Suttantapiṭake
Aṅguttaranikāyo
Dutiyo bhāgo
Catukkanipāto

Namo tassa bhagavato arahato sammāsambuddhassa.

3. Tatiyo paṇṇāsako

[BJT Page 196] [\x 196/]

1. Valāhakavaggo

4. 3. 1. 1.

(Paṭhamavalāhakasuttaṃ)

1. [PTS Page 102] [\q 102/] ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Cattārome bhikkhave valāhakā. Katame cattāro?

Gajjitā no vassitā, vassitā no gajjitā, neva gajjitā no vassitā, gajjitā ca vassitā ca. Ime kho bhikkhave cattāro valāhakā.

Evameva kho bhikkhave cattāro’me valāhakūpamā puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?

Gajjitā no vassitā, vassitā no gajjitā, neva gajjitā no vassitā, gajjitā ca vassitā ca.

Kathañca bhikkhave puggalo gajjitā hoti no vassitā? Idha bhikkhave ekacco puggalo bhāsitā hoti no kattā. Evaṃ kho bhikkhave puggalo gajjitā hoti no vassitā. Seyyathāpi so bhikkhave valāhako gajjitā no vassitā, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

Kathañca bhikkhave puggalo vassitā hoti no gajjitā? Idha bhikkhave ekacco puggalo kattā hoti no bhāsitā. Evaṃ kho bhikkhave puggalo vassitā hoti no gajjitā. Seyyathāpi so bhikkhave valāhako vassitā no gajjitā, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

Kathañca bhikkhave puggalo neva gajjitā hoti no vassitā? Idha bhikkhave ekacco puggalo neva bhāsitā hoti no kattā. Evaṃ kho bhikkhave puggalo neva gajjitā hoti no vassitā. Seyyathāpi so bhikkhave valāhako neva gajjitā hoti no vassitā, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

[BJT Page 198] [\x 198/]

Kathañca bhikkhave puggalo gajjitā ca hoti vassitā ca? Idha bhikkhave ekacco puggalo bhāsitā ca hoti kattā ca. Evaṃ kho bhikkhave puggalo gajjitā ca hoti vassitā ca. Seyyathāpi so bhikkhave valāhako gajjitā ca vassitā ca, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

Ime kho bhikkhave cattāro valāhakūpamā puggalā santo saṃvijjamānā lokasminti.

4. 3. 1. 2.

(Dutiyavalāhakasuttaṃ)

[PTS Page 103 [\q 103/] 2.] Cattāro’me bhikkhave valāhakā. Katame cattāro?

Gajjitā no vassitā, vassitā no gajjitā, neva gajjitā no vassitā, gajjitā ca vassitā ca. Ime kho bhikkhave cattāro valāhakā.

Evameva kho bhikkhave cattāro’me valāhakūpamā puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?

Gajjitā no vassitā, vassitā no gajjitā, neva gajjitā no vassitā, gajjitā ca vassitā ca.

Kathañca bhikkhave puggalo gajjitā hoti no vassitā? Idha bhikkhave ekacco puggalo dhammaṃ pariyāpuṇāti: suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. So idaṃ dukkhanti yathābhūtaṃ nappajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ nappajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave puggalo gajjitā hoti no vassitā. Seyyathāpi so bhikkhave valāhako gajjitā no vassitā, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

Kathañca bhikkhave puggalo vassitā hoti no gajjitā? Idha bhikkhave ekacco puggalo neva dhammaṃ pariyāpuṇāti: suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. So idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave puggalo vassitā hoti no gajjitā. Seyyathāpi so bhikkhave valāhako vassitā no gajjitā, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

[BJT Page 200] [\x 200/]

Kathañca bhikkhave puggalo neva gajjitā hoti no vassitā? Idha bhikkhave ekacco puggalo dhammaṃ na pariyāpuṇāti: suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. So idaṃ dukkhanti yathābhūtaṃ nappajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ nappajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave puggalo neva gajjitā hoti no vassitā. Seyyathāpi so bhikkhave valāhako neva gajjitā no vassitā, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

Kathañca bhikkhave puggalo gajjitā ca hoti vassitā ca? Idha bhikkhave ekacco puggalo dhammaṃ pariyāpuṇāti: suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. So idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave puggalo gajjitā ca hoti vassitā ca. Seyyathāpi so bhikkhave valāhako gajjitā ca vassitā ca, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

[PTS Page 104] [\q 104/]

Ime kho bhikkhave cattāro valāhakūpamā puggalā santo saṃvijjamānā lokasminti.

