Suttantapiṭake
Aṅguttaranikāyo
Dutiyo bhāgo
Catukkanipāto

Namo tassa bhagavato arahato sammāsambuddhassa.

1. Paṭhamo paṇṇāsako

[BJT Page 088] [\x 88/]

5. Rohitassavaggo

4. 1. 5. 1.

(Samādhibhāvanāsuttaṃ)

(Sāvatthinidānaṃ:)

41. Catasso imā bhikkhave samādhibhāvanā. Katamā catasso?

Atthi bhikkhave samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṃvattati.

Atthi bhikkhave samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanapaṭilābhāya saṃvattati.

Atthi bhikkhave samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṃvattati.

Atthi bhikkhave samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati.

[PTS Page 045] [\q 45/] katamā ca bhikkhave samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṃvattati:

Idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti yaṃ taṃ ariyā ācikkhanti ’upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave samādhibhāvanā bhāvitā bahulīkatā

Diṭṭhadhammasukhavihārāya saṃvattati.

Katamā ca bhikkhave samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanapaṭilābhāya saṃvattati:

Idha bhikkhave bhikkhu ālokasaññaṃ manasi karoti, divāsaññaṃ adhiṭṭhāti, yathā divā tathā rattiṃ, yathā rattiṃ tathā divā. Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti. Ayaṃ bhikkhave samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanapaṭilābhāya saṃvattati:

Katamā ca bhikkhave samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṃvattati:

Idha bhikkhave bhikkhuno viditā vedanā uppajjanti. Viditā upaṭṭhahanti. Viditā abbhatthaṃ gacchanti. Viditā saññā uppajjanti. Viditā upaṭṭhahanti. Viditā abbhatthaṃ gacchanti. Viditā vitakkā uppajjanti viditā upaṭṭhahanti. Viditā abbhatthaṃ gacchanti. Ayaṃ bhikkhave samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṃvattati.

Katamā ca bhikkhave samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati:

Idha bhikkhave bhikkhu pañcupādānakkhandhesu udayabbayānupassī viharati. Iti rūpaṃ iti rūpassa samudayo, iti rūpassa atthaṅgamo. Iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo. Iti saññā, iti saññāya samudayo, iti saññāya atthaṅgamo. Iti saṃkhārā, iti saṃkhārānaṃ samudayo, iti saṃkhārānaṃ atthaṅgamo. Iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamoti. Ayaṃ bhikkhave samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati.

[BJT Page 090. [\x 90/] ]

Imā kho bhikkhave catasso samādhibhāvanā.

Idañca pana metaṃ bhikkhave sandhāya bhāsitaṃ pārāyane puṇṇakapañhe:

104. Saṅkhāya lokasmiṃ parovarāni(1) yassiñjitaṃ natthi kuhiñci loke,

[PTS Page 046] [\q 46/] santo(2) vidhūmo anīgho nirāso atāri so jātijaranti brūmīti.(3)

4. 1. 5. 2.

(Pañhavyākaraṇa suttaṃ)

42. Cattārimāni bhikkhave pañhavyākaraṇāni. Katamāni cattāri:

Atthi bhikkhave pañho ekaṃsavyākaraṇīyo, atthi bhikkhave pañho vibhajja vyākaraṇīyo, atithi bhikkhave pañho paṭipucchā vyākaraṇīyo, atthi bhikkhave pañho ṭhapanīyo.

Imāni kho bhikkhave cattāri pañhavyākaraṇānīti.

105. Ekaṃsavacanaṃ ekaṃ vibhajja vacanāparaṃ,
Tatiyaṃ paṭipuccheyya catutthaṃ pana ṭhāpaye.

106. Yo ca nesaṃ tattha tattha jānāti anudhammataṃ,
Catupañhassa kusalo āhu bhikkhuṃ tathāvidhaṃ.

107. Durāsado duppasaho gambhīro duppadhaṃsiyo(4)
Atho atthe anatthe ca ubhayassa hoti kovido.(5)

108. Anatthaṃ parivajjeti atthaṃ gaṇhāti paṇḍito,
Atthābhisamayā dhīro paṇḍitoti pavuccatīti.

4. 1. 5. 3.

