Suttantapiṭake
Aṅguttaranikāyo
Dutiyo bhāgo
Catukkanipāto

Namo tassa bhagavato arahato sammāsambuddhassa.

3. Tatiyo paṇṇāsako

5. Ābhāvaggo

4. 3. 5. 1.

(Ābhāsuttaṃ)

(Sāvatthinidānaṃ)

41. Catasso imā bhikkhave ābhā. Katamā catasso?

Candābhā, suriyābhā, aggābhā, paññābhā.

Imā kho bhikkhave catasso ābhā. Etadaggaṃ bhikkhave imāsaṃ catassannaṃ ābhānaṃ yadidaṃ paññābhāti.

4. 3. 5. 2.

(Pabhāsuttaṃ)

42. Catasso imā bhikkhave pabhā. Katamā catasso?

Candappabhā, suriyappabhā aggippabhā, paññāppabhā.

Imā kho bhikkhave catasso pabhā. Etadaggaṃ bhikkhave imāsaṃ catassannaṃ pabhānaṃ yadidaṃ paññāppabhāti.

[BJT Page 270] [\x 270/]

4. 3. 5. 3.

(Ālokasuttaṃ)

43. Cattārome bhikkhave ālokā. Katame cattāro:

Candāloko, suriyāloko, aggāloko, paññāloko.

Ime kho bhikkhave cattāro ālokā. Etadaggaṃ bhikkhave imesaṃ catunnaṃ ālokānaṃ yadidaṃ paññālokoti.

4. 3. 5. 4.

(Obhāsasuttaṃ)

44. Cattārome bhikkhave obhāsā. Katame cattāro?

Candobhāso, suriyobhāso, aggobhāso, paññobhāso.

[PTS Page 140] [\q 140/] ime kho bhikkhave cattāro obhāsā. Etadaggaṃ bhikkhave imesaṃ catunnaṃ obhāsānaṃ yadidaṃ paññobhāsoti.

4. 3. 5. 5.

(Pajjotasuttaṃ)

45. Cattārome bhikkhave pajjotā. Katame cattāro?

Candapajjoto, suriyapajjoto, aggipajjoto, paññāpajjoto.

Ime kho bhikkhave cattāro pajjotā. Etadaggaṃ bhikkhave imesaṃ catunnaṃ pajjotānaṃ yadidaṃ paññāpajjototi.

4. 3. 5. 6.

(Kālasuttaṃ)

46. Cattārome bhikkhave kālā. Katame cattāro?

Kālena dhammasavaṇaṃ, kālena dhammasākacchā, kālena samatho, kālena vipassanā. Ime kho bhikkhave cattāro kālāti.

[BJT Page 272. [\x 272/]]

4. 3. 5. 7.

(Dutiyakālasuttaṃ)

47. Cattārome bhikkhave kālā sammā bhāviyamānā sammā anuparivattiyamānā anupubbena āsavānaṃ khayaṃ pāpenti. Katame cattāro?

Kālena dhammasavaṇaṃ, kālena dhammasākacchā, kālena samatho,(1) Kālena vipassanā.

Ime kho bhikkhave cattāro kālā sammā bhāviyamānā sammā anuparivattiyamānā anupubbena āsavānaṃ khayaṃ pāpenti.

Seyyathāpi bhikkhave uparipabbate thullaphusitake deve vassante taṃ udakaṃ yathā ninnaṃ pavattamānaṃ pabbatakandarapadarasākhā paripūreti. Pabbatakandarapadarasākhā paripūrā kussubbhe(2) Paripūrenti. Kussubbhā. (3) Paripūrā mahāsobbhe paripūrenti. Mahāsobbhā paripūrā kunnadiyo paripūrenti. Kunnadiyo paripūrā mahānadiyo paripūrenti. Mahānadiyo paripūrā samuddaṃ(4) Sāgaraṃ paripūrenti. Evameva kho bhikkhave ime cattāro kālā sammā bhāviyamānā sammā anuparivattiyamānā anupubbena āsavānaṃ khayaṃ pāpentīti.

4. 3. 5. 8.

(Vacīduccaritasuttaṃ)

48. [PTS Page 141] [\q 141/] cattārimāni bhikkhave vacīduccaritāni. Katamāni cattāri?

Musāvādo, pisunāvācā, pharusāvācā, samphappalāpo.

Imāni kho bhikkhave cattāri vacīduccaritāni.

4. 3. 5. 9.

(Vacīsucaritasuttaṃ)

49. Cattārimāni bhikkhave vacīsucaritāni. Katamāni cattāri?

Saccavācā, apisunavācā.(5) Saṇhavācā.(6) Mantābhāsā.

Imāni kho bhikkhave cattāri vacīsucaritānīti.

4. 3. 5. 10.

(Sārasuttaṃ)

50. Cattārome bhikkhave sārā. Katame cattāro?

Sīlasāro, samādhisāro, paññāsāro, vimuttisāro.

Ime kho bhikkhave cattāro sārāti.

Ābhāvaggo pañcamo.(7)

Tatiyo paṇṇāsako.

1.
1 [BJTS]= kālena samatho + 1. Sammasanā machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

2.
2 [BJTS]= kussubbhe + 2. Kusobbhe machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

3.
3 [BJTS]= kussubbhe + 2. Kusobbhe machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

4.
4 [BJTS]= samuddaṃ + 3. Samudda sāgaraṃ syākaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

5.
5 [BJTS]= Saṇhavācā + 4. Apisunāvācā, saṇhāvācā.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

6.
6 [BJTS]= apisunavācā + 4. Apisunāvācā, saṇhāvācā.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

7.
7 [BJTS]= Ābhāvaggo pañcamo. + * Tassuddānaṃ: ābhā pabhā ca ālokaṃ obhāsā ceva pajjotā Dve kālā caritā dve ca honti sārena te dasāti machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=