Suttantapiṭake
Aṅguttaranikāyo
Dutiyo bhāgo
Catukkanipāto

Namo tassa bhagavato arahato sammāsambuddhassa.

2. Dutiyo paṇṇāsako.

[BJT Page 124] [\x 124/]

2. Pattakammavaggo.

4. 2. 2. 1.

(Pattakammasuttaṃ)

(Sāvatthinidānaṃ)

11. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca:

[PTS Page 066] [\q 66/] cattāro’me gahapati dhammā iṭṭhā kantā manāpā dullabhā lokasmiṃ. Katame cattāro?

Bhogā me uppajjantu sahadhammenāti, ayaṃ paṭhamo dhammo iṭṭho kanto manāpo dullabho lokasmiṃ.

Bhoge laddhā sahadhammena yaso maṃ abbhuggacchatu sahañātīhi saha-upajjhāyehīti ayaṃ dutiyo dhammo iṭṭho kanto manāpo dullabho lokasmiṃ.

Bhoge laddhā sahadhammena yasaṃ laddhā sahañātīhi saha-upajjhāyehi ciraṃ jīvāmi dīghamaddhāyuṃ pālemīti, ayaṃ tatiyo dhammo iṭṭho kanto manāpo dullabho lokasmiṃ.

Bhoge laddhā sahadhammena, yasaṃ laddhā sahañātīhi saha-upajjhāyehi ciraṃ jīvitvā dīghamaddhāyuṃ pāletvā, kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjāmīti, ayaṃ catuttho dhammo iṭṭho kanto manāpo dullabho lokasmiṃ.

Ime kho gahapati cattāro dhammā iṭṭhā kantā manāpā

Dullabhā lokasmiṃ.

Imesaṃ kho gahapati catunnaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ cattāro dhammā paṭilābhāya saṃvattanti. Katame cattāro?

Saddhāsampadā sīlasampadā cāgasampadā paññāsampadā.

Katamā ca gahapati saddhāsampadā? Idha gahapati ariyasāvako saddho hoti, saddahati tathāgatassa bodhiṃ, itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavāti. Ayaṃ vuccati gahapati saddhāsampadā.

Katamā ca gahapati sīlasampadā? Idha gahapati ariyasāvako pāṇātipātā paṭivirato hoti. Adinnādānā paṭivirato hoti. Kāmesu micchācārā paṭivirato hoti. Musāvādā paṭivirato hoti. Surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Ayaṃ vuccati gahapati sīlasampadā.

[BJT Page 126] [\x 126/]

Katamā ca gahapati cāgasampadā? Idha gahapati ariyasāvako vigatamalamaccherena cetasā agāraṃ ajjhāvasati, muttācāgo payatapāṇī vossaggarato yācayogo dānasaṃvibhāgarato. Ayaṃ vuccati gahapati cāgasampadā.

Katamā ca gahapati paññāsampadā: abhijjhāvisamalobhābhibhūtena [PTS Page 067] [\q 67/] gahapati cetasā viharanto akiccaṃ karoti kiccaṃ aparādheti, akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati. Vyāpādābhibhūtena gahapati cetasā viharanto akiccaṃ karoti kiccaṃ aparādheti akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati. Thīnamiddhābhibhūtena gahapati cetasā viharanto akiccaṃ karoti, kiccaṃ aparādheti. Akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati. Uddhaccakukkuccābhibhūtena gahapati cetasā viharanto akiccaṃ karoti, kiccaṃ aparādheti. Akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati. Vicikicchābhibhūtena gahapati cetasā viharanto akiccaṃ karoti, kiccaṃ aparādheti. Akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati.

Sa kho so gahapati ariyasāvako abhijjhāvisamalobho cittassa

Upakkilesoti iti viditvā abhijjhāvisamalobhaṃ cittassa upakkilesaṃ pajahati. Vyāpādo cittassa upakkilesoti iti viditvā vyāpādāṃ cittassa upakkilesaṃ pajahati. Thīnamiddhaṃ cittassa upakkilesoti iti viditvā thīnamiddhaṃ cittassa upakkilesaṃ pajahati. Uddhaccakukkuccaṃ cittassa upakkilesoti iti viditvā uddhaccakukkuccaṃ cittassa upakkilesaṃ pajahati. Vicikicchā cittassa upakkilesoti iti viditvā vicikicchā cittassa upakkilesaṃ pajahati.

