Suttantapiṭake
Aṅguttaranikāyo
Dutiyo bhāgo
Catukkanipāto

Namo tassa bhagavato arahato sammāsambuddhassa.

3. Tatiyo paṇṇāsako

[BJT Page 258] [\x 258/]

4. Puggalavaggo

4. 3. 4. 1

(Saṃyojanapuggalasuttaṃ)

(Sāvatthinidānaṃ)

51. Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?

Idha bhikkhave ekaccassa puggalassa orambhāgiyāni saṃyojanāni appahīṇāni honti. Upapattipaṭilābhiyāni saṃyojanāni appahīṇāni honti. Bhavapaṭilābhiyāni saṃyojanāni appahīṇāni honti.

[PTS Page 134] [\q 134/] idha pana bhikkhave ekaccassa puggalassa orambhāgiyāni saṃyojanāni pahīṇāni honti. Upapattipaṭilābhiyāni saṃyojanāni appahīṇāni honti. Bhavapaṭilābhiyāni saṃyojanāni appahīṇāni honti.

Idha pana bhikkhave ekaccassa puggalassa orambhāgiyāni saṃyojanāni pahīṇāni honti. Upapattipaṭilābhiyāni saṃyojanāni pahīṇāni honti. Bhavapaṭilābhiyāni saṃyojanāni appahīṇāni honti.

Idha pana bhikkhave ekaccassa puggalassa orambhāgiyāni saṃyojanāni pahīṇāni honti. Upapattipaṭilābhiyāni saṃyojanāni pahīṇāni honti. Bhavapaṭilābhiyāni saṃyojanāni pahīṇāni honti.

Katamassa bhikkhave puggalassa orambhāgiyāni saṃyojanāni appahīṇāni, upapattipaṭilābhiyāni saṃyojanāni appahīṇāni, bhavapaṭilābhiyāni saṃyojanāni appahīṇāni? Sakadāgāmissa.(1) Imassa kho bhikkhave puggalassa orambhāgiyāni saṃyojanāni appahīṇāni upapattipaṭilābhiyāni saṃyojanāni appahīṇāni. Bhavapaṭilābhiyāni saṃyojanāni appahīṇāni.

Katamassa bhikkhave puggalassa orambhāgiyāni saṃyojanāni pahīṇāti, upapattipaṭilābhiyāni saṃyojanāni appahīṇāni, bhavapaṭilābhiyāni saṃyojanāni appahīṇāni? Uddhaṃsotassa akaniṭṭhagāmino. Imassa kho bhikkhave puggalassa orambhāgiyāni saṃyojanāni pahīṇāni. Upapattipaṭilābhiyāni saṃyojanāni appahīṇāni. Bhavapaṭilābhiyāni saṃyojanāni appahīṇāni.

Katamassa bhikkhave puggalassa orambhāgiyāni saṃyojanāni pahīṇāni, upapattipaṭilābhiyāni saṃyojanāni pahīṇāni, bhavapaṭilābhiyāni saṃyojanāni appahīṇāni? Antarāparinibbāyissa. Imassa kho bhikkhave puggalassa orambhāgiyāni saṃyojanāni pahīṇāni. Upapattipaṭilābhiyāni saṃyojanāni pahīṇāni. Bhavapaṭilābhiyāni saṃyojanāni appahīṇāni.

[BJT Page 260] [\x 260/]

Katamassa bhikkhave puggalassa orambhāgiyāni saṃyojanāni pahīṇāni, upapattipaṭilābhiyāni saṃyojanāni pahīṇāni, bhavapaṭilābhiyāni saṃyojanāni pahīṇāni? Arahato. Imassa kho bhikkhave puggalassa orambhāgiyāni saṃyojanāni pahīṇāni. Upapattipaṭilābhiyāni saṃyojanāni pahīṇāni. Bhavapaṭilābhiyāni saṃyojanāni pahīṇāni.

Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.

4. 3. 4. 2.

(Paṭibhānapuggalasuttaṃ)

32. [PTS Page 135] [\q 135/] cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?

Yuttapaṭibhāno(2) na muttapaṭibhāno, muttapaṭibhāno na yuttapaṭibhāno, yuttapaṭibhāno ca muttapaṭibhāno ca, neva yuttapaṭibhāno neva muttapaṭibhāno.

Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.

4. 3. 4. 3

(Neyyapuggalasuttaṃ)

33. Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?

Ugghaṭitaññū, vipacitaññū, neyyo, padaparamo.

Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.

4. 3. 4. 4.

(Phalupajivīpuggalasuttaṃ)

34. Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?

