Suttantapiṭake
Aṅguttaranikāyo
Dutiyo13. Bhayavaggo - Paliatukkanipāto

Namo tassa bhagavato arahato sammāsambuddhassa.

3. Tatiyo paṇṇāsako

3. Bhayavaggo

4. 3. 3. 1.

(Bhayasuttaṃ)

(Sāvatthinidānaṃ)

21. Cattārimāni bhikkhave bhayāni. Katamāni cattāri? Attānuvādabhayaṃ parānuvādabhayaṃ daṇḍabhayaṃ duggatibhayaṃ.

Katamañca bhikkhave attānuvādabhayaṃ? Idha bhikkhave ekacco iti paṭisaṃcikkhati: "ahaṃ ceva kho pana kāyena duccaritaṃ careyyaṃ. Vācāya duccaritaṃ careyyaṃ, manasā duccaritaṃ careyyaṃ, kiñca taṃ maṃ 1 attā sīlato na upavadeyyā" ti. So attānuvādabhayassa bhīto kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti. Vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti. Manoduccaritaṃ pahāya manosucaritaṃ bhāveti. Suddhaṃ attānaṃ pariharati. Idaṃ vuccati bhikkhave attānuvādabhayaṃ.

Katamañca bhikkhave parānuvādabhayaṃ? [PTS Page 122] [\q 122/] idha bhikkhave ekacco iti paṭisaṃcikkhati: ahañceva kho pana kāyena duccaritaṃ careyyaṃ, vācāya duccaritaṃ careyyaṃ, manasā duccaritaṃ careyyaṃ, kiṃ ca taṃ maṃ (1) pare sīlato na upavadeyyunti. So parānuvādabhayassa bhīto kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti. Vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti. Manoduccaritaṃ pahāya manosucaritaṃ bhāveti. Suddhaṃ attānaṃ pariharati. Idaṃ vuccati bhikkhave parānuvādabhayaṃ.

[BJT Page 236] [\x 236/]

Katamañca bhikkhave daṇḍabhayaṃ? Idha bhikkhave ekacco passati coraṃ āgucāriṃ rājāno gahetvā vividhā kammakāraṇā (2) kārente kasāhipi tāḷente, vettehipi tāḷente, addhadaṇḍakehipi tāḷente, hatthampi chindante, pādampi chindante, kaṇṇampi chindante, nāsampi chindante, kaṇṇanāsampi chindante, bilaṅgathālikampi karonte, saṅkhamuṇḍikampi karonte, rāhumukhampi karonte, jotimālikampi karonte, hatthapajjotikampi karonte, erakavattikampi karonte, cīrakavāsikampi karonte, eṇeyyakampi karonte, balisamaṃsikampi karonte, kahāpaṇakampi karonte, khārāpatacchikampi karonte, palighaparivattikampi karonte, palālapīṭhakampi karonte, tattenapi telena osiñcante, sunakhehipi khādāpente, jīvantampi sūle uttāsente, asināpi sīsaṃ chindante.

