Piṇḍiyālopo bhikkhave bhojanānaṃ appañca sulabhañca, tañca anavajjaṃ. Rukkhamūlaṃ bhikkhave senāsanānaṃ appañca sulabhañca, tañca anavajjaṃ. Pūtimuttaṃ bhikkhave bhesajjānaṃ appañca sulabhañca, tañca anavajjaṃ.

Imāni kho bhikkhave cattāri appāni ca(49) sulabhāni ca, (50) tāni anavajjāni.

Yato kho bhikkhave bhikkhu appena ca(51)santuṭṭho hoti sulabhena ca. Idamassāhaṃ aññataraṃ sāmaññaṅganti vadāmīti.

66. Anavajjena tuṭṭhassa appena sulabhena ca,

Na senāsanamārabbha cīvarampānabhojanaṃ,

Vighāto hoti cittassa disā na paṭihaññati.

67. Ye cassa dhammā akkhātā sāmaññassānulomikā,

Adhiggahītā tuṭṭhassa appamattassa bhikkhunoti.

[BJT Page 056. [\x 56/] ]

4. 1. 3. 8.

(Ariyavaṃsasuttaṃ)

28. Cattāro, me bhikkhave ariyavaṃsā aggaññā, rattaññā, vaṃsaññā, porāṇā, asaṅkiṇṇā, asaṅkiṇṇapubbā, na saṅkīyanti, na saṅkīyissanti, appatikuṭṭhā samaṇehi brāhmaṇehi viññūhi. Katame cattāro?

Idha bhikkhave bhikkhu santuṭṭho hoti (52) itarītarena cīvarena,

Itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī. Na ca cīvarahetu anesanaṃ appatirūpaṃ āpajjati. Aladdhā ca cīvaraṃ na paritassati. Laddhā ca cīvaraṃ agathito (53) amucchito anajjhāpanno(54) ādīnavadassāvī nissaraṇapañño paribhuñjati.(55) Tāya va pana itarītaracīvarasantuṭṭhiyā nevattānukkaṃseti. No paraṃ vambheti. So hi tattha dakkho analaso sampajāno patissato. Ayaṃ vuccati bhikkhave bhikkhu porāṇe(56) aggaññe ariyavaṃse ṭhito.

Puna ca paraṃ bhikkhave bhikkhu santuṭṭho hoti itarītarena piṇḍapātena, itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī. Na ca piṇḍapātahetu anesanaṃ appatirūpaṃ āpajjati. Aladdhā ca piṇḍapātaṃ na paritassati. Laddhā ca piṇḍapātaṃ agathito amucchito anajjhāpanno ādīnavadassāvī

[PTS Page 028] [\q 28/] nissaraṇapañño paribhuñjati. Tāya ca pana itarītarapiṇḍapāta santuṭṭhiyā nevattānukkaṃseti. No paraṃ vambheti. So hi tattha dakkho analaso sampajāno patissato. Ayaṃ vuccati bhikkhave bhikkhu porāṇe aggaññe ariyavaṃse ṭhito.

Puna ca paraṃ bhikkhave bhikkhu santuṭṭho hoti itarītarena senāsanena, itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī. Na ca senāsanahetu anesanaṃ appatirūpaṃ āpajjati. Aladdhā ca senāsanaṃ na paritassati. Laddhā ca senāsanaṃ agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati. Tāya ca pana itarītarasenāsanasantuṭṭhiyā nevattānukkaṃseti. No paraṃ vambheti. So hi tattha dakkho analaso sampajāno patissato. Ayaṃ vuccati bhikkhave bhikkhu porāṇe aggaññe ariyavaṃse ṭhito.

Puna ca paraṃ bhikkhave bhikkhu bhāvanārāmo hoti bhāvanārato, pahānārāmo hoti pahānarato. Tāya ca pana bhāvanārāmatāya bhāvanāratiyā pahānārāmatāya pahānaratiyā nevattānukkaṃseti. No paraṃ vambheti. So hi tattha dakkho analaso sampajāno patissato. Ayaṃ vuccati bhikkhave bhikkhu porāṇe aggaññe ariyavaṃse ṭhito.

