Suttantapiṭake
Aṅguttaranikāyo
Dutiyo bhāgo
Catukkanipāto

Namo tassa bhagavato arahato sammāsambuddhassa.

4. Catuttho paṇṇāsako

[BJT Page 274. [\x 274/]]

1. Indriyavaggo

4. 4. 1. 1.

(Indriyasuttaṃ)

(Sāvatthinidānaṃ)

1. Cattārimāni bhikkhave indriyāni. Katamāni cattāri?

Saddhindriyaṃ, viriyindriyaṃ, satindriyaṃ, samādhindriyaṃ.

Imāni kho bhikkhave cattāri indriyānīti.

4. 4. 1. 2.

(Balasuttaṃ)

2. [PTS Page 142] [\q 142/] cattārimāni bhikkhave balāni. Katamāni cattāri?

Saddhābalaṃ, viriyabalaṃ, satibalaṃ, samādhibalaṃ.

Imāni kho bhikkhave cattāri balānīti.

4. 4. 1. 3.

(Dutiyabalasuttaṃ)

3. Cattārimāni bhikkhave balāni. Katamāni cattāri?

Paññābalaṃ, viriyabalaṃ, anavajjabalaṃ, saṃgāhabalaṃ.

Imāni kho bhikkhave cattāri balānīti.

4. 4. 1. 4.

(Tatiyabalasuttaṃ)

4. Cattārimāni bhikkhave balāni. Katamāni cattāri?

Satibalaṃ, samādhibalaṃ, anavajjabalaṃ, saṃgāhabalaṃ.

Imāni kho bhikkhave cattāri balānīti.

[BJT Page 276] [\x 276/]

4. 4. 1. 5.

(Catuttha balasuttaṃ)

5. Cattārimāni bhikkhave balāni. Katamāni cattāri?

Paṭisaṅkhānabalaṃ, bhāvanābalaṃ, anavajjabalaṃ, saṅgāhabalaṃ.

Imāni kho bhikkhave cattāri balānīti.

4. 4. 1. 6.

(Asaṅkheyya suttaṃ)

6. Cattārimāni bhikkhave kappassa asaṅkheyyāni. Katamāni cattāri?

Yadā bhikkhave kappo saṃvaṭṭati, taṃ na sukaraṃ saṅkhātuṃ ettakāni vassānīti vā ettakānī vassasatānīti vā ettakāni vassasahassānīti vā ettakāni vassasatasahassānīti vā.

Yadā bhikkhave kappo saṃvaṭṭo tiṭṭhati, taṃ na sukaraṃ saṅkhātuṃ ettakāni vassānīti vā ettakāni vassasatānīti vā ettakāni vassasahassānīti vā ettakāni vassasata sahassānīti vā.

Yadā bhikkhave kappo vivaṭṭati. Taṃ na sukaraṃ saṅkhātuṃ ettakāni vassānīti vā ettakāni vassasatānīti vā ettakāni vassasahassānīti vā ettakāni vassasatasahassānīti vā.

Yadā bhikkhave kappo vivaṭṭo tiṭṭhati. Taṃ na sukaraṃ saṅkhātuṃ ettakāni vassānīti vā ettakāni vassasatānīti vā ettakāni vassasahassānīti vā ettakāni vassasatasahassānīti vā.

Imāni kho bhikkhave cattāri kappassa asaṅkheyyānīti.

4. 4. 1. 7

(Rogasuttaṃ)

7. Dveme bhikkhave rogā. Katame dve?

[PTS Page 143] [\q 143/] kāyiko ca rogo. Cetasiko ca rogo.