(Paṭhamakodhagarusuttaṃ)

43. Cattāro’me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro:

Kodhagaru na saddhammagaru, makkhagaru na saddhammagaru, lābhagaru na saddhammagaru,

Sakkāragaru na saddhammagaru.

Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasmiṃ.

Cattāro’me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro:

Saddhammagaru na kodhagaru, saddhammagaru na makkhagaru, saddhammagaru na lābhagaru,

Saddhammagaru na sakkāragaru.

[PTS Page 047] [\q 47/] ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.

[BJT Page 092] [\x 92/]

109. Kodhamakkhagarū bhikkhū lābhasakkāragāravā,(6)

Na te dhamme virūhanti sammāsambuddhadesite.

110. Ye ca saddhammagaruno vihaṃsu viharanti ca,

Te ve dhamme virūhanti sammāsambuddhadesite ti.

4. 1. 5. 4.

( Dutiyakodhagarusuttaṃ )

44. Cattāro’me bhikkhave asaddhammā. Katame cattāro

Kodhagarutā na saddhammagarutā, makkhagarutā na saddhammagarutā, lābhagarutā na saddhammagarutā, sakkāragarutā na saddhammagarutā.

Ime kho bhikkhave cattāro asaddhammā.

Cattāro’me bhikkhave saddhammā. Katame cattāro?

Saddhammagarutā na kodhagarutā, saddhammagarutā na makkhagarutā, saddhammagarutā

Na lābhagarutā, saddhammagarutā na sakkāragarutā.

Ime kho bhikkhave cattāro saddhammāti.

111. Kodhamakkhagarū bhikkhu lābhasakkāragāravo,

Sukhette pūtibījaṃva saddhamme na virūhati.

112. Ye ca saddhammagaruno vihaṃsu viharanti ca,

Te ve dhamme virūhanti snehamanvāyamivosadhāti.(7)

4. 1. 5. 5.

( Paṭhamarohitassasuttaṃ)

45: (8)Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.

Atha kho rohitasso devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho rohitasso devaputto bhagavantaṃ etadavoca:

[BJT Page 094] [\x 94/]

Yattha nu kho bhante na jāyati, na jīyati, na mīyati, na cavati, na

Uppajjati, sakkā nu kho bhante gamanena lokassa antaṃ(9) ñātuṃ vā daṭṭhuṃ vā pāpuṇituṃ vāti?

Yattha kho āvuso na jāyati, na jīyati, na mīyati,

[PTS Page 048] [\q 48/] na cavati, na uppajjati. Nāhantaṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyanti(10) vadāmi.

Acchariyambhante, abbhutambhante, yāva subhāsitaṃ cidambhante bhagavatā, yattha kho āvuso na jāyati na jīyati na mīyati na cavati na uppajjati, nāhantaṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyanti(11) vadāmīti.

Bhūtapubbāhaṃ bhante, rohitasso nāma isi ahosiṃ bhojaputto iddhimā vehāsaṅgamo. Tassa mayhaṃ bhante evarūpo javo ahosi, seyyathāpi nāma daḷhadhammo(12) dhanuggaho sikkhito katahattho katūpāsano lahukena asanena appakasirena tiriyaṃ tālacchāyaṃ(13) atipāteyya.

Evarūpo padavītihāro ahosi, seyyathāpi nāma puratthimā samuddā pacchimo samuddo.

Tassa mayhaṃ bhante evarūpena javena samannāgatassa evarūpena ca padavītihārena, evarūpaṃ icchāgataṃ uppajji: ahaṃ gamanena lokassa antaṃ pāpuṇissāmīti.

So kho ahaṃ bhante aññatreva asitapītakhāyitasāyitā, aññatra

Uccārapassāvakammā, aññatra niddākilamathapaṭivinodanā, vassasatāyuko vassasatajīvī vassasataṃ gantvā appatvāva lokassa antaṃ antarāyeva(14) kālakato.

Acchariyaṃ bhante abbhutaṃ bhante yāva subhāsitaṃ cidambhante bhagavatā, yattha kho āvuso na jāyati na jīyati na mīyati na cavati na uppajjati, nāhantaṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyanti vadāmīti.

Yattha kho āvuso na jāyati na jīyati na mīyati na cavati na uppajjati, nāhantaṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyanti vadāmi. Na cāhaṃ āvuso appatvāva lokassa antaṃ dukkhassa antakiriyaṃ vadāmi. Apicāhaṃ āvuso imasmiṃ yeva byāmamatte kalebare(15) saññimhi(16) samanake lokañca paññāpemi. Lokasamudayañca lokanirodhañca lokanirodhagāminiñca paṭipadanti.