4. 3. 1. 3.

(Kumbhasuttaṃ )

3. Cattāro’me bhikkhave kumbhā. Katame cattāro?

Tuccho pihito, pūro vivaṭo, tuccho vivaṭo, pūro pihito. Ime kho cattāro kumbhā.

Evameva kho bhikkhave cattāro’me kumbhūpamā puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?

Tuccho pihito, pūro vivaṭo, tuccho vivaṭo, pūro pihito.

[BJT Page 202] [\x 202/]

Kathañca bhikkhave puggalo tuccho hoti pihito? Idha bhikkhave ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So idaṃ dukkhanti yathābhūtaṃ nappajānāti. Ayaṃ dukkha samudayoti yathābhūtaṃ nappajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ nappajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave puggalo tuccho hoti pihito. Seyyathāpi so bhikkhave kumbho tuccho pihito, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

Kathañca bhikkhave puggalo pūro hoti vivaṭo? Idha bhikkhave ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkha samudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave puggalo pūro hoti vivaṭo. Seyyathāpi so bhikkhave kumbho pūro vivaṭo, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

Kathañca bhikkhave puggalo tuccho hoti vivaṭo? Idha bhikkhave ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So idaṃ dukkhanti yathābhūtaṃ nappajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ nappajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave puggalo tuccho hoti vivaṭo. Seyyathāpi so bhikkhave kumbho tuccho vivaṭo, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

Kathañca bhikkhave puggalo pūro hoti pihito? Idha bhikkhave ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So idaṃ [PTS Page 105] [\q 105/] dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkha samudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave puggalo pūro hoti pihito. Seyyathāpi so bhikkhave kumbho pūro pihito, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

Ime kho bhikkhave cattāro kumbhūpamā puggalā santo saṃvijjamānā lokasminti.

[BJT Page 204] [\x 204/]

4. 3. 1. 4.

(Udakarahadasuttaṃ)

4. Cattāro’me bhikkhave udakarahadā. Katame cattāro?

Uttāno gambhīrobhāso, gambhīro uttānobhāso, uttāno uttānobhāso, gambhīro gambhīrobhāso. Ime kho bhikkhave cattāro udakarahadā.

Evameva kho bhikkhave cattāro’me udakarahadūpamā puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?

Uttāno gambhīrobhāso, gambhīro uttānobhāso, uttāno uttānobhāso, gambhīro gambhīrobhāso.

Kathañca bhikkhave puggalo uttāno hoti gambhīrobhāso? Idha bhikkhave ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So idaṃ dukkhanti yathābhūtaṃ nappajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ nappajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave puggalo uttāno hoti gambhīrobhāso. Seyyathāpi so bhikkhave udakarahado uttāno gambhīrobhāso, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

Kathañca bhikkhave puggalo gambhīro hoti uttānobhāso? Idha bhikkhave ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave puggalo gambhīro hoti uttānobhāso. Seyyathāpi so bhikkhave udakarahado gambhīro uttānobhāso, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

Kathañca bhikkhave puggalo uttāno hoti uttānobhāso? Idha bhikkhave ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So idaṃ dukkhanti yathābhūtaṃ nappajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ nappajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave puggalo uttāno hoti uttānobhāso. Seyyathāpi so bhikkhave udakarahado uttāno uttānobhāso, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

[BJT Page 206] [\x 206/]

[PTS Page 106] [\q 106/] kathañca bhikkhave puggalo gambhīro hoti. Gambhīrobhāso? Idha bhikkhave ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave puggalo gambhīro hoti gambhīrobhāso. Seyyathāpi so bhikkhave udakarahado gambhīro gambhīrobhāso, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

Ime kho bhikkhave cattāro udakarahadūpamā puggalā santo saṃvijjamānā lokasminti.

4. 3. 1. 5.

