Suttantapiṭake
Aṅguttaranikāyo
Dutiyo bhāgo
Catukkanipāto

Namo tassa bhagavato arahato sammāsambuddhassa.

2. Dutiyo paṇṇāsako.

[BJT Page 144] [\x 144/]

3. Apaṇṇakavaggo

4. 2. 3. 1.

(Padhāna apaṇṇaka paṭipadāsuttaṃ)(1)

(Sāvatthi nidānaṃ)

21. Catūhi bhikkhave dhammehi samannāgato bhikkhu apaṇṇakataṃ (2) paṭipadaṃ paṭipanno hoti. Yoni cassa āraddhā hoti. Āsavānaṃ khayāya. Katamehi catūhi?

Idha bhikkhave bhikkhu sīlavā hoti, bahussuto hoti, āraddhaviriyo hoti, paññavā hoti.

Imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu apaṇṇakataṃ paṭipadaṃ paṭipanno hoti, yoni cassa āraddhā hoti, āsavānaṃ khayāyāti.

4. 2. 3. 2.

(Diṭṭhiapaṇṇaka paṭipadāsuttaṃ)

22. Catūhi bhikkhave dhammehi samannāgato bhikkhu apaṇṇakataṃ(3) paṭipadaṃ paṭipanno hoti, yoni cassa āraddhā hoti āsavānaṃ khayāya. Katamehi catūhi?

Nekkhammavitakkena, avyāpādavitakkena, avihiṃsāvitakkena, sammā diṭṭhiyā.

Imehi kho bhikkhave catūhi dhammehi samannāgato [PTS Page 077] [\q 77/] bhikkhu apaṇṇakataṃ paṭipadaṃ paṭipanno hoti, yoni cassa āraddhā hoti āsavānaṃ khayāyāti.

4. 2. 3. 3.

(Asappurisavadhukāsuttaṃ)

23. Catūhi bhikkhave dhammehi samannāgato asappuriso veditabbo. Katamehi catūhi?

Idha bhikkhave asappuriso yo hoti parassa avaṇṇo, taṃ apuṭṭhopi pātukaroti, ko pana vādo puṭṭhassa. Puṭṭho kho pana pañhābhinīto ahāpetvā alambetvā(4) paripūraṃ vitthārena parassa avaṇṇaṃ bhāsitā hoti. Veditabbametaṃ bhikkhave asappuriso ayaṃ bhavanti.

Puna ca paraṃ bhikkhave asappuriso yo hoti parassa vaṇṇo, taṃ puṭṭho’pi na pātukaroti. Ko pana vādo apuṭṭhassa. Puṭṭho kho pana pañhābhinīto hāpetvā lambetvā aparipūraṃ avitthārena parassa vaṇṇaṃ bhāsitā hoti. Veditabbametaṃ bhikkhave asappuriso ayaṃ bhavanti.

Puna ca paraṃ bhikkhave asappuriso yo hoti attano avaṇṇo, taṃ puṭṭhopi na pātukaroti ko pana vādo apuṭṭhassa. Puṭṭho kho pana pañhābhinīto hāpetvā lambetvā aparipūraṃ avitthārena attano avaṇṇaṃ bhāsitā hoti. Veditabbametaṃ bhikkhave asappuriso ayaṃ bhavanti.

[BJT Page 146] [\x 146/]

Puna ca paraṃ bhikkhave asappuriso yo hoti attano vaṇṇo, taṃ apuṭṭhopi pātukaroti, ko pana vādo puṭṭhassa puṭṭho kho pana pañhābhinīto ahāpetvā alambetvā paripūraṃ vitthārena attano vaṇṇaṃ bhāsitā hoti. Veditabbametaṃ bhikkhave asappuriso ayaṃ bhavanti.

Imehi kho bhikkhave catūhi dhammehi samannāgato asappuriso veditabbo.

Catūhi bhikkhave dhammehi samannāgato sappuriso veditabbo. Katamehi catūhi?

Idha bhikkhave sappuriso yo hoti parassa avaṇṇo, taṃ puṭṭhopi na pātukaroti, ko pana vādo apuṭṭhassa. Puṭṭho kho pana pañhābhinīto hāpetvā lambetvā aparipūraṃ [PTS Page 078] [\q 78/] avitthārena parassa avaṇṇaṃ bhāsitā hoti. Veditabbametaṃ bhikkhave sappuriso ayaṃ bhavanti.