Dissanti bhikkhave sattā kāyikena rogena ekampi vassaṃ ārogyaṃ paṭijānamānā. Dvepi vassāni ārogyaṃ paṭijānamānā. Tīṇipi vassāni ārogyaṃ paṭijānamānā. Cattāripi vassāni ārogyaṃ paṭijānamānā. Pañcapi vassāni ārogyaṃ paṭijānamānā. Dasapi vassāni ārogyaṃ paṭijānamānā. Vīsatimpi vassāni ārogyaṃ paṭijānamānā. Tiṃsampi vassāni ārogyaṃ paṭijānamānā. Cattārīsampi vassāni ārogyaṃ paṭijānamānā. Paññāsampi vassāni ārogyaṃ paṭijānamānā. Vassasatampi. Ārogyaṃ paṭijānamānā.

[BJT Page 278] [\x 278/]

Te bhikkhave sattā dullabhā(1) Lokasmiṃ ye cetasikena rogena muhuttampi ārogyaṃ paṭijānanti, aññatra khīṇāsavehi.

Cattārome bhikkhave pabbajitassa rogā. Katame cattāro?

Idha bhikkhave bhikkhu mahiccho hoti vighātavā asantuṭṭho itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. So mahiccho samāno vighātavā asantuṭṭho itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena pāpikaṃ icchaṃ panidahati anavaññapaṭilābhāya.(2) Lābhasakkārasilokapaṭilābhāya. So uṭṭhahati ghaṭeti vāyamati anavaññapaṭilābhāya, lābhasakkārasilokapaṭilābhāya. So saṅkhāya kulāni upasaṅkamati, saṅkhāya nisīdati, saṅkhāya dhammaṃ bhāsati, saṅkhāya uccārapassāvaṃ sandhāreti. Ime kho bhikkhave cattāro pabbajitassa rogā.

Tasamātiha bhikkhave evaṃ sikkhitabbaṃ: na mahicchā bhavissāma vighāta vanto asantuṭṭhā itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena, na pāpikaṃ icchaṃ panidahissāma anavaññapaṭilābhāya, lābhasakkārasilokapaṭilābhāya, na uṭṭhahissāma na ghaṭissāma na vāyamissāma anavaññapaṭilābhāya lābhasakkārasilokapaṭilābhāya. Na khamā bhavissāma sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsa(3) pasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsikajātikā bhavissāmāti. Evaṃ hi vo bhikkhave sikkhitabbanti.

4. 4. 1. 8

(Parihāṇisuttaṃ)

8. Tatra kho āyasmā sāriputto bhikkhu āmantesi āvuso

[PTS Page 144] [\q 144/] bhikkhavoti. Āvusoti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:

Yo hi ko ci āvuso bhikkhu vā bhikkhunī vā cattāro dhamme attanisamanupassati, niṭṭhamettha gantabbaṃ parihāyāmi kusalehi dhammehi. Parihānametaṃ vuttaṃ bhagavatā katame cattāro?

Rāgavepullataṃ(4) Dosavepullataṃ, mohavepullataṃ, gambhīresu kho panassa ṭhānāṭhānesu paññācakkhuṃ na kamati.

[BJT Page 280] [\x 280/]

Yo hi koci āvuso bhikkhu vā bhikkhunī vā ime cattāro dhamme attani samanupassati, niṭṭhamettha gantabbaṃ parihāyāmi kusalehi dhammehi, parihānametaṃ vuttaṃ bhagavatā.

Yo hi ko ci āvuso bhikkhu vā bhikkhunī vā cattāro dhamme attani samanupassati, niṭṭhamettha gantabbaṃ na parihāyāmi kusalehi dhammehi, aparihānametaṃ vuttaṃ bhagavatā katame cattāro?

Rāgatanuttaṃ, dosatanuttaṃ, mohatanuttaṃ, gambhīresu kho panassa ṭhānāṭhānesu paññācakkhuṃ kamati.

Yo hi ko ci āvuso bhikkhu vā bhikkhunī vā ime cattāro dhamme attani samanupassati, niṭṭhamettha gantabbaṃ aparihāyāmi kusalehi dhammehi aparihānametaṃ vuttaṃ bhagavatāti.