Uṭṭhānaphalupajīvī(3) na kammaphalupajīvī, kammaphalupajīvī na uṭṭhānaphalupajīvī, uṭṭhānaphalupajīvī ca kammaphalupajivī ca nevuṭṭhānaphalupajīvi neva kammaphalupajīvī.

Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.

[BJT Page 262] [\x 262/]

4. 3. 4. 5.

(Vajjapuggalasuttaṃ)

35. Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?

Sāvajjo, vajjabahulo, appavajjo, anavajjo.

Kathañca bhikkhave puggalo sāvajjo hoti? Idha bhikkhave ekacco puggalo sāvajjena kāyakammena samannāgato hoti, sāvajjena vacīkammena samannāgato hoti, sāvajjena manokammena samannāgato hoti. Evaṃ kho bhikkhave puggalo sāvajjo hoti.

[PTS Page 136] [\q 136/] kathañca bhikkhave puggalo vajjabahulo hoti? Idha bhikkhave ekacco puggalo sāvajjena bahulaṃ kāyakammena samannāgato hoti, appaṃ anavajjena. Sāvajjena bahulaṃ vacīkammena samannāgato hoti, appaṃ anavajjena. Sāvajjena bahulaṃ manokammena samannāgato hoti, appaṃ anavajjena. Evaṃ kho bhikkhave puggalo vajjabahulo hoti.

Kathañca bhikkhave puggalo appavajjo hoti? Idha bhikkhave ekacco puggalo anavajjena bahulaṃ kāyakammena samannāgato hoti, appaṃ sāvajjena. Anavajjena bahulaṃ vacīkammena samannāgato hoti, appaṃ sāvajjena. Anavajjena bahulaṃ manokammena samannāgato hoti, appaṃ sāvajjena. Evaṃ kho bhikkhave puggalo appavajjo hoti.

Kathañca bhikkhave puggalo anavajjo hoti? Idha bhikkhave ekacco puggalo anavajjena kāyakammena samannāgato hoti, anavajjena vacīkammena samannāgato hoti, anavajjena manokammena samannāgato hoti. Evaṃ kho bhikkhave puggalo anavajjo hoti.

Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.

4. 3. 4. 6

(Paripūrakāripuggalasuttaṃ)

36. Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?

Idha bhikkhave ekacco puggalo sīlesu na paripūrakārī hoti, samādhismiṃ na paripūrakārī, paññāya na paripūrakārī. Idha pana bhikkhave ekacco puggalo sīlesu paripūrakārī hoti, samādhismiṃ na paripūrakārī, paññāya na paripūrakārī idha pana bhikkhave ekacco puggalo sīlesu paripūrakārī hoti, samādhismiṃ paripūrakārī, paññāya na paripūrakārī. Idha pana bhikkhave ekacco puggalo sīlesu paripūrakārī hoti, samādhismiṃ paripūrakārī, paññāya paripūrakārī.

Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.

[BJT Page 264] [\x 264/]

4. 3. 4. 7

(Garupuggalasuttaṃ)

37. Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?

[PTS Page 137] [\q 137/] idha bhikkhave ekacco puggalo na sīlagaru hoti na sīlādhipateyyo. Na samādhigaru hoti na samādhādhipateyyo. Na paññāgaru hoti na paññādhipateyyo. Idha pana bhikkhave ekacco puggalo sīlagaru hoti sīlādhipateyyo. Na samādhigaru hoti na samādhādhipateyyo. Na paññāgaru hoti na paññādhipateyyo.

Idha pana bhikkhave ekacco puggalo sīlagaru hoti sīlādhipateyyo. Samādhigaru hoti samādhādhipateyyo. Na paññāgaru hoti na paññādhipateyyo.

Idha pana bhikkhave ekacco puggalo sīlagaru hoti sīlādhipateyyo. Samādhigaru hoti samādhādhipateyyo. Paññāgaru hoti paññādhipateyyo.

Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.

4. 3. 4. 8

(Nikaṭṭhapuggalasuttaṃ)

38. Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?

Nikaṭṭhakāyo anikaṭṭhacitto. Anikaṭṭhakāyo nikaṭṭhacitto. Anikaṭṭhakāyo ca anikaṭṭhacitto ca. Nikaṭṭhakāyo ca nikaṭṭhacitto ca.

Kathañca bhikkhave puggalo nikaṭṭhakāyo hoti anikaṭṭhacitto? Idha bhikkhave ekacco puggalo araññe vanapatthāni(4) Pantāni senāsanāni paṭisevati. So tattha kāmavitakkampi vitakketi, vyāpādavitakkampi vitakketi, vihiṃsāvitakkampi vitakketi. Evaṃ kho bhikkhave puggalo nikaṭṭhakāyo hoti anikaṭṭhacitto.