(Ambasuttaṃ)

5. Cattārimāni bhikkhave ambāni. Katamāni cattāri?

Āmaṃ pakkavaṇṇī, pakkaṃ āmavaṇṇi, āmaṃ āmavaṇṇi, pakkaṃ pakkavaṇṇī. Imāni kho bhikkhave cattāri ambāni.

Evameva kho bhikkhave cattāro’me ambūpamā.(1) Puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro

Āmo pakkavaṇṇī, pakko āmavaṇṇi, āmo āmavaṇṇi, pakko pakkavaṇṇī.

Kathañca bhikkhave puggalo āmo hoti pakkavaṇṇī. [PTS Page 107] [\q 107/] idha bhikkhave ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So idaṃ dukkhanti yathābhūtaṃ nappajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ nappajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave puggalo āmo hoti pakkavaṇṇī. Seyyathāpi taṃ bhikkhave ambaṃ āmaṃ pakkavaṇṇī, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

Kathañca bhikkhave puggalo pakko hoti āmavaṇṇī? Idha bhikkhave ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yābhūtaṃ pajānāti. Evaṃ kho bhikkhave puggalo pakko hoti āmavaṇṇī. Seyyathāpi taṃ bhikkhave ambaṃ pakkaṃ āmavaṇṇī, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

[BJT Page 208] [\x 208/]

Kathañca bhikkhave puggalo āmo hoti āmavaṇṇī? Idha bhikkhave ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So idaṃ dukkhanti yathābhūtaṃ nappajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ nappajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave puggalo āmo hoti āmavaṇṇī seyyathāpi taṃ bhikkhave ambaṃ āmaṃ āmavaṇṇī, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

Kathañca bhikkhave puggalo pakko hoti pakkavaṇṇī? Idha bhikkhave ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. So idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave puggalo pakko hoti pakkavaṇṇī. Seyyathāpi taṃ bhikkhave ambaṃ pakkaṃ pakkavaṇṇī, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

Ime kho bhikkhave cattāro ambūpamā puggalā santo saṃvijjamānā lokasminti.

4. 3. 1. 6(2)

4. 3. 1. 7.

(Mūsikāsuttaṃ)

7. Catasso imā bhikkhave mūsikā. Katamā catasso?

Gādhaṃ kattā no vasitā, vasitā no gādhaṃ kattā, neva gādhaṃ kattā no vasitā, gādhaṃ kattā ca vasitā ca. Imā kho bhikkhave catasso mūsikā.

Evameva kho bhikkhave cattāro’me mūsikūpamā puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?

Gādhaṃ kattā no vasitā, vasitā no gādhaṃ kattā, neva gādhaṃ kattā no vasitā, gādhaṃ kattā ca vasitā ca.

[PTS Page 108] [\q 108/] kathañca bhikkhave puggalo gādhaṃ kattā hoti vasitā? Idha bhikkhave ekacco puggalo dhammaṃ pariyāpuṇāti: suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. So idaṃ dukkhanti yathābhūtaṃ nappajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ nappajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave puggalo gādhaṃ kattā hoti no vasitā. Seyyathāpi sā bhikkhave mūsikā gādhaṃ kattā no vasitā, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

[BJT Page 210] [\x 210/]

Kathañca bhikkhave puggalo vasitā hoti no gādhaṃ kattā? Idha bhikkhave ekacco puggalo dhammaṃ na pariyāpuṇāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. So idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave puggalo vasitā hoti no gādhaṃ kattā. Seyyathāpi sā bhikkhave mūsikā vasitā no gādhaṃ kattā. Tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

Kathañca bhikkhave puggalo neva gādhaṃ kattā hoti no vasitā? Idha bhikkhave ekacco puggalo dhammaṃ na pariyāpuṇāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. So idaṃ dukkhanti yathābhūtaṃ nappajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ nappajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave puggalo neva gādhaṃ kattā hoti no vasitā. Seyyathāpi sā bhikkhave mūsikā neva gādhaṃ kattā no vasitā, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

Kathañca bhikkhave puggalo gādhaṃ kattā ca hoti vasitā ca? Idha bhikkhave ekacco puggalo dhammaṃ pariyāpuṇāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. So idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave puggalo gādhaṃ kattā ca hoti vasitā ca. Seyyathāpi sā bhikkhave mūsikā gādhaṃ kattā ca vasitā, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

Ime kho bhikkhave cattāro mūsikūpamā puggalā santo saṃvijjamānā lokasminti.

