6. Punnabhisandavaggo - Paliuttantapiṭake
Aṅguttaranikāyo
Dutiyo bhāgo
Catukkanipāto

Namo tassa bhagavato arahato sammāsambuddhassa.

2. Dutiyo paṇṇāsako

[BJT Page 106] [\x 106/]

1. Puññābhisandavaggo

4. 2. 1. 1.

( Paṭhamapuññābhisandasuttaṃ )

(Sāvatthinidānaṃ:)(1)

1. Cattāro’me bhikkhave puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Katame cattāro?

Yassa bhikkhave bhikkhu cīvaraṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati. Appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.

Yassa bhikkhave bhikkhu piṇḍapātaṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati, appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.

[PTS Page 055] [\q 55/] yassa bhikkhave bhikkhu senāsanaṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati, appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.

Yassa bhikkhave bhikkhu gilānapaccayabhesajjaparikkhāraṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati, appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.

Ime kho bhikkhave cattāro puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti.

Imehi ca pana bhikkhave catūhi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṃ puññassa pamāṇaṃ gahetuṃ, (2) ettako puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattatīti. Atha kho asaṅkheyyo appameyyo mahāpuññakkhandhotveva saṅkhaṃ gacchati.

[BJT Page 108] [\x 108/]

Seyyathāpi bhikkhave mahāsamudde na sukaraṃ udakassa pamāṇaṃ gahetuṃ ettakāni udakāḷhakānīti vā ettakāni udakāḷhakasatānīti vā ettakāni udakāḷhakasahassānīti vā ettakāni udakāḷhakasatasahassānīti vā. Atha kho asaṅkheyyo appameyyo mahāudakakkhandhotveva saṅkhaṃ gacchati. Evameva kho bhikkhave imehi catūhi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṃ puññassa pamāṇaṃ gahetuṃ, ettako puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattatīti. Atha kho asaṅkheyyo appameyyo mahāpuññakkhandhotveva saṅkhaṃ gacchatīti

1. Mahodadhiṃ aparimitaṃ mahāsaraṃ bahubheravaṃ ratanagaṇānamālayaṃ,(3)
Najjo yathā naragaṇasaṅghasevitā (4) [PTS Page 056] [\q 56/] puthū savanti upayanti sāgaraṃ.

2. Evaṃ naraṃ annadapānavatthadaṃ seyyānisajjattharaṇassa dāyakaṃ,
Puññassa dhārā upayanti paṇḍitaṃ najjo yathā vārivahāva sāgaranti.

4. 2. 1. 2.

( Dutiyapuññābhisandasuttaṃ)

2. Cattāro’me bhikkhave puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Katame cattāro?

Idha bhikkhave ariyasāvako buddhe aveccappasādena samannāgato hoti: itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavāti. Ayaṃ bhikkhave paṭhamo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.

Puna ca paraṃ bhikkhave ariyasāvako dhamme aveccappasādena samannāgato hoti: svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti. Ayaṃ bhikkhave dutiyo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.

[BJT Page 110] [\x 110/]

Puna ca paraṃ bhikkhave ariyasāvako saṅghe aveccappasādena samannāgato hoti: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni, aṭṭhapurisapuggalā. Esa bhagavato sāvakasaṅgho āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. Ayaṃ bhikkhave tatiyo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.

Puna ca paraṃ bhikkhave ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi [PTS Page 057] [\q 57/] akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Ayaṃ bhikkhave catuttho puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.

Ime kho bhikkhave cattāro puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattantīti.

3. Yassa saddhā tathāgate acalā suppatiṭṭhitā,
Sīlañca yassa kalyāṇaṃ ariyakantaṃ pasaṃsitaṃ.

4. Saṅghe pasādo yassatthi ujubhūtañca dassanaṃ,
Adaḷiddoti taṃ āhu amoghaṃ tassa jīvitaṃ.

5. Tasmā saddhañca sīlañca pasādaṃ dhammadassanaṃ,
Anuyuñjetha medhāvī saraṃ buddhānasāsananti.

4. 2. 1. 3.

