Suttantapiṭake
Aṅguttaranikāyo
Dutiyo bhāgo
Catukkanipāto

Namo tassa bhagavato arahato sammāsambuddhassa.

2. Dutiyo paṇṇāsako.

[BJT Page 174] [\x 174/]

5. Asuravaggo

4. 2. 5. 1.

(Asurasuttaṃ)

(Sāvatthinidānaṃ)

41. Cattāro’me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?

Asuro asuraparivāro, asuro devaparivāro, devo asuraparivāro, devo devaparivāro.

Kathañca bhikkhave puggalo asuro hoti asuraparivāro? Idha bhikkhave ekacco puggalo dussīlo hoti pāpadhammo. Parisāpissa dussīlā hoti pāpadhammā. Evaṃ kho bhikkhave puggalo asuro hoti asuraparivāro.

Kathañca bhikkhave puggalo asuro hoti devaparivāro? Idha bhikkhave ekacco puggalo dussīlo hoti pāpadhammo. Parisā ca khvassa hoti sīlavatī kalyāṇadhammā. Evaṃ kho bhikkhave puggalo asuro hoti devaparivāro.

Kathañca bhikkhave puggalo devo hoti asuraparivāro? [PTS Page 092] [\q 92/] idha bhikkhave ekacco puggalo sīlavā hoti kalyāṇadhammo. Parisā ca khvassa hoti dussīlā pāpadhammā. Evaṃ kho bhikkhave puggalo devo hoti asuraparivāro.

Kathañca bhikkhave puggalo devo hoti devaparivāro? Idha bhikkhave ekacco puggalo sīlavā hoti kalyāṇadhammo. Parisā pissa hoti sīlavatī kalyāṇadhammā. Evaṃ kho bhikkhave puggalo devo hoti devaparivāro.

Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.

4. 2. 5. 2.

(Paṭhamasamādhisuttaṃ)

Cattāro’me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?

Idha bhikkhave ekacco puggalo lābhī hoti ajjhattaṃ cetosamathassa, na lābhī adhipaññādhammavipassanāya.

Idha pana bhikkhave ekacco puggalo lābhī hoti adhipaññādhammavipassanāya, na lābhī ajjhattaṃ cetosamathassa.

[BJT Page 176] [\x 176/]

Idha pana bhikkhave ekacco puggalo neva lābhī hoti ajjhattaṃ cetosamathassa, na lābhī adhipaññādhammavipassanāya.

Idha pana bhikkhave ekacco puggalo lābhī ceva hoti ajjhattaṃ cetosamathassa, lābhī ca adhipaññādhammavipassanāya.

Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.

4. 2. 5. 3.

(Dutiyasamādhisuttaṃ)

43. Cattāro’me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?

Idha bhikkhave ekacco puggalo lābhī hoti ajjhattaṃ cetosamathassa, na lābhī adhipaññādhammavipassanāya.

Idha pana bhikkhave ekacco puggalo lābhī hoti adhipaññādhammavipassanāya, na lābhī ajjhattaṃ cetosamathassa.

Idha pana bhikkhave ekacco puggalo neva lābhī hoti ajjhattaṃ cetosamathassa, na lābhī adhipaññādhammavipassanāya.

Idha pana bhikkhave ekacco puggalo lābhī ceva hoti ajjhattaṃ cetosamathassa, lābhī ca adhipaññādhammavipassanāya.

Tatra bhikkhave yvāyaṃ puggalo lābhī hoti ajjhattaṃ [PTS Page 093] [\q 93/] cetosamathassa, na lābhī adhipaññādhammavipassanāya, tena bhikkhave puggalena ajjhattaṃ cetosamathe patiṭṭhāya adhipaññādhammavipassanāya yogo karaṇīyo. So aparena samayena lābhī ceva hoti ajjhattaṃ cetosamathassa, lābhī ca adhipaññādhammavipassanāya.