Tassa evaṃ hoti "yathārūpānaṃ kho pāpakānaṃ kammānaṃ hetu coraṃ āgucāriṃ rājāno gahetvā vividhā kammakāraṇā kārenti: kasāhipi tāḷenti, vettehipi tāḷenti, addhadaṇḍakehipi tāḷenti, hatthampi chindanti, pādampi chindanti, hatthapādampi chindanti, kaṇṇampi chindanti, nāsampi chindanti, kaṇṇanāsampi chindanti, bilaṅgathālikampi karonti, saṅkhamuṇḍikampi karonti, rāhumukhampi karonti, jotimālikampi karonti, hatthapajjotikampi karonti, erakavattikampi karonti, cīrakavāsikampi karonti, eṇeyyakampi karonti, balisamaṃsikampi karonti, kahāpaṇakampi karonti, khārāpatacchikampi karonti, palighaparivattikampi karonti, palālapīṭhakampi karonti, tattenapi telena osiñcanti, sunakhehipi khādāpenti, jīvantampi sūle uttāsenti, asināpi sīsaṃ chindanti. Ahaṃ ceva kho pana evarūpaṃ pāpakaṃ kammaṃ kareyyaṃ, mampi rājāno gahetvā evarūpā vividhā kammakāraṇā kāreyyuṃ: kasāhipi tāḷeyyuṃ, vettehipi tāḷeyyuṃ, addhadaṇḍakehipi tāḷeyyuṃ, hatthampi chindeyyuṃ, pādampi chindeyyuṃ, hatthapādampi chindeyyuṃ, kaṇṇampi chindeyyuṃ, nāsampi chindeyyuṃ, kaṇṇanāsampi chindeyyuṃ, bilaṅgathālikampi kareyyuṃ, saṅkhamuṇḍikampi kareyyuṃ, rāhumukhampi kareyyuṃ, jotimālikampi kareyyuṃ, hatthapajjotikampi kareyyuṃ, erakavattikampi kareyyuṃ, cīrakavāsikampi kareyyuṃ, eṇeyyakampi kareyyuṃ, balisamaṃsikampi kareyyuṃ, kahāpaṇakampi kareyyuṃ, khārāpatacchikampi kareyyuṃ, palighaparivattikampi kareyyuṃ, palālapīṭhakampi kareyyuṃ, tattenapi telena osiñceyyuṃ, sunakhehipi khādāpeyyuṃ, jīvantampi sūle uttāseyyuṃ, asināpi sīsaṃ chindeyyu"nti. So daṇḍabhayassa bhīto na paresaṃ pābhataṃ palumpanto vicarati. Idaṃ vuccati bhikkhave daṇḍabhayaṃ.

[PTS Page 123] [\q 123/] katamañca bhikkhave duggatibhayaṃ? Idha bhikkhave ekacco iti paṭisaṃcikkhati: kāyaduccaritassa kho pāpako vipāko abhisamparāyaṃ. Vacīduccaritassa pāpako vipāko abhisamparāyaṃ. Manoduccaritassa pāpako vipāko abhisamparāyaṃ. Ahaṃ ceva kho pana kāyena duccaritaṃ careyyaṃ, vācāya duccaritaṃ careyyaṃ, manasā duccaritaṃ careyyaṃ, kiñca taṃ sāhaṃ na kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyyanti. So duggatibhayassa bhīto kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti. Vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti. Manoduccaritaṃ pahāya manosucaritaṃ bhāveti. Suddhaṃ attānaṃ pariharati. Idaṃ vuccati bhikkhave duggatibhayaṃ.

Imāni kho bhikkhave cattāri bhayānīti.

[BJT Page 238] [\x 238/]

4. 3. 3. 2.

(Udakorohabhayasuttaṃ)

22. Cattārimāni bhikkhave bhayāni udakorohantassa pāṭikaṅkhitabbāni katamāni cattāri? Ūmibhayaṃ, kumbhīlabhayaṃ, āvaṭṭabhayaṃ, susukābhayaṃ, imāni kho bhikkhave cattāri bhayāni udakorohantassa pāṭikaṅkhitabbāni.

Evameva kho bhikkhave idhekaccassa kulaputtassa imasmiṃ dhammavinaye saddhā agārasmā anagāriyaṃ pabbajito cattārimāni bhayāni pāṭikaṅkhitabbāni. Katamāni cattāri? Ūmibhayaṃ, kumbhīlabhayaṃ, āvaṭṭabhayaṃ, susukābhayaṃ.

Katamañca bhikkhave ūmibhayaṃ? Idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti "otiṇṇomhi jātiyā jarā, maraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā" ti.