[BJT Page 096] [\x 96/]

[PTS Page 049] [\q 49/]

113. Gamanena na pattabbo lokassanto kudācanaṃ,
Na ca appatvā lokantaṃ dukkhā atthi pamocanaṃ.
114. Tasmā have lokavidū sumedho lokantagū vusitabrahmacariyo,
Lokassa antaṃ samitāvi ñatvā nāsiṃsatī (17)lokamimaṃ parañcātī.

4. 1. 5. 6.

(Dutiyarohitassasuttaṃ)

46. Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi: imaṃ bhikkhave rattiṃ rohitasso devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami, upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhito kho bhikkhave rohitasso devaputto maṃ etadavoca:

Yattha nu kho bhante na jāyati na jīyati na mīyati na cavati na uppajjati. Sakkā nu kho so(18) bhante gamanena lokassa antaṃ ñātuṃ vā daṭṭhuṃ vā pāpuṇituṃ vāti.

Evaṃ vutte ahaṃ bhikkhave rohitassaṃ devaputtaṃ etadavocaṃ: yattha kho āvuso na jāyati na jīyati na mīyati na cavati na uppajjati. Nāhantaṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyanti (19) vadāmīti.

Evaṃ vutte bhikkhave rohitasso devaputto maṃ etadavoca: acchariyaṃ bhante abbhutaṃ bhante yāva subhāsitaṃ cidaṃ bhante bhagavatā, yattha kho āvuso(20) na jāyati na jīyati na mīyati na cavati na uppajjati. Nāhantaṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyanti vadāmīti.

Bhūtapubbāhaṃ bhante rohitasso nāma isi ahosiṃ bhojaputto iddhimā vehāsaṅgamo. Tassa mayhaṃ bhante evarūpo javo ahosi: seyyathāpi nāma daḷhadhammo(21) dhanuggaho sikkhito katahattho katūpāsano lahukena asanena appakasirena tiriyaṃ tālacchāyaṃ atipāteyya.(22)

Evarūpo padavītihāro ahosi, seyyathāpi nāma puratthimā samuddā pacchimo samuddo. Tassa mayhaṃ bhante evarūpena javena samannāgatassa evarūpena ca padavītihārena, evarūpaṃ icchāgataṃ uppajji: ahaṃ gamanena lokassantaṃ pāpuṇissāmīti.

So kho ahaṃ bhante aññatreva asitapītakhāyitasāyitā

[PTS Page 050] [\q 50/] aññatra uccārapassāvakammā aññatra niddākilamathapaṭivinodanā vassasatāyuko vassasatajīvī vassasataṃ gantvā appatvāva lokassa antaṃ antarāyeva (23) kālakato.

[BJT Page 098] [\x 98/]

Acchariyaṃ bhante, abbhutaṃ bhante, yāva subhāsitaṃ cidaṃ bhante bhagavatā yattha kho āvuso na jāyati na jīyati na mīyati na cavati na uppajjati nāhaṃ taṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyanti vadāmīti.

Evaṃ vutte ahaṃ bhikkhave rohitassaṃ devaputtaṃ etadavocaṃ: yattha kho āvuso na jāyati na jīyati na mīyati na cavati na uppajjati. Nāhaṃ taṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyanti vadāmīti. Na cāhaṃ āvuso appatvāva lokassa antaṃ dukkhassa antakiriyaṃ vadāmi. Api cāhaṃ āvuso imasmiṃ yeva(24) byāmamatte kalebare saññimhi(25) samanake lokañca paññāpemi lokasamudayañca lokanirodhañca lokanirodhagāminiñca paṭipadanti.

115. Gamanena na pattabbo lokassanto kudācanaṃ,
Na ca appatvā lokantaṃ dukkhā atthi pamocanaṃ.

116. Tasmā have lokavidū sumedho lokantagū vusitabrahmacariyo,
Lokassa antaṃ samitāvi ñatvā nāsiṃsati lokamimaṃ parañcāti.

4. 1. 5. 7.