Yato ca kho gahapati ariyasāvakassa abhijjhāvisamalobho cittassa upakkilesoti iti viditvā abhijjhāvisamalobho cittassa upakkileso pahīṇo hoti, vyāpādo cittassa upakkilesoti iti viditvā vyāpādo cittassa upakkileso pahīṇo hoti, thīnamiddhaṃ cittassa upakkilesoti iti viditvā thīnamiddhaṃ cittassa upakkileso pahīṇo hoti, uddhaccakukkuccaṃ cittassa upakkilesoti iti viditvā uddhaccakukkuccaṃ cittassa upakkileso pahīṇo hoti. Vicikicchā cittassa upakkilesoti iti viditvā vicikicchā cittassa upakkileso pahīṇo hoti. Ayaṃ vuccati gahapati ariyasāvako mahāpañño puthupañño āpāthadaso paññāsampanno. Ayaṃ vuccati gahapati paññāsampadā.

Imesaṃ kho gahapati catunnaṃ dhammānaṃ iṭṭhānaṃ kattānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ ime cattāro dhammā paṭilābhāya saṃvattanti.

[BJT Page 128] [\x 128/]

Sa kho so gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi cattāri kammāni kattā hoti. Katamāni cattāri?

Idha gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi attānaṃ sukheti pīneti sammā sukhaṃ pariharati, mātāpitaro sukheti pīneti sammā sukhaṃ pariharati. Puttadāradāsakammakaraporise sukheti pīneti sammā sukhaṃ pariharati. Mittāmacce sukheti pīneti sammā sukhaṃ pariharati. Idamassa paṭhamaṃ ṭhānagataṃ hoti pattagataṃ āyatanaso paribhuttaṃ.

[PTS Page 068] [\q 68/] puna ca paraṃ gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi yā tā honti āpadā aggito vā udakato vā rājato vā corato vā appiyato (1) dāyādato vā. Tathārūpāsu āpadāsu bhogehi pariyodhāya vattati, sotthiṃ attānaṃ karoti. Idamassa dutiyaṃ ṭhānagataṃ hoti pattagataṃ āyatanaso paribhuttaṃ.

Puna ca paraṃ gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi pañca balī kattā hoti: ñātibaliṃ atithibaliṃ pubbapetabaliṃ rājabaliṃ devatābaliṃ. Idamassa tatiyaṃ ṭhānagataṃ hoti pattagataṃ āyatanaso paribhuttaṃ.

Puna ca paraṃ gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi ye te samaṇabrāhmaṇā madappamādā paṭiviratā khantisoracce niviṭṭhā. Ekamattānaṃ damenti, ekamattānaṃ samenti, ekamattānaṃ parinibbāpenti. Tathārūpesu samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpeti sovaggikaṃ sukhavipākaṃ sagga saṃvattanikaṃ. Idamassa catutthaṃ ṭhānagataṃ hoti pattagataṃ āyatanaso paribhuttaṃ.

Sa kho so gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi imāni cattāri pattakammāni kattā hoti.

Yassa kassaci gahapati aññatra imehi catūhi pattakammehi bhogā parikkhayaṃ gacchanti. Ime vuccanti gahapati bhogā aṭṭhānagatā appattagatā anāyatanaso paribhuttā.

Yassa kassaci gahapati imehi catūhi pattakammehi bhogā parikkhayaṃ gacchanti. Ime vuccanti gahapati bhogā ṭhānagatā pattagatā āyatanaso paribhuttāti.

[BJT Page 130] [\x 130/]

32. Bhuttā bhogā bhatā (2) bhaccā vitiṇṇā āpadāsu me,
Uddhaggā dakkhiṇā dinnā atho pañcabalī katā.

33. Upaṭṭhitā sīlavanto saññatā brahmacārayo,
Yadatthaṃ bhogaṃ iccheyya paṇḍito gharamāvasaṃ,
[PTS Page 069] [\q 69/] so me attho anuppatto kataṃ ananutāpiyaṃ.

34. Etaṃ anussaraṃ macco ariyadhamme ṭhito naro,
Idha ceva naṃ pasaṃsanti pecca sagge ca modatīti.

4. 2. 2. 2.