[BJT Page 058] [\x 58/]

Ime kho bhikkhave cattāro ariyavaṃsā aggaññā, rattaññā, vaṃsaññā, porāṇā. Asaṅkiṇṇā. Asaṅkiṇṇapubbā, na saṅkīyanti, na saṅkīyissanti. Appatikuṭṭhā samaṇehi brāhmaṇehi viññūhi.

Imehi ca pana bhikkhave catūhi ariyavaṃsehi samannāgato bhikkhu puratthimāya cepi disāya viharati, sveva aratiṃ sahati, na taṃ arati sahati. Pacchimāya cepi disāya viharati, sveva aratiṃ sahati, na taṃ arati sahati. Uttarāya cepi disāya viharati, sveva aratiṃ sahati, na taṃ arati sahati. Dakkhiṇāya cepi disāya viharati, sveva aratiṃ sahati, na taṃ arati sahati. Taṃ kissa hetu: aratiratisaho hi bhikkhave dhīroti.

68. Nārati sahati vīraṃ nārati vīrasaṃhati,(57)

Dhīro ca aratiṃ sahati dhīro hi aratiṃ saho.(58)

69. [PTS Page 029] [\q 29/] sabbakammavihāyinaṃ(59) panunnaṃ(60) ko nivāraye,

Nekkhaṃ(61) jambonadasseva ko taṃ ninditumarahati,

Devāpi naṃ pasaṃsanti brahmunāpi pasaṃsitoti.

4. 1. 3. 9

(Dhammapadasuttaṃ)

29. Cattārimāni bhikkhave dhammapadāni aggaññāni, rattaññāni, vaṃsaññāni, porāṇāni, asaṅkiṇṇāni, asaṅkiṇṇapubbāni, na saṅkīyanti, na saṅkīyissanti, appatikuṭṭhāni samaṇehi brāhmaṇehi viññūhi katamāni cattāri?

Anabhijjhā bhikkhave dhammapadaṃ aggaññaṃ, rattaññaṃ, vaṃsaññaṃ, porāṇaṃ, asaṅkiṇṇaṃ, asaṅkiṇṇapubbaṃ, na saṅkīyati, na saṅkīyissati, appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi.

Avyāpādo bhikkhave dhammapadaṃ aggaññaṃ, rattaññaṃ, vaṃsaññaṃ porāṇaṃ, asaṅkiṇṇaṃ, asaṅkiṇṇapubbaṃ, na saṅkīyati, na saṅkīyissati, appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi.

[BJT Page 060] [\x 60/]

Sammāsati bhikkhave dhammapadaṃ aggaññaṃ, rattaññaṃ, vaṃsaññaṃ, porāṇaṃ, asaṅkiṇṇaṃ, asaṅkiṇṇapubbaṃ, na saṅkīyati, na saṅkīyissati. Appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi.

Sammāsamādhi bhikkhave dhammapadaṃ aggaññaṃ, rattaññaṃ, vaṃsaññaṃ, porāṇaṃ, asaṅkiṇṇaṃ, asaṅkiṇṇapubbaṃ, na saṅkīyati, na saṅkīyissati. Appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi.

Imāni kho bhikkhave cattāri dhammapadāni aggaññāni, rattaññāni, vaṃsaññāni, porāṇāni, asaṅkiṇṇāni, asaṅkiṇṇapubbāni, na saṅkīyanti, na saṅkīyissanti. Appatikuṭṭhāni samaṇehi brāhmaṇehi viññūhīti.

70. Anabhijjhālu vihareyya avyāpannena cetasā,

Sato ekaggacittassa ajjhattaṃ susamāhitoti.

4. 1. 3. 10

(Paribbājakasuttaṃ)

30. (Evaṃ me sutaṃ) ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena sambahulā abhiññātā abhiññātā paribbājakā sappiniyātīre (62) paribbājakārāme paṭivasanti. Seyyathīdaṃ: annahāro varadharo sakuludāyī ca paribbājako aññe ca abhiññātā abhiññātā paribbājakā.