Tamenaṃ tathā pabbajitaṃ samānaṃ sabrahmacārī ovadanti anusāsanti: "evaṃ te abhikkamitabbaṃ. Evaṃ te paṭikkamitabbaṃ. Evaṃ te

[PTS Page 124] [\q 124/] āloketabbaṃ. Evaṃ te viloketabbaṃ. Evaṃ te sammiñjitabbaṃ. Evaṃ te pasāritabbaṃ. Evaṃ te saṅghāṭipattacīvaraṃ dhāretabbanti. "

Tassa evaṃ hoti: "mayaṃ kho pubbe agāriyabhūtā samānā aññe ovadāmapi anusāsāmapi. Ime panamhākaṃ puttamattā maññe, nattamattā maññe, ovaditabbaṃ anusāsitabbaṃ maññantī" ti. So kupito anattamano sikkhaṃ paccakkhāya hīnāyāvattati. Ayaṃ vuccati bhikkhave bhikkhu ūmibhayassa bhīto sikkhaṃ paccakkhāya hīnāyāvatto. Ūmibhayanti kho bhikkhave kodhupāyāsassetaṃ adhivacanaṃ. Idaṃ vuccati bhikkhave ūmibhayaṃ.

Katamañca bhikkhave kumbhīlabhayaṃ: idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti "otiṇṇomhi jātiyā jarā (3) maraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā" ti.

[BJT Page 240] [\x 240/]

Tamenaṃ tathā pabbajitaṃ samānaṃ sabrahmacārī ovadanti anusāsanti: "idaṃ te khāditabbaṃ, idaṃ te na khāditabbaṃ, idaṃ te bhuñjitabbaṃ, idaṃ te na bhuñjitabbaṃ, idaṃ te sāyitabbaṃ, idaṃ te na sāyitabbaṃ, idaṃ te pātabbaṃ, idaṃ te na pātabbaṃ. Kappiyaṃ te khāditabbaṃ, akappiyaṃ te na khāditabbaṃ, kappiyaṃ te bhuñjitabbaṃ, akappiyaṃ te na bhuñjitabbaṃ, kappiyaṃ te sāyitabbaṃ, akappiyaṃ te na sāyitabbaṃ, kappiyaṃ te pātabbaṃ, akappiyaṃ te na pātabbaṃ, kāle te pātabbaṃ, vikāle te na pātabbaṃ, kāle te khāditabbaṃ. Vikāle te na khāditabbaṃ, kāle te bhuñjitabbaṃ, vikāle te na bhuñjitabbaṃ, kāle te sāyitabbaṃ, vikāle te na sāyitabbanti".

Tassa evaṃ hoti: "mayaṃ kho pubbe agāriyabhūtā samānā yaṃ icchāma taṃ khādāma, yaṃ na icchāma taṃ na khādāma, yaṃ icchāma taṃ bhuñjāma, yaṃ na icchāma taṃ na bhuñjāma, yaṃ icchāma taṃ sāyāma. Yaṃ na icchāma na taṃ sāyāma, yaṃ icchāma taṃ pibāma, yaṃ na icchāma taṃ na pibāma, kappiyampi khādāma, akappiyampi khādāma, kappiyampi bhuñjāma, akappiyampi bhuñjāma, kappiyampi sāyāma, akappiyampi sāyāma, kappiyampi pibāma, akappiyampi pibāma, kālepi khādāma, vikālepi khādāma, kālepi bhuñjāma, vikālepi bhuñjāma, kālepi sāyāma, vikālepi sāyāma, kālepi [PTS Page 125] [\q 125/] pibāma, vikālepi pibāma. Yampi no saddhā gahapatikā divā vikāle paṇītaṃ khādanīyaṃ vā bhojanīyaṃ vā denti, tatrāpime mukhāvaraṇaṃ maññe karontī"ti. So kupito anattamano sikkhaṃ paccakkhāya hīnāyāvattati. Ayaṃ vuccati bhikkhave bhikkhu kumbhīlabhayassa bhīto sikkhaṃ paccakkhāya hīnāyāvatto. Kumbhīlabhayanti kho bhikkhave odarikattassetaṃ adhivacanaṃ. Idaṃ vuccati bhikkhave kumbhīlabhayaṃ.