( Anaṇasuttaṃ)

12. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca:

Cattārimāni gahapati sukhāni adhigamanīyāni gihinā kāmabhoginā kālena kālaṃ samayena samayaṃ upādāya. Katamāni cattāri?

Atthisukhaṃ bhogasukhaṃ anaṇasukhaṃ (3) anavajjasukhaṃ.

Katamañca gahapati atthisukhaṃ? Idha gahapati kulaputtassa bhogā honti.

Uṭṭhānaviriyādhigatā bāhābalaparicitā sedāvakkhittā dhammikā dhammaladdhā. So bhogā me atthi uṭṭhānaviriyādhigatā bāhābalaparicitā sedāvakkhittā dhammikā dhammaladdhāti adhigacchati sukhaṃ, adhigacchati somanassaṃ. Idaṃ vuccati gahapati atthisukhaṃ.

Katamañca gahapati bhogasukhaṃ? Idha gahapati kulaputto uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi bhoge ca bhuñjati, puññāni ca karoti. So uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi bhoge ca bhuñjāmi puññāni ca karomīti adhigacchati sukhaṃ, adhigacchati somanassaṃ. Idaṃ vuccati gahapati bhogasukhaṃ.

Katamañca gahapati anaṇasukhaṃ? Idha gahapati kulaputto na kassaci kiñci dhāreti appaṃ vā bahuṃ vā. So na kassaci kiñci dhāremi appaṃ vā bahuṃ vāti adhigacchati sukhaṃ, adhigacchati somanassaṃ. Idaṃ vuccati gahapati anaṇasukhaṃ.

Katamañca gahapati anavajjasukhaṃ? Idha gahapati ariyasāvako anavajjena kāyakammena samannāgato hoti, anavajjena vacīkammena samannāgato hoti, anavajjena manokammena samannāgato hoti. So [PTS Page 070] [\q 70/] anavajjenamhi kāyakammena samannāgato, anavajjena vacīkammena samannāgato, anavajjena manokammena samannāgatoti adhigacchati sukhaṃ, adhigacchati somanassaṃ. Idaṃ vuccati gahapati anavajjasukhaṃ.

[BJT Page 132] [\x 132/]

Imāni kho gahapati cattāri sukhāni adhigamanīyāni gihinā kāmabhoginā kālena kālaṃ samayena samayaṃ upādāyāti.

35. Anaṇaṃ sukhaṃ ñatvāna(4) atho atthisukhaṃ sare,
Bhuñjaṃ bhogaṃ sukhaṃ macco tato paññā vipassati.(5)

36. Vipassamāno jānāti ubho bhāge sumedhaso,
Anavajjasukhassetaṃ kalaṃ nāgghati soḷasintī.

4. 2. 2. 3.

( Sabrahmasuttaṃ )

13. Sabrahmakāni bhikkhave tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sapubbācariyakāni bhikkhave tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sapubbadevatāni bhikkhave tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sāhuneyyakāni bhikkhave tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti.

Brahmāti bhikkhave mātāpitunnaṃ (6) etaṃ adhivacanaṃ. Pubbācariyāti bhikkhave mātāpitunnaṃ etaṃ adhivacanaṃ. Pubbadevāti bhikkhave mātāpitunnaṃ etaṃ adhivacanaṃ. Āhuneyyāti bhikkhave mātāpitunnaṃ etaṃ adhivacanaṃ. Taṃ kissa hetu?

Bahukārā bhikkhave mātāpitaro puttānaṃ āpādakā posakā imassa lokassa dassetāroti.

37. Brahmāti mātāpitaro pubbācariyāti vuccare,

Āhuneyyā ca puttānaṃ pajāya anukampakā,

Tasmā hi ne namasseyya sakkareyyātha paṇḍito.

38. Annena atha pānena vatthena sayanena ca,
Ucchādane nahāpane pādānaṃ dhovanena ca.

39. Tāya naṃ paricariyāya mātāpitusu paṇḍitā,
Idha ceva naṃ pasaṃsanti pecca sagge ca modatīti.

4. 2. 2. 4.

(Nirayasuttaṃ)

14. [PTS Page 071] [\q 71/] catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi?

Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti.
Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ nirayeti.

40. Pāṇātipāto adinnādānaṃ musāvādo ca vuccati,
Paradāragamanañcāpi nappasaṃsanti paṇḍitāti.

[BJT Page 134] [\x 134/]

4. 2. 2. 5.