Tatra bhikkhave yvāyaṃ puggalo lābhī adhipaññādhammavipassanāya, na lābhī ajjhattaṃ cetosamathassa. Tena bhikkhave puggalena adhipaññādhammavipassanāya patiṭṭhāya ajjhattaṃ cetosamathe yogo karaṇīyo. So aparena samayena lābhī ce va hoti adhipaññā dhammavipassanāya, lābhī ca ajjhattaṃ cetosamathassa.

Tatra bhikkhave yvāyaṃ puggalo neva lābhī ajjhattaṃ cetosamathassa, na lābhī adhipaññādhammavipassanāya. Tena bhikkhave puggalena tesaṃ yeva kusalānaṃ dhammānaṃ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññaṃ ca karaṇīyaṃ.

[BJT Page 178] [\x 178/]

Seyyathāpi bhikkhave ādittacelo vā ādittasīso vā tassa tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññaṃ ca kareyya, evameva kho bhikkhave tena puggalena tesaṃyeva kusalānaṃ dhammānaṃ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivāni ca sati ca sampajaññaṃ ca karaṇīyaṃ. So aparena samayena lābhī ceva hoti ajjhattaṃ cetosamathassa, lābhī ca adhipaññādhammavipassanāya.

Tatra bhikkhave yvāyaṃ puggalo lābhī ceva hoti ajjhattaṃ cetosamathassa, lābhī ca adhipaññādhammavipassanāya, tena bhikkhave puggalena tesu yeva kusalesu dhammesu patiṭṭhāya uttariṃ āsavānaṃ khayāya yogo karaṇīyo.

Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.

4. 2. 5. 4.

( Tatiyasamādhisuttaṃ )

44. Cattāro’me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?

Idha bhikkhave ekacco puggalo lābhī hoti ajjhattaṃ cetosamathassa, na lābhī adhipaññādhammavipassanāya.

Idha [PTS Page 094] [\q 94/] pana bhikkhave ekacco puggalo lābhī hoti adhipaññādhammavipassanāya, na lābhī ajjhattaṃ cetosamathassa.

Idha pana bhikkhave ekacco puggalo neva lābhī hoti ajjhattaṃ cetosamathassa, na lābhī adhipaññādhammavipassanāya.

Idha pana bhikkhave ekacco puggalo lābhī ceva hoti ajjhattaṃ cetosamathassa, lābhī ca adhipaññādhammavipassanāya.

Tatra bhikkhave yvāyaṃ puggalo lābhī ajjhattaṃ cetosamathassa, na lābhī adhipaññādhammavipassanāya, tena bhikkhave puggalena yvāyaṃ puggalo lābhī adhipaññā dhammavipassanāya, so upasaṅkamitvā evamassa vacanīyo: kathaṃnu kho āvuso saṅkhārā daṭṭhabbā? Kathaṃ saṅkhārā sammasitabbā? Kathaṃ saṅkhārā vipassitabbāti? Tassa so yathādiṭṭhaṃ yathāviditaṃ vyākaroti: evaṃ kho āvuso saṅkhārā daṭṭhabbā, evaṃ saṅkhārā sammasitabbā, evaṃ saṅkhārā vipassitabbāti.

So aparena samayena lābhī ceva hoti ajjhattaṃ cetosamathassa, lābhī ca adhipaññādhammavipassanāya.

[BJT Page 180] [\x 180/]

Tatra bhikkhave yvāyaṃ puggalo lābhī adhipaññādhammavipassanāya, na lābhī ajjhattaṃ cetosamathassa. Tena bhikkhave puggalena yvāyaṃ puggalo lābhī ajjhattaṃ cetosamathassa, so upasaṅkamitvā evamassa vacanīyo: "kathaṃ nu kho āvuso cittaṃ saṇṭhapetabbaṃ? Kathaṃ cittaṃ sannisādetabbaṃ? Kathaṃ cittaṃ ekodikattabbaṃ? Kathaṃ cittaṃ samādahātabbanti?." Tassa so yathādiṭṭhaṃ yathāviditaṃ vyākaroti: "evaṃ kho āvuso cittaṃ saṇṭhapetabbaṃ, evaṃ cittaṃ sannisādetabbaṃ, evaṃ cittaṃ ekodikattabbaṃ, evaṃ cittaṃ samādahātabbanti. "

So aparena samayena lābhī ceva hoti adhipaññādhammavipassanāya, lābhī ca ajjhattaṃ cetosamathassa.