( Paṭhamasaṃvāsasuttaṃ )

3. Ekaṃ samayaṃ bhagavā antarā ca madhuraṃ antarā ca verañjaṃ addhānamaggapaṭipanno hoti. Sambahulāpi kho gahapatī ca gahapatāniyo ca antarā ca madhuraṃ antarā ca verañjaṃ addhānamaggapaṭipannā honti. Atha kho bhagavā maggā okkamma aññatarasmiṃ rukkhamūle nisīdi(5) Addassuṃ (6)kho te gahapatī ca gahapatāniyo ca bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ. Disvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te gahapatī ca gahapatāniyo ca bhagavā etadavoca:

Cattāro’me gahapatayo saṃvāsā. Katame cattāro?

Chavo chavāya saddhiṃ saṃvasati, chavo deviyā saddhiṃ saṃvasati, devo chavāya saddhiṃ saṃvasati. Devo deviyā saddhiṃ saṃvasati.

[BJT Page 112. [\x 112/] ]

Kathañca gahapatayo chavo chavāya saddhiṃ saṃvasati: [PTS Page 058] [\q 58/] idha gahapatayo sāmiko hoti pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī surāmerayamajjapamādaṭṭhāyī dussīlo pāpadhammo. Maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati, akkosakaparibhāsako samaṇabrāhmaṇānaṃ bhariyāpissa hoti pāṇātipātinī adinnādāyinī kāmesu micchācārinī musāvādinī surāmerayamajjapamādaṭṭhāyinī dussīlā pāpadhammā, maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati, akkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho gahapatayo chavo chavāya saddhiṃ saṃvasati.

Kathañca gahapatayo chavo deviyā saddhiṃ saṃvasati: idha gahapatayo sāmiko hoti pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī surāmerayamajjapamādaṭṭhāyī dussīlo pāpadhammo. Maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati, akkosakaparibhāsako samaṇabrāhmaṇānaṃ. Bhariyā ca khvassa hoti pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā sīlavatī kalyāṇadhammā, vigatamalamaccherena cetasā agāraṃ ajjhāvasati, anakkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho gahapatayo chavo deviyā saddhiṃ saṃvasati.

Kathañca gahapatayo devo chavāya saddhiṃ saṃvasati: idha gahapatayo sāmiko hoti pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato surāmerayamajjapamādaṭṭhānā paṭivirato sīlavā kalyāṇadhammo, vigatamalamaccherena cetasā agāraṃ ajjhāvasati, anakkosakaparibhāsako samaṇabrāhmaṇānaṃ. Bhariyā ca khvassa hoti pāṇātipātinī adinnādāyinī kāmesu micchācārinī musāvādinī surāmerayamajjapamādaṭṭhāyinī dussīlā pāpadhammā, maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati, akkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho gahapatayo devo chavāya saddhiṃ saṃvasati.

Kathañca gahapatayo devo deviyā saddhiṃ saṃvasati: idha gahapatayo sāmiko hoti pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato surāmerayamajjapamādaṭṭhānā paṭivirato sīlavā kalyāṇadhammo, vigatamalamaccherena cetasā agāraṃ ajjhāvasati, anakkosakaparibhāsako samaṇabrāhmaṇānaṃ. Bhariyāpissa hoti pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā sīlavatī kalyāṇadhammā; vigatamalamaccherena cetasā agāraṃ ajjhāvasati, anakkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho gahapatayo devo deviyā saddhiṃ saṃvasati. [PTS Page 059] [\q 59/] ime kho gahapatayo cattāro saṃvāsāti.

6. Ubho ca honti dussīlā kadariyā paribhāsakā,
Te honti jānipatayo chavā saṃvāsamāgatā.

[BJT Page 114] [\x 114/]

7. Sāmiko hoti dussīlo kadariyo paribhāsako,
Bhariyā sīlavatī hoti vadaññū vītamaccharā;
Sāpi devī saṃvasati chavena patinā saha.

8. Sāmiko sīlavā hoti vadaññū vītamaccharo,
Bhariyā hoti dussīlā kadariyā paribhāsikā;
Sāpi chavā saṃvasati devena patinā saha.