4. 4. 1. 9.

(Bhikkhunīsuttaṃ)

9. Ekaṃ samayaṃ āyasmā ānando kosambiyaṃ viharati ghositārāme. Atha kho aññatarā bhikkhunī aññataraṃ purisaṃ āmantesi: ehi tvaṃ ambho purisa, yena ayyo ānando tenupasaṅkama, upasaṅkamitvā mama vacanena ayyassa ānandassa pāde sirasā vanda, itthannāmā bhante bhikkhunī ābādhikinī dukkhitā bāḷhagilānā, sā ayyassa ānandassa pāde sirasā vandatīti evaṃ ca vadehi: sādhu kira bhante ayyo ānando yena bhikkhunūpassayo yena sā bhikkhunī tenupasaṅkamatu anukampaṃ upādāyāti.

Evaṃ ayyeti kho so puriso tassā bhikkhuniyā paṭissutvā yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā [PTS Page 145] [\q 145/] āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so puriso āyasmantaṃ ānandaṃ etadavoca:

Itthannāmā bhante bhikkhunī ābādhikinī dukkhitā bāḷhagilānā, sā āyasmato ānandassa pāde sirasā vandati, evaṃ ca vadeti: sādhu kira bhante āyasmā ānando yena bhikkhunūpassayo yena sā bhikkhunī tenupasaṅkamatu anukampaṃ upādāyāti.

Adhivāsesi kho āyasmā ānando tuṇhībhāvena. Atha kho āyasmā ānando nivāsetvā pattacīvaraṃ ādāya yena bhikkhunūpassayo tenupasaṅkami addasā kho sā bhikkhunī āyasmantaṃ ānandaṃ dūratova āgacchantaṃ. Disvā sasīsaṃ pārupitvā mañcake nipajji. Atha kho āyasmā ānando yena sā bhikkhunī tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho āyasmā ānando taṃ bhikkhuniṃ etadavoca:

Āhārasambhūto ayaṃ bhagini kāyo. Āhāraṃ nissāya āhāro pahātabbo. Taṇhāsambhuto ayaṃ bhagini.(5) Kāyo taṇhaṃ nissāya taṇhā pahātabbā mānasambhūto ayaṃ bhagini kāyo. Mānaṃ nissāya māno pahātabbo. Methuna sambhūto ayaṃ bhagini kāyo. Methune ca setughāto.(6) Vutto bhagavatā.

[BJT Page 282] [\x 282/]

"Āhārasambhūto ayaṃ bhagini kāyo, āhāraṃ nissāya āhāro pahātabbo"ti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ? Idha pana bhagini bhikkhu paṭisaṅkhāyoniso āhāraṃ āhāreti: neva davāya na madāya na maṇḍanāya na vibhūsanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya, iti purāṇaṃ ca vedanaṃ paṭihaṅkhāmi, navaṃ ca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti. So aparena samayena āhāraṃ nissāya āhāraṃ pajahati. "Āhārasambhūto ayaṃ bhagini kāyo, āhāraṃ nissāya āhāro pahātabbo" ti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

"Taṇhāsambhuto ayaṃ bhagini kāyo, taṇhaṃ nissāya taṇhā pahātabbā" ti iti kho panetaṃ.(7) Vuttaṃ. Kiñcetaṃ

[PTS Page 146] [\q 146/] paṭicca vuttaṃ? Idha bhagini bhikkhu suṇāti itthannāmo kira bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti. Tassa evaṃ hoti: kudassunāma ahampi āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissāmīti. So aparena samayena taṇhaṃ nissāya taṇhaṃ pajahati, "taṇhāsambhuto ayaṃ bhagini kāyo, taṇhaṃ nissāya taṇhā pahātabbā" ti iti yantaṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

"Mānasambhūto ayaṃ bhagini kāyo, mānaṃ nissāya māno pahātabbo" ti. Iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Idha bhagini bhikkhu suṇāti itthannāmo kira bhikkhu āsavānaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti. Tassa evaṃ hoti: so hi nāma āyasmā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, kimaṅgapanāhanti. So aparena samayena mānaṃ nissāya mānaṃ pajahati. "Mānasambhūto ayaṃ bhagini kāyo, mānaṃ nissāya māno pahātabbo" ti, iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

"Methunasambhūto ayaṃ bhagini kāyo, methune ca setughāto vutto bhagavatā" ti.