Katamañca bhikkhave āvaṭṭabhayaṃ? Idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti "otiṇṇomhi jātiyā jarāmaraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto. Appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā" ti. So evaṃ pabbajito samāno pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṃvutehi indriyehi. So tattha passati gahapatiṃ vā gahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgibhūtaṃ paricārayamānaṃ. Tassa evaṃ hoti: "mayaṃ kho pubbe agāriyabhūtā samānā pañcahi kāmaguṇehi samappitā samaṅgibhūtā paricārimha. Saṃvijjante kho pana me kule bhogā, sakkā bhoge ca bhuñjituṃ puññāni ca kātuṃ. Yannūnāhaṃ sikkhaṃ paccakkhāya hīnāyāvattitvā bhoge ca bhuñjeyyaṃ puññāni ca kareyyanti. " So sikkhaṃ paccakkhāya hīnāyāvattati. Ayaṃ vuccati bhikkhave bhikkhu āvaṭṭabhayassa bhīto sikkhaṃ paccakkhāya hīnāyāvatto. Āvaṭṭabhayanti kho bhikkhave pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Idaṃ vuccati bhikkhave āvaṭṭabhayaṃ.

[BJT Page 242] [\x 242/]

Katamañca bhikkhave susukābhayaṃ? Idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti " otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto. Appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā" ti. So evaṃ pabbajito samāno pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya gāmaṃ vā nigamaṃ vā piṇḍāya [PTS Page 126] [\q 126/] pavisati arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṃvutehi indriyehi. So tattha passati mātugāmaṃ dunnivatthaṃ vā duppārutaṃ vā. Tassa mātugāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsena cittena sikkhaṃ paccakkhāya hīnāyāvattati. Ayaṃ vuccati bhikkhave bhikkhu susukābhayassa bhīto sikkhaṃ paccakkhāya hīnāyāvatto. Susukābhayanti kho bhikkhave mātugāmassetaṃ adhivacanaṃ. Idaṃ vuccati bhikkhave susukābhayaṃ.

Imāni kho bhikkhave cattāri bhayāni idhekaccassa kulaputtassa imasmiṃ dhammavinaye saddhā agārasmā anagāriyaṃ pabbajitassa pāṭikaṅkhitabbānīti.

4. 3. 3. 3.

(Puggalasuttaṃ)

23. Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?

Idha bhikkhave ekacco puggalo vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So tadassādeti. Tannikāmeti. Tena ca vittiṃ āpajja ti. Tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno brahmakāyikānaṃ devānaṃ sahavyataṃ upapajjati. Brahmakāyikānaṃ bhikkhave devānaṃ kappo āyuppamāṇaṃ. Tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā nirayampi gacchati. Tiracchānayonimpi gacchati. Pettivisayampi gacchati. Bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃyeva bhave parinibbāyati. Ayaṃ kho bhikkhave viseso, ayaṃ adhippāyo, idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṃ gatiyā upapattiyā sati.

[BJT Page 244] [\x 244/]

[PTS Page 127] [\q 127/] puna ca paraṃ bhikkhave idhekacco puggalo vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. So tadassādeti. Tannikāmeti. Tena ca vittiṃ āpajjati. Tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno ābhassarānaṃ devānaṃ sahavyataṃ upapajjati. Ābhassarānaṃ bhikkhave devānāṃ dve kappā āyuppamāṇaṃ. Tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pettivisayampi gacchati. Bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃ yeva bhave parinibbāyati. Ayaṃ kho bhikkhave viseso. Ayaṃ adhippāyo. Idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṃ gatiyā upapattiyā sati.

Puna ca paraṃ bhikkhave idhekacco puggalo pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati. So tadassādeti tannikāmeti tena ca vittiṃ āpajjati. Tattha [PTS Page 128] [\q 128/] ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno subhakiṇhānaṃ devānaṃ sahavyataṃ upapajjati. Subhakiṇhānaṃ bhikkhave devānaṃ cattāro kappā āyuppamāṇaṃ. Tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pettivisayampi gacchati. Bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃ yeva bhave parinibbāyati. Ayaṃ kho bhikkhave viseso, ayaṃ adhippāyo, idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṃ gatiyā upapattiyā sati.