Tatra bhikkhave yvāyaṃ puggalo neva lābhī ca ajjhattaṃ cetosamathassa, na lābhī adhipaññādhammavipassanāya, tena bhikkhave puggalena yvāyaṃ puggalo lābhī ceva ajjhattaṃ cetosamathassa, lābhī ca adhipaññādhammavipassanāya. So upasaṅkamitvā evamassa vacanīyo: "kathaṃnu kho āvuso cittaṃ saṇṭhapetabbaṃ? Kathaṃ cittaṃ sannisādetabbaṃ? Kathaṃ cittaṃ ekodikattabbaṃ? Kathaṃ cittaṃ samādahātabbaṃ? Kathaṃ saṅkhārā daṭṭhabbā? Kathaṃ saṅkhārā sammasitabbā? Kathaṃ saṅkhārā vipassitabbā?" Ti. Tassa so yathādiṭṭhaṃ yathāviditaṃ vyākaroti: "evaṃ kho āvuso cittaṃ saṇṭhapetabbaṃ, evaṃ cittaṃ sannisādetabbaṃ, evaṃ cittaṃ ekodikattabbaṃ, evaṃ cittaṃ samādahātabbaṃ, evaṃ saṅkhārā daṭṭhabbā, evaṃ saṅkhārā sammasitabbā evaṃ saṅkhārā vipassitabbā" ti.

So aparena [PTS Page 095] [\q 95/] samayena lābhī ceva hoti ajjhattaṃ cetosamathassa, lābhī ca

Adhipaññādhammavipassanāya.

Tatra bhikkhave yvāyaṃ puggalo lābhī ceva(1) hoti ajjhattaṃ cetosamathassa, lābhī ca adhipaññādhammavipassanāya, tena bhikkhave puggalena tesu yeva kusalesu dhammesu patiṭṭhāya uttariṃ āsavānaṃ khayāya yogo karaṇīyo.

Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.

4. 2. 5. 6.

( Chavālātasuttaṃ )

45. Cattāro’me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?

Nevattahitāya paṭipanno no parahitāya. Parahitāya paṭipanno no attahitāya. Attahitāya paṭipanno no parahitāya. Attahitāya ca paṭipanno parahitāya ca.

[BJT Page 182] [\x 182/]

Seyyathāpi bhikkhave chavālātaṃ ubhato padittaṃ majjhe gūthagataṃ neva gāme kaṭṭhatthaṃ pharati na araññe. Tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi yvāyaṃ puggalo nevattahitāya paṭipanno no parahitāya.

Tatra bhikkhave yvāyaṃ puggalo parahitāya paṭipanno no attahitāya, ayaṃ imesaṃ dvinnaṃ puggalānaṃ abhikkantataro ca paṇītataro ca.

Tatra bhikkhave yvāyaṃ puggalo attahitāya paṭipanno no parahitāya, ayaṃ imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro ca.

Tatra bhikkhave yvāyaṃ puggalo attahitāya ca paṭipanno parahitāya ca, ayaṃ imesaṃ catunnaṃ puggalānaṃ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro ca.

Seyyathāpi bhikkhave gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo, sappimaṇḍo tattha aggamakkhāyati, evameva kho bhikkhave yvāyaṃ puggalo attahitāya ca paṭipanno parahitāya ca, ayaṃ imesaṃ catunnaṃ puggalānaṃ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro ca.

[PTS Page 096] [\q 96/] ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.

4. 2. 5. 6.

( Rāgavinayasuttaṃ)

46. Cattāro’me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ, katame cattāro?

Attahitāya paṭipanno no parahitāya. Parahitāya paṭipanno no attahitāya. Neva attahitāya paṭipanno no parahitāya. Attahitāya ca paṭipanno parahitāya ca.