Atha kho bhagavā sāyanhasamayaṃ patisallānā vuṭṭhito yena sappiniyā tīraṃ paribbājakārāmo tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā te paribbājake etadavoca:

Cattārimāni paribbājakā dhammapadāni aggaññāni,

[PTS Page 030] [\q 30/] rattaññāni, vaṃsaññāni, porāṇāni, asaṅkiṇṇāni, asaṅkiṇṇapubbāni, na saṅkīyanti, na saṅkīyissanti. Appatikuṭṭhāni samaṇehi brāhmaṇehi viññūhi. Katamāni cattāri?

[BJT Page 062. [\x 62/] ]

Anabhijjhā paribbājakā dhammapadaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ asaṅkiṇṇapubbaṃ, na saṅkīyati na saṅkīyissati. Appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi. Avyāpādaṃ paribbājakā dhammapadaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ asaṅkiṇṇapubbaṃ, na saṅkīyati na saṅkīyissati. Appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi. Sammāsati paribbājakā dhammapadaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ asaṅkiṇṇapubbaṃ, na saṅkīyati na saṅkīyissati. Appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi. Sammāsamādhi paribbājakā dhammapadaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ asaṅkiṇṇapubbaṃ, na saṅkīyati na saṅkīyissati. Appatikuṭṭhaṃ samaṇehi

Brāhmaṇehi viññūhi.

Imāni kho paribbājakā cattāri dhammapadāni aggaññāni rattaññāni vaṃsaññāni porāṇāni asaṅkiṇṇāni asaṅkiṇṇapubbāni, na saṅkīyanti na saṅkīyissanti. Appatikuṭṭhāni samaṇehi brāhmaṇehi viññūhi.

Yo kho paribbājakā(63) evaṃ vadeyya: ahametaṃ anabhijjhaṃ dhammapadaṃ paccakkhāya abhijjhāluṃ kāmesu tibbasārāgaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessāmīti. Tamahaṃ tattha evaṃ vadeyyaṃ: etu. Vadatu. Vyāharatu. Passāmissa ānubhāvanti.(64)

So vata paribbājakā anabhijjhaṃ dhammapadaṃ paccakkhāya, abhijjhāluṃ kāmesu tibbasārāgaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessatīti netaṃ ṭhānaṃ vijjati.

Yo kho paribbājakā evaṃ vadeyya: ahametaṃ abyāpādaṃ dhammapadaṃ paccakkhāya byāpannacittaṃ paduṭṭhamanasaṅkappaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessāmīti. Tamahaṃ tattha evaṃ vadeyyaṃ: etu. Vadatu. Vyāharatu. Passāmissa ānubhāvanti.

So vata paribbājakā abyāpādaṃ dhammapadaṃ paccakkhāya, byāpannacittaṃ paduṭṭhamanasaṅkappaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessatīti netaṃ ṭhānaṃ vijjati.

Yo kho paribbājakā evaṃ vadeyya, ahametaṃ sammāsatiṃ dhammapadaṃ paccakkhāya, muṭṭhassatiṃ asampajānaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessāmīti. Tamahaṃ tattha evaṃ vadeyyaṃ: etu. Vadatu. Vyāharatu. Passāmissa ānubhāvanti.

So vata paribbājakā sammāsatiṃ dhammapadaṃ paccakkhāya, muṭṭhassatiṃ asampajānaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessatīti netaṃ ṭhānaṃ vijjati.

[BJT Page 064] [\x 64/]

Yo kho paribbājakā evaṃ vadeyya: ahametaṃ sammāsamādhiṃ dhammapadaṃ paccakkhāya asamāhitaṃ vibbhantacittaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessāmīti. Tamahaṃ tattha evaṃ vadeyyaṃ, etu. Vadatu.

[PTS Page 031] [\q 31/] vyāharatu. Passāmissa ānubhāvanti.

So vata paribbājakā sammāsamādhiṃ dhammapadaṃ paccakkhāya asamāhitaṃ vibbhantacittaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessatīti netaṃ ṭhānaṃ vijjati.