(Rūpa (ppamāṇa) suttaṃ)

15. Cattāro’me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?

Rūpappamāṇo rūpappasanno, ghosappamāṇo ghosappasanno, lūkhappamāṇo lūkhappasanno, dhammappamāṇo dhammappasanno.

Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.

41. Ye ca rūpena pāmiṃsu (7) ye ca ghosena anvagū,
Chandarāgavasūpetā na te jānanti taṃ janaṃ.(8)

42. Ajjhattañca na jānāti bahiddhā ca na passati,
Samantāvaraṇo bālo sa ve ghosena vuyhati.

43. Ajjhattañca na jānāti bahiddhā ca vipassati,
Bahiddhā phaladassāvī sopi ghosena vuyhati.

44. Ajjhattañca pajānāti bahiddhā ca vipassati,
Vinīvaraṇadassāvī na so ghosena vuyhati.

4. 2. 2. 6.

( Sarāga (puggala) suttaṃ)

16. Cattāro’me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Sarāgo, sadoso, samoho, samāno.

Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.

45. [PTS Page 072] [\q 72/] sārattā rajanīyesu piyarūpābhinandino,
Mohena adhamā (9) sattā baddhā vaḍḍhenti bandhanaṃ.

46. Rāgajañca dosajañca mohajañcāpaviddasu,
Karonti akusalaṃ kammaṃ savighātaṃ dukhudrayaṃ.

47. Avijjānivutā posā andhabhūtā acakkhukā,
Yathā dhammā tathā santā tassevanti (10) na maññareti.

4. 2. 2. 7.

(Ahi(metta)suttaṃ)(11)

17. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sāvatthiyaṃ aññataro bhikkhu ahinā daṭṭho kālakato hoti. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ:

[BJT Page 136] [\x 136/]

Idha bhante sāvatthiyaṃ aññataro bhikkhu ahinā daṭṭho kālakatoti.

Nahanūna (12)so bhikkhave bhikkhu cattāri ahirājakulāni mettena cittena phari. Sace hi so bhikkhave bhikkhu cattāri ahirājakulāni mettena cittena phareyya, na hi so bhikkhave bhikkhu ahinā daṭṭho kālaṃ kareyya. Katamāni cattāri ahirājakulāni?

Virūpakkhaṃ ahirājakulaṃ, erāpathaṃ ahirājakulaṃ, chabyāputtaṃ ahirājakulaṃ, kaṇhāgotamakaṃ ahirājakulaṃ.

Nahanūna so bhikkhave bhikkhu imāni cattāri ahirājakulāni mettena cittena

Phari. Sace hi so bhikkhave bhikkhu imāni cattāri ahirājakulāni mettena cittena phareyya, nahi so bhikkhave bhikkhu ahinā daṭṭho kālaṃ kareyya.

Anujānāmi bhikkhave imāni cattāri ahirājakulāni mettena cittena pharituṃ, attaguttiyā attarakkhāya attaparittāyāti.

48. Virūpakkhehi me mettaṃ mettaṃ erāpathehi me,
Chabyāputtehi me mettaṃ mettaṃ kaṇhāgotamakehi ca.

49. Apādakehi me mettaṃ mettaṃ dipādakehi (13) me,
[PTS Page 073] [\q 73/] catuppadehi me mettaṃ mettaṃ bahuppadehi me.

50. Mā maṃ apādako hiṃsi mā maṃ hiṃsi dipādako,
Mā maṃ catuppado hiṃsi mā maṃ hiṃsi bahuppado.

51. Sabbe sattā sabbe pāṇā sabbe bhūtā ca kevalā,
Sabbe bhadrāni passantu mā kañci pāpamāgamā.

Appamāṇo buddho. Appamāṇo dhammo. Appamāṇo saṅgho. Pamāṇavantāni siriṃsapāni (14) ahivicchikā satapadī uṇṇānābhi sarabū mūsikā. Katā me rakkhā. Katā me parittā. Paṭikkamantu bhūtāni. So’haṃ namo bhagavato. Namo sattannaṃ sammāsambuddhānanti.

4. 2. 2. 8.

(Devadattasuttaṃ)

18. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate acirapakkante devadatte. Tatra kho bhagavā devadattaṃ ārabbha bhikkhū āmantesi:

Attavadhāya bhikkhave devadattassa lābhasakkārasiloko udapādi. Parābhavāya bhikkhave devadattassa lābhasakkārasiloko udapādi.