( Suvidūravidūrasuttaṃ)

47. Cattārimāni bhikkhave suvidūravidūrāni. Katamāni cattāri?

Nabhaṃ ca bhikkhave paṭhavī ca, idaṃ paṭhamaṃ suvidūravidūre.(26) Orimañca bhikkhave tīraṃ samuddassa pārimañca tīraṃ, idaṃ dutiyaṃ suvidūravidūre. (27) Yatho ca bhikkhave verocano abbhudeti, yattha ca atthameti,(28) idaṃ tatiyaṃ suvidūravidūre. (29) Satañca bhikkhave dhammo asatañca dhammo, idaṃ catutthaṃ suvidūravidūre. (30) Imāni kho bhikkhave cattāri suvidūravidūrānīti.

[PTS Page 051] [\q 51/]

117. nabhaṃ ca dūre paṭhavī ca dūre pāraṃ samuddassa tadāhu dūre,

Yato ca verocano abbhudeti pabhaṅkaro yattha ca atthameti. (31)

118. Tato have dūrataraṃ vadanti satañca dhammaṃ asatañca dhammaṃ,
Abyāyiko hoti sataṃ samāgamo yāvampi (32) tiṭṭheyya tatheva hoti,
Khippaṃ hi veti asataṃ samāgamo tasmā sataṃ dhammo asabbhi ārakāti.

[BJT Page 100] [\x 100/]

4. 1. 5. 8.

( Visākhasuttaṃ)

48. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā visākho pañcāliputto (33) upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāya.

Atha kho bhagavā sāyanhasamayaṃ patisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi: ko nu kho bhikkhave upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāyāti.

Āyasmā bhante visākho pañcāliputto upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāyāti.

Atha kho bhagavā āyasmantaṃ visākhaṃ pañcāliputtaṃ etadavoca: sādhu sādhu visākha, sādhu kho tvaṃ visākha bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāyāti.

119. Na bhāsamānaṃ jānanti missaṃ bālehi paṇḍitaṃ,
Bhāsamānañca jānanti desentaṃ amataṃ padaṃ.

120. Bhāsaye jotaye dhammaṃ paggaṇhe isīnaṃ dhajaṃ,
Subhāsitadhajā isayo dhammo hi isīnaṃ dhajoti.

4. 1. 5. 9.

( Vipallāsasuttaṃ)

49. [PTS Page 052] [\q 52/] cattāro’me bhikkhave saññāvipallāsā cittavipallāsā diṭṭhivipallāsā. Katame cattāro?

Anicce bhikkhave niccanti saññāvipallāso cittavipallāso diṭṭhivipallāso. Dukkhe bhikkhave sukhanti saññāvipallāso cittavipallāso diṭṭhivipallāso. Anattani bhikkhave attāti saññāvipallāso cittavipallāso diṭṭhivipallāso. Asubhe bhikkhave subhanti saññāvipallāso cittavipallāso diṭṭhivipallāso. Ime kho bhikkhave cattāro saññāvipallāsā cittavipallāsā diṭṭhivipallāsā.

[BJT Page 102] [\x 102/]

Cattāro’me bhikkhave na saññāvipallāsā na cittavipallāsā na diṭṭhivipallāsā. Katame cattāro?

Anicce bhikkhave aniccanti na saññāvipallāso na cittavipallāso na diṭṭhivipallāso. Dukkhe bhikkhave dukkhanti na saññāvipallāso na cittavipallāso na diṭṭhivipallāso. Anattani bhikkhave anattāti na saññāvipallāso na cittavipallāso na diṭṭhivipallāso. Asubhe bhikkhave asubhanti na saññāvipallāso na cittavipallāso na diṭṭhivipallāso.

Ime kho bhikkhave cattāro na saññāvipallāsā na cittavipallāsā na diṭṭhivipallāsāti.

121. Anicce niccasaññino dukkhe ca sukhasaññino,
Anattani ca attāti asubhe subhasaññino.

122. Micchādiṭṭhigatā sattā khittacittā visaññino,
Te yogayuttā mārassa ayogakkhemino janā.

123. Sattā gacchanti saṃsāraṃ jātimaraṇagāmino,
Yadā ca buddhā lokasmiṃ uppajjanti pabhaṅkarā.

124. Temaṃ dhammaṃ (34) pakāsenti dukkhūpasamagāminaṃ,
Tesaṃ sutvāna sappaññā(35) sacittaṃ paccaladdha(36) te.(37)

125. Aniccaṃ aniccato dakkhuṃ dukkhamaddakkhu dukkhato,(38)
Anattani anattāti asubhaṃ asubhataddasuṃ,
Sammādiṭṭhisamādānā sabbaṃ dukkhaṃ upaccagunti.