Yo kho paribbājakā imāni cattāri dhammapadāni garahitabbaṃ paṭikkositabbaṃ maññeyya, tassa(65) diṭṭheva dhamme cattāro sahadhammikā vādānupātā gārayhā ṭhānā(66) āgacchanti. Katame cattāro?

Anabhijjhañce bhavaṃ dhammapadaṃ garahati, paṭikkosati. Ye ca hi(67) abhijjhālū kāmesu tibbasarāgā samaṇabrāhmaṇā, te bhoto pujjā.(68) Te bhoto pāsaṃsā.

Abyāpādañce bhavaṃ dhammapadaṃ garahati, paṭikkosati. Ye ca hi byāpannacittā paduṭṭhamanasaṅkappā samaṇabrāhmaṇā. Te bhoto pujjā. (69)Te bhoto pāsaṃsā.

Sammāsatiñce bhavaṃ dhammapadaṃ garahati, paṭikkosati. Ye ca hi(70) muṭṭhassatī asampajānā samaṇabrāhmaṇā, te bhoto pujjā. Te bhoto pāsaṃsā.

Sammāsamādhiñce bhavaṃ dhammapadaṃ garahati, paṭikkosati. Ye ca hi asamāhitā vibbhantacittā samaṇabrāhmaṇā. Te bhoto pujjā. Te bhoto pāsaṃsā.

Yo kho paribbājakā imāni cattāri dhammapadāni garahitabbaṃ paṭikkositabbaṃ maññeyya, tassa diṭṭheva dhamme ime(71) cattāro sahadhammikā vādānupātā gārayhā ṭhānā āgacchanni.

Ye pi te paribbājakā ahesuṃ ukkalā vassabhaññā(72) ahetuvādā, akiriyavādā, natthikavādā. Tepi imāni cattāri dhammapadāni na garahitabbaṃ na paṭikkositabbaṃ amaññiṃsu. Taṃ kissa hetu: nindābyārosā upārambhabhayāti.(73)

71. Abyāpanno sadā sato ajjhattaṃ susamāhito,

Abhijjhāvinaye sikkhaṃ appamattoti vuccatīti.

Uruvelavaggo tatiyo.

Tassuddānaṃ:

Dve uruvelā loko kāliko(74) brahmacariyena pañcamaṃ,

Kuhaṃ santuṭṭhi vaṃso(75) dhammapadaṃ paribbājakena cāti.

1.
1[BJTS]= ekaṃ
[ChS]=
[PTS]= ekaṃ + 1 B. K. inserts Evaṃ me sutaṃ before ekaṃ.
[Thai]=
[Kambodian]=

2.
2[BJTS]= agāravo
[ChS]=
[PTS]= agāravo + 2 omited by B. K.
[Thai]=
[Kambodian]=

3.
3[BJTS]= garukatvā
[ChS]=
[PTS]= garukatvā + 3 B. K. garum katvā.
[Thai]=
[Kambodian]=

4.
4[BJTS]= upanissāya vihareyyaṃ
[ChS]=
[PTS]= upanissāya vihareyyaṃ + 4 S. S. omit aparipūrassa kho ahaṃ vimuttikhandhssa, &c.
[Thai]=
[Kambodian]=

5.
5[BJTS]= yopāyaṃ dhammo
[ChS]=
[PTS]= yopāyaṃ dhammo + 5 B. K. yvāyaṃ dhammo.
[Thai]=
[Kambodian]=

6.
6[BJTS]= Atha
[ChS]=
[PTS]= Atha + 5 Compare M. 1. 5. 4.
[Thai]=
[Kambodian]=

7.
7[BJTS]= sammiñjitaṃ + 1. Samiñjitaṃ machasaṃ,
[ChS]=
[PTS]= sammiñjitaṃ + 1 B. K. samiñjitaṃ
[Thai]=
[Kambodian]=

8.
8[BJTS]= paṇāmetvā
[ChS]=
[PTS]= panāmetvā + 2 B. K. paṇāmetvā
[Thai]=
[Kambodian]=

9.
9[BJTS]= bhagavanto
[ChS]=
[PTS]= bhavanto + 3 B. K. B. bhagavanto
[Thai]=
[Kambodian]=