9. Ubho saddhā vadaññū ca saññatā dhammajīvino,
Te honti jānipatayo aññamaññaṃ piyaṃvadā.

10. Atthā sampacurā honti phāsatthaṃ(7) upajāyati,
Amittā dummanā honti ubhinnaṃ samasīlinaṃ.

11. Idha dhammaṃ caritvāna samasīlabbatā ubho,
Nandino devalokasmiṃ modanti kāmakāminoti.

4. 2. 1. 4.

(Dutiyasaṃvāsasuttaṃ)

4. Cattāro’me bhikkhave saṃvāsā. Katame cattāro?

Chavo chavāya saddhiṃ saṃvasati, chavo deviyā saddhaṃ saṃvasati, devo chavāya saddhiṃ saṃvasati, devo deviyā saddhiṃ saṃvasati.

Kathañca bhikkhave chavo chavāya saddhiṃ saṃvasati? Idha bhikkhave sāmiko hoti pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvāco pharusāvāco sampapphalāpī abhijjhālu vyāpannacitto micchādiṭṭhiko dussīlo pāpadhammo. Maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati, akkosakaparibhāsako samaṇabrāhmaṇānaṃ. Bhariyāpissa hoti pāṇātipātinī adinnādāyinī kāmesu micchācārinī musāvādinī pisunāvācā pharusāvācā samphappalāpinī abhijjhālunī vyāpannacittā micchādiṭṭhikā dussīlā pāpadhammā maccheramalapariyuṭṭhitena cetasā agāraṃ [PTS Page 060] [\q 60/] ajjhāvasati. Akkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho bhikkhave chavo chavāya saddhiṃ saṃvasati.

Kathañca bhikkhave chavo deviyā saddhiṃ saṃvasati? Idha bhikkhave sāmiko hoti pāṇātipātī adinnānadāyī kāmesu micchācārī musāvādī pisunāvāco pharusāvāco sampapphalāpī abhijjhālu vyāpannacitto micchādiṭṭhiko pāpadhammo dussīlo, maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati, akkosakaparibhāsako samaṇabrāhmaṇānaṃ. Bhariyā ca khvassa hoti pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā pisunāvācā paṭiviratā pharusāvācā paṭiviratā samphappalāpā paṭiviratā anabhijjhālunī avyāpannacittā sammādiṭṭhikā sīlavatī kalyāṇadhammā, vigatamalamaccherena cetasā agāraṃ ajjhāvasati. Anakkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho bhikkhave chavo deviyā saddhiṃ saṃvasati.

[BJT Page 116] [\x 116/]

Kathañca bhikkhave devo chavāya saddhiṃ saṃvasati: idha bhikkhave sāmiko hoti pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato pharusāvācā paṭivirato samphappalāpā paṭivirato anabhijjhālu avyāpannacitto sammādiṭṭhiko sīlavā kalyāṇadhammo. Vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānaṃ. Bhariyā ca khvassa hoti pāṇātipātinī adinnādāyinī kāmesu micchācārinī musāvādinī pisunāvācā pharusāvācā samphappalāpinī abhijjhālunī vyāpannacittā micchādiṭṭhikā dussīlā pāpadhammā maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati. Akkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho bhikkhave devo chavāya saddhiṃ saṃvasati.

Kathañca bhikkhave devo deviyā saddhiṃ saṃvasati: idha bhikkhave sāmiko hoti pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato pharusāvācā paṭivirato samphappalāpā paṭivirato anabhijjhālu avyāpannacitto sammādiṭṭhiko sīlavā kalyāṇadhammo. Vigatamalamaccherena cetasā agāraṃ ajjhāvasati. Anakkosakaparibhāsako samaṇabrāhmaṇānaṃ. Bhariyāpissa hoti pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā pisunāvācā paṭiviratā pharusāvācā paṭiviratā samphappalāpā paṭiviratā anabhijjhālu avyāpannacittā sammādiṭṭhikā sīlavatī kalyāṇadhammā, vigatamalamaccherena cetasā agāraṃ ajjhāvasati. Anakkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho bhikkhave devo deviyā saddhiṃ saṃvasati. Ime kho bhikkhave cattāro saṃvāsāti.