Kathañca bhikkhave puggalo attahitāya paṭipanno no parahitāya? Idha bhikkhave ekacco puggalo attanā rāgavinayāya paṭipanno hoti, no paraṃ rāgavinayāya samādapeti. Attanā dosavinayāya paṭipanno hoti, no paraṃ dosavinayāya samādapeti. Attanā mohavinayāya paṭipanno hoti, no paraṃ mohavinayāya samādapeti. Evaṃ kho bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya.

[BJT Page 184] [\x 184/]

Kathañca bhikkhave puggalo parahitāya paṭipanno hoti, no attahitāya? Idha bhikkhave ekacco puggalo attanā na rāgavinayāya paṭipanno hoti, paraṃ rāgavinayāya samādapeti. Attanā na dosavinayāya paṭipanno hoti, paraṃ dosavinayāya samādapeti. Attanā na mohavinayāya paṭipanno hoti, paraṃ mohavinayāya samādapeti. Evaṃ kho bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya.

Kathañca bhikkhave puggalo nevattahitāya paṭipanno hoti, no parahitāya? Idha bhikkhave ekacco puggalo attanā na rāgavinayāya paṭipanno hoti, no paraṃ rāgavinayāya samādapeti. Attanā na dosavinayāya paṭipanno hoti, no paraṃ dosavinayāya samādapeti. Attanā na mohavinayāya paṭipanno hoti, no paraṃ mohavinayāya samādapeti. Evaṃ kho bhikkhave puggalo nevattahitāya paṭipanno hoti no parahitāya.

Kathañca bhikkhave puggalo attahitāya ca paṭipanno hoti, parahitāya ca? Idha bhikkhave ekacco puggalo attanā ca rāgavinayāya paṭipanno hoti, parañca rāgavinayāya samādapeti. Attanā ca dosavinayāya paṭipanno hoti, parañca dosavinayāya samādapeti. Attanā ca mohavinayāya paṭipanno hoti, parañca [PTS Page 097] [\q 97/] mohavinayāya samādapeti. Evaṃ kho bhikkhave puggalo attahitāya ca paṭipanno hoti, parahitāya ca.

Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.

4. 2. 5. 7.

(Khippanisantisuttaṃ)

47. Cattāro’me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?

Attahitāya paṭipanno no parahitāya. Parahitāya paṭipanno no attahitāya. Nevattahitāya paṭipanno no parahitāya. Attahitāya ca paṭipanno parahitāya ca.

[BJT Page 186] [\x 186/]

Kathañca bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya? Idha bhikkhave ekacco puggalo khippanisantī ca hoti kusalesu dhammesu. Sutānaṃ ca dhammānaṃ dhārakajātiko hoti. Dhatānaṃ ca dhammānaṃ atthūpaparikkhī hoti. Atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti. No ca kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā. No ca sandassako samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Evaṃ kho bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya.

Kathañca bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya? Idha bhikkhave ekacco puggalo na heva kho khippanisantī hoti kusalesu dhammesu no ca sutānaṃ dhammānaṃ dhārakajātiko hoti. No ca dhatānaṃ dhammānaṃ atthūpaparikkhī hoti. No ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti. Kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā. Sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Evaṃ kho bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya.

[PTS Page 098] [\q 98/] kathañca bhikkhave puggalo nevattahitāya paṭipanno hoti no parahitāya? Idha bhikkhave ekacco puggalo na heva kho khippanisantī hoti kusalesu dhammesu. No ca sutānaṃ dhammānaṃ dhārakajātiko hoti. No ca dhatānaṃ dhammānaṃ atthūpaparikkhī hoti. No ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti. No ca kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā. No ca sandassako hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Evaṃ kho bhikkhave puggalo nevattahitāya paṭipanno hoti no parahitāya.

Kathañca bhikkhave puggalo attahitāya ca paṭipanno hoti parahitāya ca? Idha bhikkhave ekacco puggalo khippanisantī ca hoti kusalesu dhammesu. Sutānañca dhammānaṃ dhārakajātiko hoti. Dhatānañca dhammānaṃ atthūpaparikkhī hoti. Atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti. Kalyāṇavāco hoti kalyāṇavākkaraṇo. Poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā. Sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Evaṃ kho bhikkhave puggalo attahitāya ca paṭipanno hoti parahitāya ca.

Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.

[BJT Page 188] [\x 188/]

4. 2. 5. 8.

( Attahitasuttaṃ )

48. Cattāro’me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?

Attahitāya paṭipanno no parahitāya. Parahitāya paṭipanno neva attahitāya. Neva attahitāya ca paṭipanno no parahitāya. Attahitāya ca paṭipanno parahitāya ca.

Ime kho bhikkhave, cattāro puggalā santo saṃvijjamānā lokasminti.

4. 2. 5. 9.

(Sikkhāpadasuttaṃ)

49. Cattāro’me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?

Attahitāya paṭipanno [PTS Page 099] [\q 99/] no parahitāya. Parahitāya paṭipanno no attahitāya. Neva attahitāya ca paṭipanno no parahitāya. Attahitāya ca paṭipanno parahitāya ca.

Kathañca bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya? Idha bhikkhave ekacco puggalo attanā pāṇātipātā paṭivirato hoti, no ca paraṃ pāṇātipātā veramaṇiyā samādapeti. Attanā adinnādānā paṭivirato hoti, no paraṃ(2) adinnādānā veramaṇiyā samādapeti. Attanā kāmesu micchācārā paṭivirato hoti, no paraṃ kāmesu micchācārā veramaṇiyā samādapeti. Attanā musāvādā paṭivirato hoti, no paraṃ musāvādā veramaṇiyā samādapeti. Attanā surāmerayamajjapamādaṭṭhānā paṭivirato hoti, no paraṃ surāmerayamajjapamādaṭṭhānā veramaṇiyā samādapeti. Evaṃ kho bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya.

Kathañca bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya? Idha bhikkhave ekacco puggalo attanā pāṇātipātā appaṭivirato hoti, paraṃ pāṇātipātā veramaṇiyā samādapeti. Attanā adinnādānā appaṭivirato hoti, paraṃ adinnādānā veramaṇiyā samādapeti. Attanā kāmesu micchācārā appaṭivirato hoti, paraṃ kāmesu micchācārā veramaṇiyā samādapeti. Attanā musāvādā appaṭivirato hoti, paraṃ musāvādā veramaṇiyā samādapeti. Attanā surāmerayamajjapamādaṭṭhānā appaṭivirato hoti, paraṃ surāmerayamajjapamādaṭṭhānā veramaṇiyā samādapeti.

[BJT Page 190] [\x 190/]

Evaṃ kho bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya.

Kathañca bhikkhave puggalo nevattahitāya paṭipanno hoti no parahitāya? Idha bhikkhave ekacco puggalo attanā pāṇātipātā appaṭivirato hoti, no paraṃ pāṇātipātā veramaṇiyā samādapeti. Attanā adinnādānā appaṭivirato hoti, no paraṃ adinnādānā veramaṇiyā samādapeti. Attanā kāmesu micchācārā appaṭivirato hoti, no paraṃ kāmesu micchācārā veramaṇiyā samādapeti. Attanā musāvādā appaṭivirato hoti, no paraṃ musāvādā veramaṇiyā samādapeti. Attanā surāmerayamajjapamādaṭṭhānā appaṭivirato hoti, no paraṃ surāmerayamajjapamādaṭṭhānā veramaṇiyā samādapeti. Evaṃ kho bhikkhave puggalo nevattahitāya paṭipanno hoti, no parahitāya.

Kathañca bhikkhave puggalo attahitāya ca paṭipanno hoti parahitāya ca? Idha bhikkhave ekacco puggalo attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti. Attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti. Attanā ca kāmesu micchācārā paṭivirato hoti, parañca kāmesu micchācārā veramaṇiyā samādapeti. Attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti. Attanā ca surāmerayamajjapamādaṭṭhānā paṭivirato hoti, parañca surāmerayamajjapamādaṭṭhānā veramaṇiyā samādapeti. Evaṃ kho bhikkhave puggalo attahitāya ca paṭipanno hoti parahitāya ca.

Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.

4. 2. 5. 10.