10.
10[BJTS]= bhagavanto
[ChS]=
[PTS]= bhavanto + 3 B. K. B. bhagavanto
[Thai]=
[Kambodian]=

11.
11[BJTS]= viharissanti.
[ChS]=
[PTS]= viharanti + 4 B. K. viharissanti.
[Thai]=
[Kambodian]=

12.
12[BJTS]= cabbhatītā + 2. Ye ca atītā machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

13.
13[BJTS]= Yo cetarahi
[ChS]=
[PTS]= Yo c’ etarahi + 5 B. K. Ye cetarahi
[Thai]=
[Kambodian]=

14.
14[BJTS]= mahattamabhikaṅkhatā
[ChS]=
[PTS]= mahatam abhikaṅkhatā + 6 B. K. mahattiṃ abhikaṅkhatā
[Thai]=
[Kambodian]=

15.
15[BJTS]= buddhānasāsananti.
[ChS]=
[PTS]= buddhānasāsananti. + Saṃyutta VI. 1. 2.
[Thai]=
[Kambodian]=

16.
16[BJTS]= ca
[ChS]=
[PTS]= ca + B. K. omits ca.
[Thai]=
[Kambodian]=

17.
17[BJTS]= netaṃ + 1. Metaṃ si.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

18.
18[BJTS]= na vatime + 2. Nayime machasaṃ na vata me
[ChS]= na vata ’me + 1 B. K. na yime.
[PTS]=
[Thai]=
[Kambodian]=

19.
19[BJTS]= theraṃ vā
[ChS]=
[PTS]= theraṃ vā + 2 B. K. thera ca
[Thai]=
[Kambodian]=

20.
20[BJTS]= therotveva
[ChS]=
[PTS]= therotveva 3 B. K. therotveva.
[Thai]=
[Kambodian]=

21.
21[BJTS]= dhatā
[ChS]=
[PTS]= dhatā + 1 B. K. Sātthaṃ ...........janaṃ ............ dhatā. See Cull. IX. 5. 1.
[Thai]=
[Kambodian]=

22.
22[BJTS]= samphañca
[ChS]=
[PTS]= samphañ ca + 2 B. K. samphañ ca bahuṃ bhāsati. See Cull. XII. 1. 3; S. S. Sampañca bahu, &c.
[Thai]=
[Kambodian]=

23.
23[BJTS]= thiradhammesu + 1. Dhīro dhammesu machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

24.
24[BJTS]= paññāyatthaṃ
[ChS]=
[PTS]= paññāyatthaṃ + 3 B. K. paññāyatthaṃ.
[Thai]=
[Kambodian]=

25.
25[BJTS]= ti
[ChS]=
[PTS]= iti + 4 B. K. thero iti; S. S. ti
[Thai]=
[Kambodian]=

26.
26[BJTS]= sabbaṃ
[ChS]=
[PTS]= sabbaṃ + 1 S. S. Sammā.
[Thai]=
[Kambodian]=

27.
27[BJTS]= vuccati
[ChS]=
[PTS]= vuccatīti + 2 See Sumaṅgala pp. 66, 67.
[Thai]=
[Kambodian]=

28.
28[BJTS]= Sabbalokaṃ + 2. Sabbaṃ lokaṃ ma. Cha. Saṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

29.
29[BJTS]= Sabbaloka
[ChS]=
[PTS]= Sabbaloka + 3 S. T. sabbaloke; B.K. Sabbaṃ lokaṃ
[Thai]=
[Kambodian]=

30.
30[BJTS]= anūpayo.
[ChS]=
[PTS]= anūpayo. + 4 B. K. anuppayo.
[Thai]=
[Kambodian]=

31.
31[BJTS]= Phuṭṭhassa
[ChS]=
[PTS]= Phuṭṭhassa + 5 P. B. K. Phuṭṭhassa.
[Thai]=
[Kambodian]=

32.
32[BJTS]= kāḷakārāme.
[ChS]=
[PTS]= kāḷakārāme. + 6. S. M. kālakārāme.
[Thai]=
[Kambodian]=