Puna ca paraṃ bhikkhave idhekacco puggalo sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So tadassādeti. Tannikāmeti. Tena ca vittiṃ āpajjati. Tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno vehapphalānaṃ devānaṃ sahavyataṃ upapajjati. Vehapphalānaṃ bhikkhave devānaṃ pañcakappasatāni āyuppamāṇaṃ tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pettivisayampi gacchati. Bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃ yeva bhave parinibbāyati. . 1

[BJT Page 246] [\x 246/]

Ayaṃ kho bhikkhave viseso, ayaṃ adhippāyo, idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṃ gatiyā upapattiyā sati.

Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.

4. 3. 3. 4

(Dutiyapuggalasuttaṃ)

24. Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?

Idha bhikkhave ekacco puggalo vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So kāyassa bhedā parammaraṇā suddhāvāsānaṃ devānaṃ sahavyataṃ upapajjati. Ayaṃ bhikkhave asādhāraṇā puthujjanehi.

Puna ca paraṃ bhikkhave idhekacco puggalo vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So kāyassa bhedā parammaraṇā suddhāvāsānaṃ devānaṃ sahavyataṃ upapajjati. Ayaṃ bhikkhave upapajjati. Ayaṃ bhikkhave upapatti asādhāraṇā puthujjanehi.

Puna ca paraṃ bhikkhave idhekacco puggalo pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno. Sukhaṃ ca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati. So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ. Te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So kāyassa bhedā parammaraṇā suddhāvāsānaṃ devānaṃ sahavyataṃ upapajjati. Ayaṃ bhikkhave upapajjati. Ayaṃ bhikkhave upapatti asādhāraṇā puthujjanehi.

Puna ca paraṃ bhikkhave idhekacco puggalo sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṃgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So kāyassa bhedā parammaraṇā suddhāvāsānaṃ devānaṃ sahavyataṃ upapajjati. Ayaṃ bhikkhave upapatti asādhāraṇā puthujjanehi.

Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.

4. 3. 3. 5.

(Tatiyapuggalasuttaṃ)

25. Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?

Idha bhikkhave ekacco puggalo mettāsahagatena cetasā [PTS Page 129] [\q 129/] ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. So tadassādeti taṃ nikāmeti tena ca vittiṃ āpajjati. Tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno brahmakāyikānaṃ devānaṃ sahavyataṃ upapajjati. Brahmakāyikānaṃ bhikkhave devānaṃ kappo āyuppamāṇaṃ. Tattha puthujjano yāvatāyukā ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā nirayampi gacchati. Tiracchānayonimpi gacchati. Pettivisayampi gacchati.

[BJT Page 248] [\x 248/]

Bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānāṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃ yeva bhave parinibbāyati. Ayaṃ kho bhikkhave viseso ayaṃ adhippāyo idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṃ gatiyā upapattiyā sati.

Puna ca paraṃ bhikkhave idhekacco puggalo karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. So tadassādeti taṃ nikāmeti tena ca vittiṃ āpajjati. Tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno ābhassarānaṃ devānaṃ sahavyataṃ upapajjati. Ābhassarānaṃ bhikkhave devānaṃ dve kappā āyuppamāṇaṃ. Taṃ sabbaṃ khepetvā nirayampi gacchati. Tiracchānayonimpi gacchati. Pettivisayampi gacchati. Bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃ. Yeva bhave parinibbāyati. Ayaṃ kho bhikkhave viseso ayaṃ adhippāyo idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṃ gatiyā upapattiyā sati.