Kathañca bhikkhave puggalo anikaṭṭhakāyo hoti nikaṭṭhacitto. Idha bhikkhave ekacco puggalo naheva kho araññe vanapatthāni pantāni senāsanāni paṭisevati. So tattha nekkhammavitakkampi vitakketi, abyāpādavitakkampi vitakketi, avihiṃsāvitakkampi vitakketi. Evaṃ kho bhikkhave puggalo anikaṭṭhakāyo hoti nikaṭṭhacitto.

[BJT Page 266] [\x 266/]

Kathañca bhikkhave puggalo anikaṭṭhakāyo ca hoti anikaṭṭhacitto ca? Idha bhikkhave ekacco puggalo na heva kho araññe vanapatthāni(5) Pantāni senāsanāni [PTS Page 138] [\q 138/] paṭisevati. So tattha kāmavitakkampi vitakketi, byāpādavitakkampi vitakketi, vihiṃsāvitakkampi vitakketi. Evaṃ kho bhikkhave puggalo anikaṭṭhakāyo ca hoti anikaṭṭhacitto ca.

Kathañca bhikkhave puggalo nikaṭṭhakāyo ca hoti nikaṭṭhacitto ca? Idha bhikkhave ekacco puggalo araññe vanapatthāni pantāni senāsanāni paṭisevati. So tattha nekkhammavitakkampi vitakketi, abyāpādavitakkampi vitakketi, avihiṃsāvitakkampi vitakketi. Evaṃ kho bhikkhave puggalo nikaṭṭhakāyo ca hoti nikaṭṭhacitto ca.

Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.

4. 3. 4. 9.

(Dhammakathikasuttaṃ)

39. Cattārome bhikkhave dhammakathikā. Katame cattāro?

Idha bhikkhave ekacco dhammakathiko appaṃ ca bhāsati asahitañca parisā ca(6) Na kusalā hoti sahitāsahitassa. Evarūpo bhikkhave dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṃ gacchati.

Idha pana bhikkhave ekacco dhammakathiko appañca bhāsati sahitañca, parisā ca kusalā hoti sahitāsahitassa. Evarūpo bhikkhave dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṃ gacchati.

Idha pana bhikkhave ekacco dhammakathiko bahuñca bhāsati asahitañca. Parisā ca na kusalā hoti sahitāsahitassa. Evarūpo bhikkhave dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṃ gacchati.

Idha pana bhikkhave ekacco dhammakathiko bahuñca bhāsati sahitañca parisā ca2 kusalā hoti sahitāsahitassa evarūpo bhikkhave dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṃ gacchati.

Ime kho bhikkhave cattāro dhammakathikāti.

[BJT Page 268] [\x 268/]

4. 3. 4. 10.

(Vādīsuttaṃ)

40. Cattārome bhikkhave vādī. Katame cattāro?

[PTS Page 139] [\q 139/] atthi bhikkhave vādī atthato pariyādānaṃ gacchati no vyañjanato. Atthi bhikkhave vādī vyañjanato pariyādānaṃ gacchati no atthato. Atthi bhikkhave vādī atthato ca vyañjanato ca pariyādānaṃ gacchati. Atthi bhikkhave vādī nevatthato no byañjanato pariyādānaṃ gacchati.

Ime kho bhikkhave cattāro vādī, aṭṭhānametaṃ bhikkhave anavakāso, yaṃ catūhi paṭisambhidāhi samannāgato bhikkhu atthato ca vyañjanato ca pariyādānaṃ gaccheyyāti.

Puggalavaggo catuttho.(7)

1.
1 [BJTS]= Sakadāgāmissa + 1. Sakadāgāmikassa sīmu.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

2.
2 [BJTS]= Yuttapaṭibhāno + 1. Yuttappaṭibhāno na muttappaṭibhāno machasaṃ
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

3.
3 [BJTS]= Uṭṭhānaphalupajīvī + 2. Uṭṭhānaphalupajīvī ceva machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

4.
4 [BJTS]= araññe vanapatthāni + 1. Araññavanapatthāni, machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

5.
5 [BJTS]= araññe vanapatthāni + 1. Araññavanapatthāni machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

6.
6 [BJTS]= parisā ca + 2. Parisāvassa machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

7. 7 [BJTS]= Puggalavaggo catuttho. + * Tassuddānaṃ: saññojanaṃ paṭibhāno ugghaṭitaññū uṭṭhānaṃ
Sāvajjo dve ca sīlāni nikaṭṭha dhammavādī cāti machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=