33.
33[BJTS]= tamahaṃ
[ChS]=
[PTS]= taṃ ahaṃ + 1 S. T. omits tam ahaṃ.
[Thai]=
[Kambodian]=

34.
34[BJTS]= ca na ca
[ChS]=
[PTS]= ca na ca + 2 B. K. na ca for ca na ca.
[Thai]=
[Kambodian]=

35.
35[BJTS]= daṭṭhā
[ChS]=
[PTS]= daṭṭhā + B. K. diṭṭhā.
[Thai]=
[Kambodian]=

36.
36[BJTS]= Sutā + 1. Sutvā machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

37.
37[BJTS]= Mutā + 2. Mutvā machasaṃ
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

38.
38[BJTS]= Viññātā + 3. Viññatvā machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

39.
39 [BJTS] = pana + 4. Tādimhā machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

40.
40[BJTS]= tāditamhā añño
[ChS]=
[PTS]= tāditamhā añño + 4 B. K. tādi yeva || tādi yev‘ekā || tamhā ca pana tādimhā añño; S. S. tādi se yeva, &c.; S. M. tādi so.
[Thai]=
[Kambodian]=

41. 41[BJTS]= Yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā
Ajjhositaṃ saccamutaṃ paresaṃ
[ChS]=
[PTS]= Yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā
Ajjhositaṃ saccamutaṃ paresaṃ+ 5 B. K. Yaṃ kiñci diṭṭhaṃ sutaṃ vā mutaṃ vā
Ajjhositaṃ saccaṃ musā paresaṃ.
[Thai]=
[Kambodian]=

42.
42[BJTS]= saya
[ChS]=
[PTS]= saya + 6 B. K. tādisayaṃ; S. M. tādi sayana.
[Thai]=
[Kambodian]=

43.
43[BJTS]= Saccaṃ musā
[ChS]=
[PTS]= Saccaṃ musāṃ + 7 B. K. saccaṃ musā
[Thai]=
[Kambodian]=

44.
44[BJTS]= paṭigacca + 5. Paṭikacca machasaṃ.
[ChS]=
[PTS]= paṭigacca + 8 B. K. paṭikaccaṃ
[Thai]=
[Kambodian]=

45.
45[BJTS]= anītihaṃ
[ChS]=
[PTS]= anītihaṃ + 1 B. K. anitiyaṃ.
[Thai]=
[Kambodian]=

46.
46[BJTS]= mahantehi
[ChS]=
[PTS]= mahantehi + 2 B. K. mahattehi.
[Thai]=
[Kambodian]=

47.
47[BJTS]= Ye ca
[ChS]=
[PTS]= Ye ca + 3 B. K. ye ca ; S. S. omits ca.
[Thai]=
[Kambodian]=

48.
48[BJTS]= te
[ChS]=
[PTS]= te ca + 4 ca is Omitted by B. K.
[Thai]=
[Kambodian]=

49.
49[BJTS]= ca
[ChS]=
[PTS]= ca + 1 Omited by B. K.
[Thai]=
[Kambodian]=

50.
50[BJTS]= ca
[ChS]=
[PTS]= ca + 1 Omited by B. K.
[Thai]=
[Kambodian]=

51.
51[BJTS]= ca
[ChS]=
[PTS]= ca + 1 Omited by B. K.
[Thai]=
[Kambodian]=

52.
52[BJTS]= hoti + 1. Tuṭṭho machasaṃ
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

53.
53[BJTS]= agathito + 2. Agadhito machasaṃ.
[ChS]=
[PTS]= agathito + 2 B. K. agadhito
[Thai]=
[Kambodian]=

54.
54[BJTS]= anajjhāpanno
[ChS]=
[PTS]= anajjhopanno + 3 anajjhāpanno
[Thai]=
[Kambodian]=

55.
55[BJTS]= paribhuñjati.
[ChS]=
[PTS]= paribhuñjati. + 4 See M. N. 55, p. 369.
[Thai]=
[Kambodian]=

56.
56[BJTS]= porāṇe
[ChS]=
[PTS]= porāṇe + 5 S. S. porāṇo, ocasionally, further on, porāṇe.
[Thai]=
[Kambodian]=