Puna ca paraṃ bhikkhave idhekacco puggalo muditāsahagatena cetasā ekaṃ disā paritvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditā sahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. So tadassādeti taṃ nikāmeti tena ca vittaṃ āpajjati. Tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno subhakiṇhānaṃ devānaṃ sahavyataṃ upapajjati. Subhakiṇhānaṃ bhikkhave devānaṃ cattāro kappā āyuppamāṇaṃ. Tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā nirayampi gacchati. Tiracchānayonimpi gacchati. Pettivisayampi gacchati. Bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃ yeva bhave parinibbāyati. Ayaṃ kho bhikkhave viseso, ayaṃ adhippāyo. Idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṃ gatiyā upapattiyā sati.

Puna ca paraṃ bhikkhave idhekacco puggalo upekkhāsahagatena(4) cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. So tadassādeti taṃ nikāmeti tena ca vittiṃ āpajjati. Tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno vehapphalānaṃ devānaṃ sahavyataṃ upapajjati. Vehapphalānaṃ bhikkhave devānaṃ pañcakappasatāni āyuppamāṇaṃ. Tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā nirayampi gacchati. Tiracchānayonimpi gacchati. Pettivisayampi gacchati. Bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃ yeva bhave parinibbāyati. Ayaṃ kho bhikkhave viseso ayaṃ adhippāyo. Idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṃ gatiyā upapattiyā sati.

Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.

4. 3. 3. 6.

(Catutthapuggalasuttaṃ)

[PTS Page 130] [\q 130/]

26. Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?

Idha bhikkhave ekacco puggalo mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So kāyassa bhedā parammaraṇā suddhāvāsānaṃ devānaṃ sahavyataṃ upapajjati. Ayaṃ kho bhikkhave upapattī asādhāraṇā puthujjanehi.

[BJT Page 250] [\x 250/]

Puna ca paraṃ bhikkhave idhekacco puggalo karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So kāyassa bhedā parammaraṇā suddhāvāsānaṃ devānaṃ sahavyataṃ upapajjati. Ayaṃ bhikkhave upapatti asādhāraṇā puthujjanehi.

Puna ca paraṃ bhikkhave idhekacco puggalo muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So kāyassa bhedā parammaraṇā suddhāvāsānaṃ devānaṃ sahavyataṃ upapajjati. Ayaṃ bhikkhave upapatti asādhāraṇā puthujjanehi.

Puna ca paraṃ bhikkhave idhekacco puggalo upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So kāyassa bhedā parammaraṇā suddhāvāsānaṃ devānaṃ sahavyataṃ uppajjati. Ayaṃ bhikkhave upapatti asādhāraṇā puthujjanehi.

Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.

4. 3. 3. 7

(Tathāgata acchariyasuttaṃ)

27. Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā cattāro acchariyā abbhutā dhammā pātubhavanti. Katame cattāro?

Yadā bhikkhave bodhisatto tusitā kāyā cavitvā sato sampajāno mātukucchiṃ okkamati, atha sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yāpi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā yatthimesaṃ candimasuriyānaṃ evaṃ mahiddhikānaṃ evaṃ mahānubhāvānaṃ ābhā nānubhonti, tatthapi appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yepi tattha sattā upapannā tepi tenobhāsena aññamaññaṃ sañjānanti "aññepi kira bho santi sattā idhūpapannā" ti.

[PTS Page 131] [\q 131/] tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ayaṃ paṭhamo acchariyo abbhuto dhammo pātubhavati.

Puna ca paraṃ bhikkhave yadā bodhisatto sato sampajāno mātukucchismā nikkhamati, atha sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati. Atikkammeva devānaṃ devānubhāvaṃ. Yāpi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā yatthimesaṃ candimasuriyānaṃ evaṃ mahiddhikānaṃ evaṃ mahānubhāvānaṃ ābhā nānubhonti, tatthapi appamāṇo uḷāro obhāso pātubhavati atikkammeva devānāṃ devānubhāvaṃ. Yepi tattha sattā upapannā, tepi tenobhāsena aññamaññaṃ sañjānanti "aññepi kira bho santi sattā idhūpapannā" ti.

[BJT Page 252] [\x 252/]

Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ayaṃ dutiyo acchariyo abbhuto dhammo pātubhavati.