4. 1. 5. 10.

( Upakkilesasuttaṃ)

[PTS Page 053] [\q 53/]

50. cattāro’me bhikkhave candimasuriyānaṃ upakkilesā yehi upakkilesehi upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti. Katame cattāro?

Abbhā bhikkhave candimasuriyānaṃ upakkileso(39) yena upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti. Mahikā (40) bhikkhave candimasuriyānaṃ upakkileso(41) yena upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti. Dhūmarajo (42) bhikkhave candimasuriyānaṃ upakkileso yena upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti. Rāhu bhikkhave asurindo candimasuriyānaṃ upakkileso yena upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti. Ime kho bhikkhave cattāro candimasuriyānaṃ upakkilesā yehi upakkilesehi upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti.

[BJT Page 104] [\x 104/]

Evameva kho bhikkhave cattāro samaṇabrāhmaṇānaṃ upakkilesā yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti. Katame cattāro?

Santi bhikkhave eke samaṇabrāhmaṇā suraṃ pivanti merayaṃ, surāmerayapānā appaṭiviratā. Ayaṃ bhikkhave paṭhamo samaṇabrāhmaṇānaṃ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti. Santi bhikkhave eke samaṇabrāhmaṇā methunaṃ dhammaṃ patisevanti methunasmā dhammā appaṭiviratā. Ayaṃ bhikkhave dutiyo samaṇabrāhmaṇānaṃ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti. Santi bhikkhave eke samaṇabrāhmaṇā jātarūparajataṃ sādiyanti jātarūparajatapaṭiggahaṇā appaṭiviratā. Ayaṃ bhikkhave tatiyo samaṇabrāhmaṇānaṃ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti. Santi bhikkhave eke samaṇabrāhmaṇā micchājīvena jīvanti micchājīvā appaṭiviratā. Ayaṃ bhikkhave catuttho samaṇabrāhmaṇānaṃ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti. Ime kho bhikkhave cattāro samaṇabrāhmaṇānaṃ upakkilesā

[PTS Page 054] [\q 54/] yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocantīti.

126. Rāgadosaparikkiṭṭhā(43) eke samaṇabrāhmaṇā,(44)
Avijjānivutā posā piyarūpābhinandino.

127. Suraṃ pivanti merayaṃ paṭisevanti methunaṃ,
Rajataṃ jātarūpañca sādiyanti aviddasu.(45)

128. Micchājīvena jīvanti eke samaṇabrāhmaṇā,
Ete upakkilesā vuttā buddhenādiccabandhunā.

129. Yehi upakkiliṭṭhā (46) eke samaṇabrāhmaṇā,
Na tapanti na bhāsanti addhuvā (47) sarajāpagā.(48)

130. Andhakārena onaddhā taṇhādāsā sanettikā,
Vaḍḍhenti kaṭasiṃ ghoraṃ ādiyanti punabbhavanti.

Rohitassavaggo pañcamo.

Tassuddānaṃ:

Samādhi pañhaṃ dve kodhā(49) rohitassāpare duve,
Suvidūravisākhā(50) vipallāso(51) upakkilesena te dasāti.
Paṭhamo paṇṇāsako.

1.
1[BJTS]= parovarāni + 1. Paroparānimachasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

2.
2[BJTS]= santo
[ChS]=
[PTS]= sato + 1 B. K. santo.
[Thai]=
[Kambodian]=

3.
3[BJTS]= brūmīti.
[ChS]=
[PTS]= brūmīti + 2 These vereses recur Aṅguttara III. 32-and Sutta Nipāta V. 4. 6.
[Thai]=
[Kambodian]=

4.
4[BJTS]= duppadhaṃsiyo + 2. Duppadhaṃsayo. Sīmu.
[ChS]=
[PTS]= duppadhaṃsiyo + 3 S. Tr., S. D. duppadhaṃsayo.
[Thai]=
[Kambodian]=

5.
5[BJTS]= kovido + 3. Ubhayatthassa kovidosyā. Kaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