57.
57[BJTS]= nārati vīrasaṃhati
[ChS]=
[PTS]= nāratī dhiraṃ sahati + 1 S. S. ,S. Com. nāraṭi dhirā saṃhati; S. D. nāratī dhīraṃhati; B. K. nāratī dhīraṃ sahati.
[Thai]=
[Kambodian]=

58.
58[BJTS]= dhīro hi aratiṃ saho.
[ChS]=
[PTS]= dhīro hi aratiṃ saho + 2 S. T. dhīro ti aratiṃ saho; S. Com. , S. D. dhīro hi aratiṃ saho; B. K. dhīro hi aratisaho.
[Thai]=
[Kambodian]=

59.
59[BJTS]= sabbakammavihāyinaṃ
[ChS]=
[PTS]= sammā kammaviyākataṃ + 1 S. T., S. M. saccakammaviyākīnaṃ; S. D. saccakammvihāvīnaṃ; S. Com., B. K. sabbakammavihāyinaṃ.
[Thai]=
[Kambodian]=

60.
60[BJTS]= panunnaṃ ko
[ChS]=
[PTS]= panunnaṃ kho + 2 S. S. panunnaṃ kho; B. K. panunnaṃko nivāraye.
[Thai]=
[Kambodian]=

61.
61[BJTS]= Nekkhaṃ
[ChS]=
[PTS]= Nekkhaṃ + 3 B. K. Nikkhaṃ.
[Thai]=
[Kambodian]=

62.
62[BJTS]= sappiniyātīre + 1. Sippinikātīre machasaṃ.
[ChS]=
[PTS]= sappiniyātīre + 4. B. K. sappiniyā nadiyā tīre.
[Thai]=
[Kambodian]=

63.
63[BJTS]= paribbājakā
[ChS]=
[PTS]= paribbājakā + 1 B. K. reads paribbājako throughout.
[Thai]=
[Kambodian]=

64.
64[BJTS]= ānubhāvanti
[ChS]=
[PTS]= ānubhāvanti + 2 B. K. ssānubhanti.
[Thai]=
[Kambodian]=

65.
65[BJTS]= tassa
[ChS]=
[PTS]= tassa + 1 B. K. tattha.
[Thai]=
[Kambodian]=

66.
66[BJTS]= ṭhānā
[ChS]=
[PTS]= ṭhānā + 2 B. K. garayhaṃ ṭhānaṃ
[Thai]=
[Kambodian]=

67.
67[BJTS]= hi
[ChS]=
[PTS]= hi + 3 B. K. omits hi.
[Thai]=
[Kambodian]=

68.
68[BJTS]= pujjā.
[ChS]=
[PTS]= pujjā + 4 B. K. pujā.
[Thai]=
[Kambodian]=

69.
69[BJTS]= pujjā.
[ChS]=
[PTS]= pujjā + 4 B. K. pujā.
[Thai]=
[Kambodian]=

70.
70[BJTS]= ca hi
[ChS]=
[PTS]= ca hi + 5 B. K. cahi altered to ca.
[Thai]=
[Kambodian]=

71.
71[BJTS]= ime
[ChS]=
[PTS]= ime + 6 B. K. omits ime.
[Thai]=
[Kambodian]=

72.
72[BJTS]= vassabhaññā
[ChS]=
[PTS]= vassaṃ bhaññā +7 B. K. vassabhaññā.
[Thai]=
[Kambodian]=

73.
73[BJTS]= nindābyārosā upārambhabhayāti
[ChS]=
[PTS]= nindābyārosana upārambhabhayāti + 8 B. K. nindābyārosā upavādabhayāti.
[Thai]=
[Kambodian]=

74.

74[BJTS]= loko kāliko
[ChS]=
[PTS]= loko kāḷiko + 9 S. D. loke kālako.
[Thai]=
[Kambodian]=

75.75[BJTS]= vaṃso
[ChS]=
[PTS]= vaṃso + 10 S. D. vasse; S. Tr. vaso.
[Thai]=
[Kambodian]=