Puna ca paraṃ bhikkhave yadā tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, atha sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ yāpi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā yatthimesaṃ candimasuriyānaṃ evaṃ mahiddhikānaṃ evaṃ mahānubhāvānaṃ ābhā nānubhonti, tatthapi appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yepi tattha sattā upapannā tepi tenobhāsena aññamaññaṃ sañjānanti. "Aññepi kira bho santi sattā idhūpapannā" ti.

Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ayaṃ tatiyo acchariyo abbhuto dhammo pātubhavati.

Puna ca paraṃ bhikkhave yadā tathāgato anuttaraṃ dhammacakkaṃ pavatteti, atha sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yāpi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā yatthimesaṃ candimasuriyānaṃ evaṃ mahiddhikānaṃ evaṃ mahānubhāvānaṃ ābhā nānubhonti, tatthapi appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yepi tattha sattā upapannā tepi tenobhāsena aññamaññaṃ sañjānanti "aññepi kira bho santi sattā idhūpapannā" ti.

Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ayaṃ catuttho acchariyo abbhuto dhammo pātubhavati.

Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ime cattāro acchariyā abbhutā dhammā pātubhavantīti.

4. 3. 3. 8.

(Dutiyatathāgatacchariyasuttaṃ)

28. Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā cattāro acchariyā abbhutā dhammā pātubhavanti. Katame cattāro?

Ālayārāmā bhikkhave pajā ālayaratā ālayasammuditā sā tathāgatena anālaye dhamme desiyamāne sussūsati. Sotaṃ odahati. Aññācittaṃ upaṭṭhapeti.

Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ayaṃ paṭhamo acchariyo abbhuto dhammo pātubhavati.

[BJT Page 254] [\x 254/]

Mānārāmā bhikkhave pajā mānaratā mānasammuditā. Sā [PTS Page 132] [\q 132/] tathāgatena mānavinaye dhamme desiyamāne sussūsati. Sotaṃ odahati. Aññācittaṃ upaṭṭhapeti.

Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ayaṃ dutiyo acchariyo abbhuto dhammo pātubhavati.

Anupasamārāmā bhikkhave pajā anupasamaratā anupasamasammuditā. Sā tathāgatena opasamike dhamme desiyamāne sussūsati. Sotaṃ odahati. Aññācittaṃ upaṭṭhapeti.

Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ayaṃ tatiyo acchariyo abbhuto dhammo pātubhavati.

Avijjāgatā bhikkhave pajā aṇḍabhūtā.(5) Pariyonaddhā sā tathāgatena avijjāvinaye dhamme desiyamāne sussūsati. Sotaṃ odahati. Aññācittaṃ upaṭṭhapeti. Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ayaṃ catuttho acchariyo abbhuto dhammo pātubhavati.

Tathāgatassa bhikkhave arahato sammā sambuddhassa pātubhāvā ime cattāro acchariyā abbhutā dhammā pātubhavantīti.

4. 3. 3. 9.

(Ānandacchariyasuttaṃ)

29. Cattārome bhikkhave acchariyā abbhutā dhammā ānande. Katame cattāro?

Sace bhikkhave bhikkhuparisā ānandaṃ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tattha ce ānando dhammaṃ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva bhikkhave bhikkhuparisā hoti. Atha ānando tuṇhī bhavati.

Sace bhikkhave bhikkhunīparisā ānandaṃ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tattha ce ānando dhammaṃ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva bhikkhave bhikkhunīparisā hoti. Atha ānando tuṇhī bhavati.

Sace bhikkhave upāsakaparisā ānandaṃ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tattha ve ānando dhammaṃ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva bhikkhave upāsakaparisā hoti. Atha ānando tuṇhī bhavati.

Sace bhikkhave upāsikāparisā ānandaṃ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tattha ce ānando dhamma bhāsati, bhāsitenapi sā attamanā hoti. Atittāva bhikkhave upāsikāparisā hoti. Atha ānando tuṇhī bhavati.

Ime kho bhikkhave cattāro acchariyā abbhutā dhammā ānandeti.