6.
6[BJTS]= lābhasakkāragāravā
[ChS]=
[PTS]= lābhasakkāragāravā + 1 B. K. lābhasakkāragāravo
[Thai]=
[Kambodian]=

7.
7[BJTS]= snehamanvāyamivosadhāti
[ChS]=
[PTS]= sneham anvāyam iv‘osadhāti + 2 B. K. snehānvayaṃ ivosadhāti
[Thai]=
[Kambodian]=

8.
8[BJTS]=
[ChS]=
[PTS]= + 3 This recurs in Saṃyutta II. 3. 6.
[Thai]=
[Kambodian]=

9.
9[BJTS]= antaṃ + 1. Anto sīmu.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

10.
10[BJTS]= pattayyanti
[ChS]=
[PTS]= pattayyan ti + 1 B. K. ñāteyyaṃ ... daṭṭheyyaṃ ... pattayyan.
[Thai]=
[Kambodian]=

11.
11[BJTS]= pattayyanti
[ChS]=
[PTS]= pattayyan ti + 1 B. K. ñāteyyaṃ ... daṭṭheyyaṃ ... pattayyan.
[Thai]=
[Kambodian]=

12.
12[BJTS]= daḷhadhammo + 2. Daḷhadhammā machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

13.
13[BJTS]= tālacchāyaṃ
[ChS]=
[PTS]= tālacchātiṃ + 2 tālacchādiṃ.
[Thai]=
[Kambodian]=

14.
14[BJTS]= antarāyeva
[ChS]=
[PTS]= antarā + 3 B. K. antarā yeva.
[Thai]=
[Kambodian]=

15.
15[BJTS]= kalebare
[ChS]=
[PTS]= kalebare + 4 B. K. kaḷevare.
[Thai]=
[Kambodian]=

16.
16[BJTS]= saññimhi
[ChS]=
[PTS]= saññimhi + 5 S. S. saññimhi; B. K. sasaññimhi.
[Thai]=
[Kambodian]=

17.
17[BJTS]= nāsiṃsatī + 1. Nā sīsati machasaṃ
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

18.
18[BJTS]= so
[ChS]=
[PTS]= so + 1 S. T. na.
[Thai]=
[Kambodian]=

19.
19[BJTS]= pattayyanti + 2. Ñāteyyaṃ, daṭṭheyyaṃ patteyyaṃti katthaci
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

20.
20[BJTS]= āvuso
[ChS]=
[PTS]= āvuso + 2 Not in S. Tr.
[Thai]=
[Kambodian]=

21.
21[BJTS]= daḷhadhammo + 3. Daḷhadhammā machasaṃ
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

22.
22[BJTS]= atipāteyya
[ChS]=
[PTS]= atipāteyya + See M. N. 12, p. 82.
[Thai]=
[Kambodian]=

23.
23[BJTS]= antarāyeva + 4. Antarā katthaci. Machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

24.
24[BJTS]= imasmiṃ yeva
[ChS]=
[PTS]= imasmiṃ + 1 B. K. imasmiṃ yeva.
[Thai]=
[Kambodian]=

25.
25[BJTS]= saññimhi
[ChS]=
[PTS]= saññimhi + 2 S. S. saññimhi; B. K. sasaññimhi.
[Thai]=
[Kambodian]=

26.
26[BJTS]= suvidūravidūre.
[ChS]=
[PTS]= suvidūravidūraṃ + S. S. suvidūravidūre.; B. K. suvidūravidūraṃ.
[Thai]=
[Kambodian]=

27.
27[BJTS]= suvidūravidūre.
[ChS]=
[PTS]= suvidūravidūraṃ + S. S. suvidūravidūre.; B. K. suvidūravidūraṃ.
[Thai]=
[Kambodian]=

28.
28[BJTS]= atthameti
[ChS]=
[PTS]= atthameti + 4 B. K. abbhudeti pabhaṅkaro yattha ca veti.
[Thai]=
[Kambodian]=

29.
29[BJTS]= suvidūravidūre.
[ChS]=
[PTS]= suvidūravidūraṃ + S. S. suvidūravidūre.; B. K. suvidūravidūraṃ.
[Thai]=
[Kambodian]=

30.
30[BJTS]= suvidūravidūre.
[ChS]=
[PTS]= suvidūravidūraṃ + S. S. suvidūravidūre.; B. K. suvidūravidūraṃ.
[Thai]=
[Kambodian]=