4. 3. 1. 8.

(Balivaddasuttaṃ)

8. Cattāro’me bhikkhave balivaddā. Katame cattāro?

[PTS Page 109] [\q 109/] sagavacaṇḍo no paragavacaṇḍo, paragavacaṇḍo no sagavacaṇḍo, sagavacaṇḍo ca paragavacaṇḍo ca, neva sagavacaṇḍo no paragavacaṇḍo. Ime kho bhikkhave cattāro balivaddā.

Evameva kho bhikkhave cattāro’me balivaddūpamā puggalā santo saṃvijjamānā lokasmiṃ.

[BJT Page 212] [\x 212/]

Katame cattāro? Sagavacaṇḍo no paragavacaṇḍo, paragavacaṇḍo no sagavacaṇḍo, sagavacaṇḍo ca paragavacaṇḍo ca, neva sagavacaṇḍo no paragavacaṇḍo.

Kathañca bhikkhave puggalo sagavacaṇḍo hoti no paragavacaṇḍo? Idha bhikkhave ekacco puggalo sakaṃ parisaṃ(3) ubbejetā hoti, no paraparisaṃ. Evaṃ kho bhikkhave puggalo sagavacaṇḍo hoti no paragavacaṇḍo. Seyyathāpi so bhikkhave balivaddo sagavacaṇḍo no paragavacaṇḍo, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

Kathañca bhikkhave puggalo paragavacaṇḍo hoti no sagavacaṇḍo? Idha bhikkhave ekacco puggalo paraparisaṃ ubbejetā hoti no sakaparisaṃ. Evaṃ kho bhikkhave puggalo paragavacaṇḍo hoti no sagavacaṇḍo. Seyyathāpi so bhikkhave balivaddo paragavacaṇḍo no sagavacaṇḍo, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

Kathañca bhikkhave puggalo sagavacaṇḍo ca hoti paragavacaṇḍo? Idha bhikkhave ekacco puggalo sakaparisañca ubbejetā hoti paraparisañca. Evaṃ kho bhikkhave puggalo sagavacaṇḍo ca hoti paragavacaṇḍo ca. Seyyathāpi so bhikkhave balivaddo sagavacaṇḍo ca paragavacaṇḍo ca, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

Kathañca bhikkhave puggalo neva sagavacaṇḍo hoti no paragavacaṇḍo? Idha bhikkhave ekacco puggalo neva sakaparisaṃ ubbejetā hoti no paraparisaṃ. Evaṃ kho bhikkhave puggalo neva sagavacaṇḍo hoti no paragavacaṇḍo. Seyyathāpi so bhikkhave balivaddo neva sagavacaṇḍo no paragavacaṇḍo, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

Ime kho bhikkhave cattāro balivaddūpamā puggalā santo saṃvijjamānā lokasminti.

[BJT Page 214] [\x 214/]

4. 3. 1. 9.

(Rukkhasuttaṃ)

9. Cattāro’me bhikkhave rukkhā. Katame cattāro?

[PTS Page 110] [\q 110/] pheggu phegguparivāro, pheggu sāraparivāro, sāro phegguparivāro, sāro sāraparivāro. Ime kho bhikkhave cattāro rukkhā.

Evameva kho bhikkhave cattāro’me rukkhūpamā puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?

Pheggu phegguparivāro, pheggu sāraparivāro, sāro phegguparivāro, sāro sāraparivāro.

Kathañca bhikkhave puggalo pheggu hoti phegguparivāro? Idha bhikkhave ekacco puggalo dussīlo hoti pāpadhammo. Parisāpissa hoti dussīlā pāpadhammā. Evaṃ kho bhikkhave puggalo pheggu hoti phegguparivāro. Seyyathāpi so bhikkhave rukkho pheggu phegguparivāro, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

Kathañca bhikkhave puggalo pheggu hoti sāraparivāro? Idha bhikkhave ekacco puggalo dussīlo hoti pāpadhammo, parisā ca khvassa hoti sīlavatī kalyāṇadhammā. Evaṃ kho bhikkhave puggalo pheggu hoti sāraparivāro. Seyyathāpi so bhikkhave rukkho pheggu sāraparivāro, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