12. Ubho ca honti dussīlā kadariyā paribhāsakā,

[PTS Page 061] [\q 61/] te honti jānipatayo chavā saṃvāsamāgatā.

13. Sāmiko hoti dussīlo kadariyo paribhāsako,
Bhariyā sīlavatī hoti vadaññū vītamaccharā,
Sāpi devī saṃvasati chavena patinā saha.

14. Sāmiko sīlavā hoti vadaññū vītamaccharo,
Bhariyā hoti dussīlā kadariyā paribhāsikā,
Sāpi devā saṃvasati devena patinā saha.

15. Ubho saddhā vadaññū ca saññatā dhammajīvino,
Te honti jānipatayo aññamaññaṃ piyaṃvadā.

16. Atthā sampacurā honti phāsatthaṃ upajāyati.
Amittā dummanā honti ubhinnaṃ samasīlinaṃ.

17. Idha dhammaṃ caritvāna samasīlabbatā ubho,
Nandino devalokasmiṃ modanti kāmakāminoti.

4. 2. 1. 3.

( Paṭhama (nakula) samajīvīsuttaṃ )

5. Ekaṃ samayaṃ bhagavā bhaggesu viharati suṃsumāragire (8) bhesakalāvane (9) migadāye. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena nakulapituno gahapatissa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi.

[BJT Page 118] [\x 118/]

Atha kho nakulapitā ca gahapati nakulamātā ca gahapatānī yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho nakulapitā gahapati bhagavantaṃ etadavoca:

Yato me bhante nakulamātā gahapatānī daharasseva daharā ānītā nābhijānāmi nakulamātaraṃ gahapatāniṃ manasāpi aticaritā, kuto pana kāyena. Iccheyyāma mayaṃ bhante diṭṭhe ceva dhamme aññamaññaṃ passituṃ abhisamparāyañca aññamaññaṃ passitunti.

Nakulamātāpi kho gahapatānī bhagavantaṃ etadavoca: yatvāhaṃ bhante nakulapituno gahapatissa daharasseva daharā ānītā nābhijānāmi nakulapitaraṃ gahapatiṃ manasāpi aticaritā, kuto pana kāyena. Iccheyyāma mayaṃ bhante diṭṭhe ceva dhamme aññamaññaṃ passituṃ. Abhisamparāyañca aññamaññaṃ passitunti.

[PTS Page 062] [\q 62/] ākaṅkheyyuṃ ce gahapatayo ubho jānipatayo diṭṭhe ceva dhamme aññamaññaṃ passituṃ abhisamparāyañca aññamaññaṃ passituṃ. Ubho ca assu samasaddhā samasīlā samacāgā samapaññā. Te diṭṭhe ceva dhamme aññamaññaṃ passanti abhisamparāyañca aññamaññaṃ passantīti.

18. Ubho saddhā vadaññū ca saññatā dhammajīvino,
Te honti jānipatayo aññamaññaṃ piyaṃvadā.

19. Atthā sampacurā honti phāsatthaṃ upajāyati,
Amittā dummanā honti ubhinnaṃ samasīlinaṃ.

20. Idha dhammaṃ caritvāna samasīlabbatā ubho,
Nandino devalokasmiṃ modanti kāmakāminoti.

4. 2. 1. 6.

( Dutiya (nakula) samajīvīsuttaṃ)

6. Ākaṅkheyyuṃ ce bhikkhave ubho jānipatayo diṭṭhe ceva dhamme aññamaññaṃ passituṃ abhisamparāyañca aññamaññaṃ passituṃ. Ubho ca assu samasaddhā samasīlā samacāgā samapaññā, te diṭṭhe ceva dhamme aññamaññaṃ passanti, abhisamparāyañca aññamaññaṃ passantīti.