31.
31[BJTS]= atthameti + 1. Atthaṃ gameti syā.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

32.
32[BJTS]= yāvampi + 2. Yāvāpi machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

33.
33[BJTS]= pañcāliputto + 1. Pañcālaputto. Machasaṃ.
[ChS]=
[PTS]= pañcāliputto + 1 B. K. Pañcālaputto.
[Thai]=
[Kambodian]=

34.
34[BJTS]= dhammaṃ + 1. Te imaṃ machasaṃ
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

35.
35[BJTS]= sappaññā
[ChS]=
[PTS]= sappaññā + 1 B. K. sabbaññā.
[Thai]=
[Kambodian]=

36.
36[BJTS]= paccaladdha
[ChS]=
[PTS]= paccalatthu + 2 B. K. paccāladdhā.
[Thai]=
[Kambodian]=

37.
37[BJTS]= paccaladdha te + 2. Paccaladdhā machasaṃ. Paccalatthu sī. Mu.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

38.
38[BJTS]= Aniccaṃ aniccato dakkhuṃ dukkhamaddakkhu dukkhato
[ChS]=
[PTS]= Aniccaṃ aniccato dakkhuṃ dukkham addakkhu dukkhato + 3 B. K. Aniccaṃ aniccato dakkhi dukkhaṃ dakkhato-m-addkkhi; S. T. Aniccaṃ aniccato dukkhuṃ dukkhaṃ caddakkhu dukkhato; S. M. Aniccaṃ aniccato dakkhuṃ dukkhamaddakkhuṃ dukkhato.
[Thai]=
[Kambodian]=

39.
39[BJTS]= upakkileso
[ChS]=
[PTS]= upakkileso + 1 S. S. upakkilesaṃ.
[Thai]=
[Kambodian]=

40.
40[BJTS]= Mahikā + 3. Mahiyāsyā.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

41.
41[BJTS]= upakkileso
[ChS]=
[PTS]= upakkileso + S. S. upakkilesā.
[Thai]=
[Kambodian]=

42.
42[BJTS]= Dhūmarajo + 4. Dhumo rajo machasaṃ
[ChS]=
[PTS]= Dhūmarajo + S. S. dhūmarajā.
[Thai]=
[Kambodian]=

43.
43[BJTS]= Rāgadosaparikkiṭṭhā
[ChS]=
[PTS]= Rāgadosapaṭikkiṭṭhā + 1 B. K. rāgamadaparituṭṭhā; S. D. Rāgadosapaṭikkiliṭṭhā; S. Tr. Rāgadosaparikkhiṭṭhā; S. T. Rāgadosapaṭikkiṭṭhā; S. M. Rāgadosapakkiliṭṭho.
[Thai]=
[Kambodian]=

44.
44[BJTS]= samaṇabrāhmaṇā
[ChS]=
[PTS]= samaṇabrāhmaṇā + 2 See cull. XII. 1. 3.
[Thai]=
[Kambodian]=

45.
45[BJTS]= aviddasu
[ChS]=
[PTS]= aviddasū + 3 B. K. avindasuṃ; S. S. aviddasuṃ.
[Thai]=
[Kambodian]=

46.
46[BJTS]= upakkiliṭṭhā + 1. Yehi upakkilesehi machasaṃ.
[ChS]=
[PTS]= upakiliṭṭhā + 4 B. K. yehi upakkilesehi.
[Thai]=
[Kambodian]=

47.
47[BJTS]= addhuvā + 2. Asuddhā sarajāmagā machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

48.
48[BJTS]= sarajāpagā
[ChS]=
[PTS]= sarajā pabhā + B. K. sarajā magā.
[Thai]=
[Kambodian]=

49.
49[BJTS]= kodhā
[ChS]=
[PTS]= kodhā + 6 B. K. kodhagaru.
[Thai]=
[Kambodian]=

50.
50[BJTS]= Suvidūravisākhā
[ChS]=
[PTS]= Suvidūra visākho + 7 S. D. S. T. Suvidūra-visākho; S. Tr. visākhā.
[Thai]=
[Kambodian]=

51.
51[BJTS]= vipallāso
[ChS]=
[PTS]= vipallāso + 8 B. K. vipallāsā.
[Thai]=
[Kambodian]=