Puna ca paraṃ bhikkhave sappuriso yo hoti parassa vaṇṇo, taṃ apuṭṭhopi pātukaroti, ko pana vādo puṭṭhassa. Puṭṭho kho pana pañhābhinīto ahāpetvā alambetvā paripūraṃ vitthārena parassa vaṇṇaṃ bhāsitā hoti. Veditabbametaṃ bhikkhave sappuriso ayaṃ bhavanti.

Puna ca paraṃ bhikkhave sappuriso yo hoti attano avaṇṇo, taṃ apuṭṭhopi pātukaroti, ko pana vādo puṭṭhassa. Puṭṭho kho pana pañhābhinīto ahāpetvā alambetvā paripūraṃ vitthārena attano avaṇṇaṃ bhāsitā hoti. Veditabbametaṃ bhikkhave sappuriso ayaṃ bhavanti.

Puna ca paraṃ bhikkhave sappuriso yo hoti attano vaṇṇo, taṃ puṭṭhopi na pātukaroti, ko pana vādo apuṭṭhassa. Puṭṭho kho pana pañhābhinīto hāpetvā lambetvā aparipūraṃ avitthārena attano vaṇṇaṃ bhāsitā hoti. Veditabbametaṃ bhikkhave sappuriso ayaṃ bhavanti.

Imehi kho bhikkhave catūhi dhammehi samannāgato sappuriso veditabbo.

Seyyathāpi bhikkhave vadhukā yaññadeva rattiṃ vā divasaṃ (5) vā ānītā hoti. Tāvadevassā tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti sassuyāpi sasurepi sāmikepi antamaso dāsakammakaraporisesu. Sā aparena samayena saṃvāsamanvāya vissāsamanvāya sassumpi sasurampi sāmikampi evamāha: apetha, kiṃ pana tumhe jānāthāti.

[BJT Page 148] [\x 148/]

Evameva kho bhikkhave idhekacco bhikkhu yaññadeva rattiṃ vā divasaṃ vā agārasmā anagāriyaṃ pabbajito hoti, tāvadevassa tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti bhikkhusu bhikkhunīsu upāsakesu upāsikāsu antamaso ārāmikasamaṇuddesesu. So aparena samayena saṃvāsamanvāya vissāsamanvāya ācariyampi upajjhāyampi evamāha: apetha, kiṃ pana tumhe jānāthāti.

Tasmātiha bhikkhave evaṃ sikkhitabbaṃ: adhunāgatavadhukāsamena cetasā
Viharissāmāti. Evaṃ hi vo bhikkhave sikkhitabbanti.

4. 2. 3. 4.

(Paṭhamaaggasuttaṃ)

24. [PTS Page 079] [\q 79/] cattārimāni bhikkhave aggāni. Katamāni cattāri?

Sīlaggaṃ, samādhaggaṃ (6), paññaggaṃ, vimuttaggaṃ.
Imāni kho bhikkhave cattāri aggānīti.

4. 2. 3. 5.

(Dutiyaaggasuttaṃ)

25. Cattārimāni bhikkhave aggāni, katamāni cattāri?

Rūpaggaṃ, vedanaggaṃ, saññaggaṃ, bhavaggaṃ.
Imāni kho bhikkhave cattāri aggānīti.

4. 2. 3. 6.

(Kusinārāsuttaṃ)

26. Ekaṃ samayaṃ bhagavā kusinārāyaṃ viharati upavattane mallānaṃ sālavane, antarena yamakasālānaṃ parinibbāṇasamaye. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Siyā kho pana bhikkhave ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā, pucchatha bhikkhave, mā pacchā vippaṭisārino ahuvattha " sammukhībhūto no satthā ahosi, nāsakkhimha bhagavantaṃ sammukhā paṭipucchitunti. " Evaṃ vutte te bhikkhū tuṇhī ahesuṃ.

Dutiyampi kho bhagavā bhikkhū āmantesi: siyā kho pana bhikkhave ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā, pucchatha bhikkhave, mā pacchā vippaṭisārino ahuvattha "sammukhībhūto no satthā ahosi, nāsakkhimha bhagavantaṃ sammukhā paṭipucchitunti. " Dutiyampi kho te bhikkhū tuṇhī ahesuṃ.

[BJT Page 150] [\x 150/]

Tatiyampi kho bhagavā bhikkhū āmantesi: siyā kho pana bhikkhave

Ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā, pucchatha bhikkhave, mā pacchā vippaṭisārino ahuvattha " sammukhībhūto no satthā ahosi, nāsakkhimha bhagavantaṃ sammukhā paṭipucchitunti. " Tatiyampi kho te bhikkhū tuṇhī ahesuṃ.