21. Ubho saddhā vadaññū ca saññatā dhammajīvino,
Te honti jānipatayo aññamaññaṃ piyaṃvadā.

22. Atthā sampacurā honti phāsatthaṃ upajāyati,
Amittā dummanā honti ubhinnaṃ samasīlinaṃ.

23. Idha dhammaṃ caritvāna samasīlabbatā ubho,
Nandino devalokasmiṃ modanti kāmakāminoti.

[BJT Page 120] [\x 120/]

4. 2. 1. 7

( Suppavāsāsuttaṃ )

7. Ekaṃ samayaṃ bhagavā koliyesu viharati sajjanelaṃ (10) nāma koliyānaṃ nigamo. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena suppavāsāya koliyadhītāya nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi.

Atha kho suppavāsā koliyadhītā bhagavantaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi, sampavāresi. Atha kho suppavāsā [PTS Page 063] [\q 63/] koliyadhītā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho suppavāsaṃ koliyadhītaraṃ bhagavā etadavoca:

Bhojanaṃ suppavāse dentī ariyasāvikā paṭiggāhakānaṃ cattāri ṭhānāni deti. Katamāni cattāri?

Āyuṃ deti vaṇṇaṃ deti sukhaṃ deti balaṃ deti. Āyuṃ kho pana datvā āyussa bhāginī hoti dibbassa vā mānusassa vā. Vaṇṇaṃ datvā vaṇṇassa bhāginī hoti dibbassa vā mānusassa vā. Sukhaṃ datvā sukhassa bhāginī hoti dibbassa vā mānusassa vā. Balaṃ datvā balassa bhāginī hoti dibbassa vā mānusassa vā. Bhojanaṃ suppavāse dentī ariyasāvikā paṭiggāhakānaṃ imāni cattāri ṭhānāni detīti.

24. Susaṅkhataṃ bhojanaṃ yā dadāti suciṃ paṇītaṃ (11) rasasā upetaṃ,

Sā dakkhiṇā ujjugatesu dinnā caraṇopapannesu mahaggatesu,
Puññena puññaṃ saṃsandamānā mahapphalā lokavidūna vaṇṇitā.

25. Etādisaṃ yaññamanussarantā ye vedajātā vicaranti loke. ,
Vineyya maccheramalaṃ samūlaṃ aninditā saggamupenti ṭhānanti.

4. 2. 1. 8.

( Sudatta anāthapiṇḍika suttaṃ)

(Sāvatthinidānaṃ:)

8. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca:

Bhojanaṃ gahapati dadamāno ariyasāvako paṭiggāhakānaṃ cattāri ṭhānāni deti. Katamāni cattāri?

[PTS Page 064] [\q 64/] āyuṃ deti, vaṇṇaṃ deti, sukhaṃ deti, balaṃ deti. Āyuṃ kho pana datvā āyussa bhāgī hoti dibbassa vā mānusassa vā. Vaṇṇaṃ datvā vaṇṇassa bhāgī hoti dibbassa vā mānusassa vā. Sukhaṃ datvā sukhassa bhāgī hoti dibbassa vā mānusassa vā. Balaṃ datvā balassa bhāgī hoti dibbassa vā mānusassa vā. Bhojanaṃ gahapati dadamāno ariyasāvako paṭiggāhakānaṃ imāni cattāri ṭhānāni detīti.

26. Yo saññatānaṃ paradattabhojinaṃ kālena sakkacca dadāti bhojanaṃ,
Cattāri ṭhānāni anuppavecchati āyuñca vaṇṇañca sukhaṃ balañca.

27. So āyudāyī baladāyī sukhaṃ vaṇṇaṃ dado naro,(12)
Dīghāyu yasavā hoti yattha yatthūpapajjatīti.

[BJT Page 122] [\x 122/]

4. 2. 1. 9.

( Bhojanadāyakasuttaṃ )

9. Bhojanaṃ bhikkhave dadamāno dāyako paṭiggāhakānaṃ cattāri ṭhānāni deti.

Katamāni cattāri?