[BJT Page 138. [\x 138/] ]

Seyyathāpi bhikkhave kadali attavadhāya phalaṃ deti, parābhavāya phalaṃ deti, evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko udapādi. Parābhavāya devadattassa lābhasakkārasiloko udapādi.

Seyyathāpi bhikkhave veḷu attavadhāya phalaṃ deti, parābhavāya phalaṃ deti, evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko udapādi. Parābhavāya devadattassa lābhasakkārasiloko udapādi.

Seyyathāpi bhikkhave naḷo attavadhāya phalaṃ deti, parābhavāya phalaṃ deti, evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko udapādi. Parābhavāya devadattassa lābhasakkārasiloko udapādi.

Seyyathāpi bhikkhave assatarī attavadhāya gabbhaṃ gaṇhāti, evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko udapādi. Parābhavāya devadattassa lābhasakkārasiloko udapādīti.

52. Phalaṃ ve kadaliṃ hanti phalaṃ veḷuṃ phalaṃ naḷaṃ,
Sakkāro kāpurisaṃ hanti gabbho assatariṃ yathā’ti.

4. 2. 2. 9.

(Padhānasuttaṃ)

19. [PTS Page 074] [\q 74/] cattārimāni bhikkhave padhānāni. Katamāni cattāri?

Saṃvarappadhānaṃ, pahāṇappadhānaṃ, bhāvanappadhānaṃ, anurakkhaṇappadhānaṃ.

Katamañca bhikkhave saṃvarappadhānaṃ? Idha bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Idaṃ vuccati bhikkhave saṃvarappadhānaṃ.

Katamañca bhikkhave pahāṇappadhānaṃ? Idha bhikkhave bhikkhu uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Idaṃ vuccati bhikkhave pahāṇappadhānaṃ.

Katamañca bhikkhave bhāvanappadhānaṃ? Idha bhikkhave bhikkhu anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Idaṃ vuccati bhikkhave bhāvanappadhānaṃ.

[BJT Page 140] [\x 140/]

Katamañca bhikkhave anurakkhaṇappadhānaṃ? Idha bhikkhave bhikkhu uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Idaṃ vuccati bhikkhave anurakkhaṇappadhānaṃ.

Imāni kho bhikkhave cattāri padhānānīti.

53. Saṃvaro ca pahāṇaṃ ca bhāvanā anurakkhaṇā,
Ete padhānā cattāro desitādiccabandhunā
Yehi bhikkhu idhātāpī khayaṃ dukkhassa pāpuṇeti.

4. 2. 2. 10.

(Adhammikasuttaṃ)

20. Yasmiṃ bhikkhave samaye rājāno adhammikā honti, rājayuttāpi tasmiṃ samaye adhammikā honti. Rājayuttesu adhammikesu brāhmaṇagahapatikāpi tasmiṃ samaye adhammikā honti. Brāhmaṇagahapatikesu adhammikesu negamajānapadāpi tasmiṃ samaye adhammikā honti. Negamajānapadesu adhammikesu visamaṃ candimasuriyā [PTS Page 075] [\q 75/] parivattanti. Visamaṃ candimasuriyesu parivattantesu visamaṃ nakkhattāni tārakarūpāni parivattanti. Visamaṃ nakkhattesu tārakarūpesu parivattantesu visamaṃ rattindivā parivattanti. Visamaṃ rattindivesu parivattantesu visamaṃ māsaddhamāsā parivattanti. Visamaṃ māsaddhamāsesu parivattantesu visamaṃ utusaṃvaccharā parivattanti. Visamaṃ utusaṃvaccharesu parivattantesu visamaṃ vātā vāyanti visamā apañjasā. Visamaṃ vātesu vāyantesu visamesu apañjasesu devatā parikupitā bhavanti. Devatāsu parikupitāsu devo na sammādhāraṃ anuppavecchati. Deve na sammā dhāraṃ anuppavecchante visamapākīni sassāni bhavanti. Visamapākīni (15)bhikkhave sassāni manussā paribhuñjantā appāyukā ca honti. Dubbaṇṇā ca dubbalā ca bavhābādhā ca.