(Potaliyasuttaṃ)

50. [PTS Page 100] [\q 100/] atha kho potaliyo paribbājako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ (3) vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho potaliyaṃ paribbājakaṃ bhagavā etadavoca:

Cattāro’me potaliya, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?

Idha potaliya, ekacco puggalo avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, no ca kho vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.

Idha pana potaliya, ekacco puggalo vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, no ca kho avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.

Idha pana potaliya, ekacco puggalo neva avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, nopi (4) vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.

[BJT Page 192] [\x 192/]

Idha pana potaliya, ekacco puggalo avaṇṇārahassa ca avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.

Ime kho potaliya, cattāro puggalā santo saṃvijjamānā lokasmiṃ.

Imesaṃ kho potaliya, catunnaṃ puggalānaṃ katamo te puggalo khamati abhikkantataro ca paṇītataro cāti?

Cattāro’me bho gotama, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?

Idha bho gotama, ekacco puggalo avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, no ca kho vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.

Idha pana bho gotama, ekacco puggalo vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, no ca kho avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.

Idha pana bho gotama, ekacco puggalo neva avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, nopi vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.

Idha pana bho gotama, ekacco puggalo avaṇṇārahassa ca avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.

Ime kho bho gotama, cattāro puggalā [PTS Page 101] [\q 101/] santo saṃvijjamānā lokasmiṃ.

Imesaṃ bho gotama, catunnaṃ puggalānaṃ yvāyaṃ puggalo neva avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, nopi vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena. Ayaṃ me puggalo khamati imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro ca. Taṃ kissa hetu? Abhikkantā hesā bho gotama yadidaṃ upekkhā’ ti.

Cattāro ’me potaliya, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?

Idha pana potaliya, ekacco puggalo avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, no ca kho vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.

Idha pana potaliya, ekacco puggalo vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, no ca kho avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.

Idha pana potaliya, ekacco puggalo neva avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, nopi vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.

Idha pana potaliya, ekacco puggalo avaṇṇārahassa ca avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.

Ime kho potaliya, cattāro puggalā santo saṃvijjamānā lokasmiṃ.

Imesaṃ kho potaliya, catunnaṃ puggalānaṃ yvāyaṃ puggalo avaṇṇārahassa ca avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena. Ayaṃ imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro ca. Taṃ kissa hetu? Abhikkantā hesā potaliya yadidaṃ tattha tattha kālaññutāti.

[BJT Page 194] [\x 194/]

Cattāro’me bho gotama puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?

Idha bho gotama, ekacco puggalo avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, nopi vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.

Idha pana bho gotama, ekacco puggalo vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, no ca kho avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.

Idha pana bho gotama, ekacco puggalo neva avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, nopi vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.

Idha pana bho gotama, ekacco puggalo avaṇṇārahassa ca avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.

Ime kho bho gotama cattāro puggalo santo saṃvijjamānā lokasmiṃ.

Imesaṃ bho gotama, catunnaṃ puggalānaṃ yvāyaṃ puggalo avaṇṇārahassa avaṇṇaṃ bhāsitā bhūtaṃ tacchaṃ kālena, vaṇṇārahassa ca vaṇṇaṃ bhāsitā bhūtaṃ tacchaṃ kālena, ayaṃ me puggalo khamati imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro ca. Taṃ kissa hetu? Abhikkantā hesā bho gotama yadidaṃ tattha tattha kālaññutāti.

Abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammaṃ ca bhikkhusaṅghaṃ ca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

Asuravaggo pañcamo.

Tassuddānaṃ:

Asuro tayo samādhi chavālātena pañcamaṃ,
Rāgānaṃ santi attahitāya sikkhapotalikena cā ti.

Dutiyo paṇṇāsako niṭṭhito.

1.
1[BJTS]= ceva + 1. Ceva machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

2. 2[BJTS]= no paraṃ + No paraṃ machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

3.
3[BJTS]= sārāṇīyaṃ + 1. Sāraṇīyaṃ machasaṃ
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

4.
4[BJTS]= nopi + 2. No ca machasaṃ
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=