Āyuṃ deti, vaṇṇaṃ deti, sukhaṃ deti, balaṃ deti. Āyuṃ kho pana datvā āyussa bhāgī hoti dibbassa vā mānusassa vā. Vaṇṇaṃ datvā vaṇṇassa bhāgī hoti dibbassa vā mānusassa vā. Sukhaṃ datvā sukhassa bhāgī hoti dibbassa vā mānusassa vā. Balaṃ datvā balassa bhāgī hoti dibbassa vā mānusassa vā. Bhojanaṃ bhikkhave dadamāno dāyako paṭiggāhakānaṃ imāni cattāri ṭhānāni detīti.

28. Yo saññatānaṃ paradattabhojinaṃ kālena sakkacca dadāti bhojanaṃ,
Cattāri ṭhānāni anuppavecchati āyuñca vaṇṇañca sukhaṃ balaṃ ca.

29. So āyudāyī baladāyī sukhaṃ vaṇṇaṃ dado naro,
Dīghāyu yasavā hoti yattha yatthūpapajjatīti.

4. 2. 1. 10

( Gihīsāmīcipaṭipadāsuttaṃ )

10. [PTS Page 065] [\q 65/] atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca:

Catūhi kho gahapati dhammehi samannāgato ariyasāvako gihīsāmīcipaṭipadaṃ paṭipanno hoti yasopaṭilābhiniṃ saggasaṃvattanikaṃ. Katamehi catūhi?

Idha gahapati ariyasāvako bhikkhusaṅghaṃ paccupaṭṭhito hoti cīvarena, bhikkhusaṅghaṃ paccupaṭṭhito hoti piṇḍapātena, bhikkhusaṅghaṃ paccupaṭṭhito hoti senāsanena, bhikkhusaṅghaṃ paccupaṭṭhito hoti gilānapaccayabhesajjaparikkhārena.

Imehi kho gahapati catūhi dhammehi samannāgato ariyasāvako gihīsāmīcipaṭipadaṃ paṭipanno hoti yasopaṭilābhiniṃ saggasaṃvattanikanti.

30. Gihīsāmicipaṭipadaṃ paṭipajjanti paṇḍitā,
Sammaggate sīlavante cīvarena upaṭṭhitā,
Piṇḍapātasayanena gilānapaccayena ca.

31. Tesaṃ divā ca ratto ca sadā puññaṃ pavaḍḍhati,
Saggañca kamatiṭṭhānaṃ kammaṃ katvāna bhaddakanti.

Puññābhisandavaggo paṭhamo.

Tassuddānaṃ:

Dve puññābhisandā dve saṃvāsā dve ca honti samajīvino,

Suppavāsā sudatto ca bhojanaṃ gihīsāmīcināti.

1.
1[BJTS]= Sāvatthinidānaṃ
[ChS]=
[PTS]= 1. Sāvatthinidānaṃ + 9 Sumañgala p. 303.
[Thai]=
[Kambodian]=

2.
2[BJTS]= gahetuṃ, + 1. Gaṇetuṃ, ka.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

3.
3[BJTS]= ratanagaṇānamālayaṃ + 1. Ratanavarānamālayaṃ machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

4.
4[BJTS]= naragaṇasaṅghasevitā + 2. Macchagaṇasaṅghasevitā syā. Kaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

5.
5[BJTS]= nisīdi + *paññatte āsane katthaci.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

6.
6[BJTS]= Addassuṃ + 1. Addasaṃsu machasaṃ
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

7.
7[BJTS]= phāsatthaṃ + 1. Phāsukaṃmachasaṃ. Vāsatthaṃ [PTS]
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

8.
8[BJTS]= suṃsumāragire + 1. Susumāragire machasaṃ
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

9.
9[BJTS]= bhesakalāvane + 2. Bhesakaṭṭhāvane machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

10.
10[BJTS]= sajjanelaṃ + 1. Pajjanīlaṃ machasaṃ. Pajjanelaṃ syā. Kaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

11.
11[BJTS]= paṇītaṃ + 2. Supaṇītaṃ kaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

12.
12[BJTS]= So āyudāyī baladāyī sukhaṃ vaṇṇaṃ dado naro + * So āyudāyī vaṇṇadāyī sukhaṃ balaṃ dado naromachasaṃ. Sukhaṃ balaṃ dado naro katthaci.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=