[BJT Page 256] [\x 256/]

4. 3. 3. 10

(Cakkavattiacchariyasuttaṃ)

30. [PTS Page 133] [\q 133/] cattārome bhikkhave acchariyā abbhutā dhammā raññe cakkavattimhi. Katame cattāro?

Sace bhikkhave khattiyaparisā rājānaṃ cakkavattiṃ dassanāya upasaṅkamati. Dassanena sā attamanā hoti. Tattha.(6) Ce rājā cakkavattī bhāsati, bhāsitenapi sā attamanā hoti. Atittāva bhikkhave khattiyaparisā hoti. Atha rājā cakkavattī tuṇhī bhavati.

Sace bhikkhave brāhmaṇaparisā rājānaṃ cakkavattiṃ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tattha ce rājā cakkavattī bhāsati, bhāsitenapi sā attamanā hoti. Atittāva bhikkhave brāhmaṇaparisā hoti. Atha rājā cakkavattī tuṇhī bhavati.

Sace bhikkhave gahapatiparisā rājānaṃ cakkavattiṃ dassanāya upasaṅkamati. Dassanena sā attamanā hoti. Tattha ce rājā cakkavattī bhāsati, bhāsitenapi sā attamanā hoti. Atittāva bhikkhave gahapatiparisā hoti. Atha rājā cakkavattī tuṇhī bhavati.

Sace bhikkhave samaṇaparisā rājānaṃ cakkavattiṃ dassanāya upasaṅkamati dassanena sā attamanā hoti. Tattha ce rājā cakkavattī bhāsati, bhāsitenapi sā attamanā hoti. Atittāva bhikkhave samaṇaparisā hoti. Atha rājā cakkavattī tuṇhī bhavati.

Ime kho bhikkhave cattāro acchariyā abbhutā dhammā raññe cakkavattimhi.

Evameva kho bhikkhave cattāro acchariyā abbhutā dhammā ānande. Katame cattāro?

Sace bhikkhave bhikkhuparisā ānandaṃ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tattha ce ānando dhammaṃ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva bhikkhave bhikkhuparisā hoti. Atha ānando tuṇhī bhavati.

Sace bhikkhave bhikkhunīparisā ānandaṃ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tattha ce ānando dhammaṃ bhāsati bhāsitenapi sā attamanā hoti. Atittāva bhikkhave bhikkhunīparisā hoti. Atha ānando tuṇhī bhavati,

Sace bhikkhave upāsakaparisā ānandaṃ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tattha ce ānando dhammaṃ bhāsati bhāsitenapi sā attamanā hoti. Atittāva bhikkhave upāsakaparisā hoti. Atha ānando tuṇhī bhavati.

Sace bhikkhave upāsikaparisā ānandaṃ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tattha ce ānando dhammaṃ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva bhikkhave upāsikaparisā hoti. Atha ānando tuṇhī bhavati.

Ime kho bhikkhave cattāro acchariyā abbhutā dhammā ānandeti.

Bhayavaggo tatiyo(7)

1.
1 [BJTS]= taṃ maṃ + 1. Yaṃ maṃ machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

2.
2 [BJTS]= kammakāraṇā + 1. Kammakaraṇā machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

3.
3 [BJTS]= jarā + 1. Jarāya machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

4. 4 [BJTS]= upekkhāsahagatena + Imesaṃ suttappadesānaṃ peyyālamukhānī ’sīmu, machasaṃ, potthakesu aṭṭhānapatitāni dissanti.
Syāmapotthake suttaṃ sampuṇṇameva dissati.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

5.
5 [BJTS]= aṇḍabhūtā + 1. Andhabhūtā sīmu.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

6. 6 [BJTS]= Tattha. + 1. Tatra machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

7.
7 [BJTS]= Bhayavaggo tatiyo + *Tassuddānaṃ: attānuvāda ūmi ca dve ca nānā dve ca honti. Mettā dve ca acchariyā aparā ca tathā duveti.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=