Atha kho bhagavā bhikkhū āmantesi. Siyā kho pana bhikkhave

Satthugāravenāpi na puccheyyātha, sahāyakopi bhikkhave sahāyakassa ārocetū ti. Evaṃ vutte te bhikkhū tuṇhī ahesuṃ.

[PTS Page 080] [\q 80/] atha kho āyasmā ānando bhagavantaṃ etadavoca: acchariyaṃ bhante, abbhutaṃ bhante. Evaṃ pasanno ahaṃ bhante imasmiṃ bhikkhusaṅghe, natthi imasmiṃ bhikkhusaṅghe ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vāti.

Pasādā kho tvaṃ ānanda vadesi. Ñāṇameva (7) hettha ānanda

Tathāgatassa, natthi imasmiṃ bhikkhusaṅghe ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā.

Imesaṃ hi ānanda pañcannaṃ bhikkhusatānaṃ yo pacchimako bhikkhu, so sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

4. 2. 3. 7.

(Acinteyyasuttaṃ)

(Sāvatthinidānaṃ:)

27. Cattārimāni bhikkhave acinteyyāni na cintetabbāni, yāni cintento ummādassa vighātassa bhāgī assa. Katamāni cattāri?

Buddhānaṃ bhikkhave buddhavisayo acinteyyo na cintetabbo, yaṃ cintento ummādassa vighātassa bhāgī assa.

Jhāyissa bhikkhave jhānavisayo acinteyyo na cintetabbo, yaṃ cintento ummādassa vighātassa bhāgī assa.

Kammavipāko bhikkhave acinteyyo na cintetabbo, yaṃ cintento ummādassa vighātassa bhāgī assa.

Lokacintā bhikkhave acinteyyā na cintetabbā, yaṃ cintento ummādassa vighātassa bhāgī assa.

Imāni kho bhikkhave cattāri acinteyyāni na cintetabbāni, yāni cintento ummādassa vighātassa bhāgī assāti.

[BJT Page 152] [\x 152/]

4. 2. 3. 8.

(Dakkhiṇāvisuddhisuttaṃ)

28. Catasso imā bhikkhave dakkhiṇāvisuddhiyo. Katamā catasso?

Atthi bhikkhave dakkhiṇā dāyakato visujjhati no paṭiggāhakato. Atthi bhikkhave dakkhiṇā paṭiggāhakato visujjhati no dāyakato. Atthi bhikkhave dakkhiṇā neva dāyakato visujjhati no paṭiggāhakato. Atthi bhikkhave dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca.

[PTS Page 081] [\q 81/] kathañca bhikkhave dakkhiṇā dāyakato visujjhati no paṭiggāhakato? Idha bhikkhave dāyako hoti sīlavā kalyāṇadhammo, paṭiggāhakā honti dussīlā pāpadhammā.(8) Evaṃ kho bhikkhave dakkhiṇā dāyakato visujjhati no paṭiggāhakato.

Kathañca bhikkhave dakkhiṇā paṭiggāhakato visujjhati no dāyakato? Idha bhikkhave dāyako hoti dussīlo pāpadhammo, paṭiggāhakā honti sīlavanto kalyāṇadhammā. Evaṃ kho bhikkhave dakkhiṇā paṭiggāhakato visujjhati no dāyakato.

Kathañca bhikkhave dakkhiṇā neva dāyakato visujjhati no paṭiggāhakato? Idha bhikkhave dāyako hoti dussīlo pāpadhammo, paṭiggāhakāpi honti dussīlā pāpadhammā. Evaṃ kho bhikkhave dakkhiṇā neva dāyakato visujjhati no paṭiggāhakato.

Kathañca bhikkhave dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca? Idha bhikkhave dāyako hoti sīlavā kalyāṇadhammo, paṭiggāhakāpi honti sīlavanto kalyāṇadhammā. Evaṃ kho bhikkhave dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca.

Imā kho bhikkhave catasso dakkhiṇā visuddhiyoti.

4. 2. 3. 9.

(Vaṇijjāsuttaṃ)

29. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca:

Ko nu kho bhante hetu, ko paccayo, yena midhekaccassa tādisāva vaṇijjā payuttā chedagāminī hoti? Ko pana bhante hetu, ko paccayo yena midhekaccassa tādisāva vaṇijjā payuttā na yathādhippāyaṃ hoti?