Kathañca bhikkhave puggalo sāro hoti phegguparivāro? Idha bhikkhave ekacco puggalo sīlavā hoti kalyāṇadhammo. Parisā ca khvassa hoti dussīlā pāpadhammā. Evaṃ kho bhikkhave puggalo sāro hoti phegguparivāro, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

Kathañca bhikkhave puggalo sāro hoti sāraparivāro? Idha bhikkhave ekacco puggalo sīlavā hoti kalyāṇadhammo. Parisāpissa hoti sīlavatī kalyāṇadhammā. Evaṃ kho bhikkhave puggalo sāro hoti sāraparivāro. Seyyathāpi so bhikkhave rukkho sāro sāraparivāro, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

Ime kho bhikkhave cattāro rukkhūpamā puggalā santo saṃvijjamānā lokasminti.

[BJT Page 216] [\x 216/]

4. 3. 1. 10.

(Āsivisasuttaṃ )

10. Cattāro’me bhikkhave āsivisā. Katame cattāro?

Āgataviso na ghoraviso, ghoraviso na āgataviso, āgataviso ca ghoraviso ca, nevāgataviso na ghoraviso. Ime kho bhikkhave cattāro āsivisā.

[PTS Page 111] [\q 111/] evameva kho bhikkhave cattāro’me āsivisūpamā puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?

Āgataviso na ghoraviso, ghoraviso na āgataviso, āgataviso ca ghoraviso ca, neva āgataviso na ghoraviso.

Kathañca bhikkhave puggalo āgataviso hoti na ghoraviso? Idha bhikkhave ekacco puggalo abhiṇhaṃ kujjhati. So ca khvassa kodho na dīgharattaṃ anuseti. Evaṃ kho bhikkhave puggalo āgataviso hoti na ghoraviso. Seyyathāpi so bhikkhave āsiviso āgataviso na ghoraviso, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

Kathañca bhikkhave puggalo ghoraviso hoti na āgataviso? Idha bhikkhave ekacco puggalo na heva kho abhiṇhaṃ kujjhati. So ca khvassa kodho dīgharattaṃ anuseti. Evaṃ kho bhikkhave puggalo ghoraviso hoti na āgataviso. Seyyathāpi so bhikkhave āsiviso ghoraviso na āgataviso, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

Kathañca bhikkhave puggalo āgataviso ca hoti ghoraviso ca? Idha bhikkhave ekacco puggalo abhiṇhaṃ kujjhati. So ca khvassa kodho dīgharattaṃ anuseti. Evaṃ kho bhikkhave puggalo āgataviso ca hoti ghoraviso ca. Seyyathāpi so bhikkhave āsiviso āgataviso ca ghoraviso ca, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

Kathañca bhikkhave puggalo nevāgataviso hoti na ghoraviso? Idha bhikkhave ekacco puggalo na heva kho abhiṇhaṃ kujjhati. So ca khvassa kodho na dīgharattaṃ anuseti. Evaṃ kho bhikkhave puggalo nevāgataviso na ghoraviso, seyyathāpi so bhikkhave āsiviso nevāgataviso na ghoraviso, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

Ime kho bhikkhave cattāro āsivisūpamā puggalā santo saṃvijjamānā lokasminti.

Valāhaka vaggo paṭhamo.

Tassuddānaṃ:

Dve valāhakā ca kumbha udakarahadā dve honti ambāni mūsikā balivaddā rukkhā āsivisena te dasāti.(4)

1.
1[BJTS]=
[ChS]= ambūpamā + 1. Cattāro ambūpamā machasaṃ.
[PTS]=
[Thai]=
[Kambodian]=

2. 2[BJTS]= 4. 3. 1. 6 + ’* Chaṭṭhaṃ uttānatthamevāti’aṭṭhakathāyaṃ dissati. Pāḷiyampana chaṭṭhaṃ suttaṃ na dissati.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

3.
3[BJTS]= sakaṃ parisaṃ + 1. Sakaparisaṃ machasaṃ. Syā.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

4.
4[BJTS]= dasāti + * Etthā pi suttamekaṃ ūnaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=