Yasmiṃ bhikkhave samaye rājāno dhammikā honti, rājayuttāpi tasmiṃ samaye dhammikā honti. Rājayuttesu dhammikesu brāhmaṇagahapatikāpi tasmiṃ samaye dhammikā honti. Brāhmaṇagahapatikesu dhammikesu negamajānapadāpi tasmiṃ samaye dhammikā honti. Negamajānapadesu dhammikesu samaṃ candimasuriyā parivattanti. Samaṃ candimasuriyesu parivattantesu samaṃ nakkhattāni tārakarūpāni parivattanti. Samaṃ nakkhattesu tārakarūpesu parivattantesu samaṃ rattindivā parivattanti. Samaṃ rattindivesu parivattantesu samaṃ māsaddhamāsā parivattanti. Samaṃ māsaddhamāsesu parivattantesu samaṃ utusaṃvaccharā parivattanti. Samaṃ utusaṃvaccharesu parivattantesu samaṃ (16) vātā vāyanti samā pañjasā. Samaṃ 2 vātesu vāyantesu samesu pañjasesu devatā aparikupitā bhavanti. Devatāsu aparikupitāsu devo sammā dhāraṃ anuppavecchati. Deve sammā dhāraṃ anuppavecchante samapākīni sassāni bhavanti. Samapākīni bhikkhave sassāni manussā paribhuñjantā dīghāyukā ca honti. Vaṇṇavanto ca balavanto ca appābādhā cā’ti.

[BJT Page 142] [\x 142/]

54. Gunnaṃ ce taramānānaṃ jimhaṃ gacchati puṅgavo,
Sabbā tā jimhaṃ gacchanti nette jimhaṃ gate sati.

55. Evameva manussesu yo hoti seṭṭhasammato,
So ce adhammaṃ carati pageva itarā pajā,
[PTS Page 076] [\q 76/] sabbaṃ raṭṭhaṃ dukhaṃ seti rājā ce hotadhammiko.

56. Gunnaṃ ce taramānānaṃ ujuṃ gacchati puṅgavo,
Sabbā tā uju gacchanti nette ujugate sati.

57. Evameva manussesu yo hoti seṭṭhasammato,
So ceva (17) dhammaṃ carati pageva itarā pajā,
Sabbaṃ raṭṭhaṃ sukhaṃ seti rājā ce hoti dhammikoti.

Pattakammavaggo dutiyo.

Tassuddānaṃ:

Pattakammaṃ anaṇako sabrahma nirayā rūpena pañcamaṃ,

Sarāga ahinā devadatto padhānaṃ adhammikena cā’ti.

1.
1[BJTS]= appiyato + 1. Appiyato vā machasaṃ
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

2.
2[BJTS]= bhatā + 1. Bhaṭā syā. Kaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

3.
3[BJTS]= anaṇasukhaṃ + 2. Ānaṇyasukhaṃ machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

4.
4[BJTS]= ñatvāna + 1. Anavajjasukhaṃ ñatvā sīmu.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

5. 5[BJTS]= vipassati + * Ānaṇyasukhaṃ ñatvāna atho atthi sukhaṃ saraṃ
Bhuñjaṃ bhogasukhaṃ macco tato paññā vipassati machasaṃ
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

6.
6[BJTS]= mātāpitunnaṃ + 2. Mātāpitūnaṃ machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

7.
7[BJTS]= pāmiṃsu + 1. Ye ca rūpe pamāṇiṃsu machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

8.
8[BJTS]= janaṃ + 2. Nābhijānanti te chanā machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

9.
9[BJTS]= adhamā + 3. Āvutā machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

10.
10[BJTS]= tassevanti + 4. Na tassevanti syā. Machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

11.
11[BJTS]= (Ahi(metta)suttaṃ) + * Khandhaparittaṃ catubhāṇavārapāḷi.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

12.
12[BJTS]= Nahanūna + 1. Na hi nūna machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

13.
13[BJTS]= dipādakehi + 2. Dvipādakehi machasaṃ
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

14.
14[BJTS]= siriṃsapāni + 3. Sarīsapāni machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

15.
15[BJTS]= Visamapākīni + 1. Visamapākānī machasaṃ
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

16.
16[BJTS]= samaṃ + 2. Avisamaṃ sīmu.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

17.
17[BJTS]= ceva + 1. So sace machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=