[BJT Page 154] [\x 154/]

Ko nu kho bhante hetu ko paccayo, yena midhekaccassa tādisāva vaṇijjā payuttā yathādhippāyaṃ hoti? Ko pana bhante hetu, ko paccayo, yena midhekaccassa tādisāva vaṇijjā payuttā parādhippāyā hotīti?

Idha sāriputta ekacco samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā pavāreti: vada bhante paccayenāti. So [PTS Page 082] [\q 82/] yena pavāreti, taṃ na deti. So ce tato cuto itthattaṃ āgacchati. So yaññadeva vaṇijjaṃ payojeti, sāssa hoti chedagāminī.

Idha pana sāriputta ekacco samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā pavāreti: vada bhante paccayenāti. So yena pavāreti. Taṃ na yathādhippāyaṃ deti. So ce tato cuto itthattaṃ āgacchati, so yaññadeva vaṇijjaṃ payojeti, sāssa hoti na yathādhippāyā.

Idha pana sāriputta ekacco samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā pavāreti: vada bhante paccayenāti. So yena pavāreti, taṃ yathādhippāyaṃ deti. So ce tato cuto itthattaṃ āgacchati. So yaññadeva vaṇijjaṃ payojeti, sāssa hoti yathādhippāyā.

Idha pana sāriputta ekacco samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā pavāreti: vada bhante paccayenāti. So yena pavāreti, taṃ parādhippāyaṃ deti. So ce tato cuto itthattaṃ āgacchati. So yaññadeva vaṇijjaṃ payojeti, sāssa hoti parādhippāyā.(9)

Ayaṃ kho sāriputta hetu, ayaṃ paccayo, yena midhekaccassa tādisāva vaṇijjā payuttā chedagāminī hoti.

Ayaṃ pana sāriputta hetu, ayaṃ paccayo, yena midhekaccassa tādisāva vaṇijjā payuttā na yathādhippāyā hoti.

Ayaṃ kho sāriputta hetu, ayaṃ paccayo, yena midhekaccassa tādisā vaṇijjā payuttā yathādhippāyā hoti.

Ayaṃ pana sāriputta hetu, ayaṃ paccayo, yena midhekaccassa tādisāva vaṇijjā payuttā parādhippāyā hotīti.

[BJT Page 156] [\x 156/]

4. 2. 3. 10.

(Kambojasuttaṃ)

30. Ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca.

Ko nu kho bhante hetu, ko paccayo, yena mātugāmo neva sabhāyaṃ nisīdati, na kammantaṃ payojeti, na kambojaṃ gacchatīti?

Kodhano ānanda mātugāmo, issukī ānanda mātugāmo, [PTS Page 083] [\q 83/] maccharī ānanda mātugāmo, duppañño ānanda mātugāmo.

Ayaṃ kho ānanda hetu, ayaṃ paccayo, yena mātugāmo neva sabhāyaṃ nisīdati, na kammantaṃ payojeti, na kambojaṃ gacchatīti.

Apaṇṇakavaggo tatiyo.

Tassuddānaṃ:

Padhāna diṭṭhi’sappurisa vadhukā dve ca honti aggāni,
Kusinārā acintitaṃ dakkhiṇāya vaṇijjakambojena vaggo’ti.

1.
1[BJTS]= (Padhāna apaṇṇaka paṭipadāsuttaṃ) + * Uddāne "āraddhaviriyo’ti padañca, "sammādiṭṭhiyā’ ti padañca upādāya padhānasuttanti ca, diṭṭhisuttanti ca vuttaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

2.
2[BJTS]= apaṇṇakataṃ + 1. Apaṇṇakappaṭipadaṃ machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

3.
3[BJTS]= apaṇṇakataṃ + 1. Apaṇṇakappaṭipadaṃ machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

4.
4[BJTS]= alambetvā + 2. "Alampetvā" a. Alambitvā machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

5.
5[BJTS]= divasaṃ + 1. Divaṃ vā machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

6.
6[BJTS]= samādhaggaṃ + Samādhiggaṃ machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

7. 7[BJTS]= Ñāṇameva + 1. Ñātameva katthaci.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

8.
8[BJTS]= pāpadhammā + 1. Paṭiggāhako hoti dussīlo pāpadhammosyā
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

9. 9[BJTS]= parādhippāyā + 1. Parādhippāyaṃ machasaṃ. Sīmu.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=