Atha kho sā bhikkhunī mañcā uṭṭhahitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā āyasmato ānandassa pādesu sirasā nipatitvā āyasmantaṃ ānandaṃ etadavoca: accayo maṃ bhante accagamā yathābālaṃ yathāmūḷhaṃ yathā akusalaṃ yāhaṃ evamakāsiṃ. Tassā me bhante ayyo ānando accayaṃ accayato patigaṇhātu āyatiṃ saṃvarāyāti.

Taggha taṃ bhagini accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yā tvaṃ evamakāsi. Yato ca kho tvaṃ bhagini accayaṃ accayato disvā yathādhammaṃ paṭikarosi, taṃ te mayaṃ patigaṇhāma. Vuddhi hesā bhagini ariyassa vinaye yā accayaṃ accayato disvā yathādhammaṃ paṭikaroti. Āyatiṃ saṃvaraṃ āpajjatīti.

[BJT Page 284] [\x 284/]

4. 4. 1. 10.

(Sugatavinayasuttaṃ)

10. [PTS Page 147] [\q 147/] sugato vā bhikkhave loke tiṭṭhamāno sugatavinayo vā tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.

Katamo ca bhikkhave sugato? Idha bhikkhave tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. Ayaṃ bhikkhave sugato.

Katamo ca bhikkhave sugatavinayo? So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Ayaṃ bhikkhave sugatavinayo.

Evaṃ sugato vā bhikkhave loke tiṭṭhamāno sugatavinayo vā tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti.

Cattārome bhikkhave dhammā saddhammassa sammosāya antaradhānāya saṃvattanti. Katame cattāro?

Idha bhikkhave bhikkhu duggahītaṃ suttantaṃ pariyāpuṇanti dunnikkhittehi padabyañjanehi. Dunnikkhittassa bhikkhave padabyañjanassa attho’pi dunnayo hoti. Ayaṃ bhikkhave paṭhamo dhammo saddhammassa sammosāya antaradhānāya saṃvattati.

Puna ca paraṃ bhikkhave bhikkhu dubbacā honti dovacassakaraṇehi dhammehi samannāgatā akkhamā appadakkhiṇaggāhino anusāsaniṃ. Ayaṃ bhikkhave dutiyo dhammo saddhammassa sammosāya antaradhānāya saṃvattati.

Puna ca paraṃ bhikkhave ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā. Te na sakkaccaṃ suttantaṃ paraṃ vācenti tesaṃ accayena chinnamūlako suttanto hoti, appaṭisaraṇo ayaṃ bhikkhave tatiyo dhammo saddhammassa sammosāya antaradhānāya saṃvattati.

[BJT Page 286] [\x 286/]

Puna ca paraṃ bhikkhave therā bhikkhu bāhulikā

[PTS Page 148] [\q 148/] honti sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā. Na viriyaṃ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Tesaṃ pacchimā janatā diṭṭhānugatiṃ āpajjati. Sāpi hoti sāthalikā bāhulikā okkamane pubbaṅgamā paviveke nikkhittadhurā. Na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Ayaṃ bhikkhave catuttho dhammo saddhammassa sammosāya antaradhānāya saṃvattati.

Ime kho bhikkhave cattāro dhammā saddhammassa sammosāya antaradhānāya saṃvattantī ti.

Cattāro me bhikkhave dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattanti. Katame cattāro?

Idha bhikkhave bhikkhu suggahītaṃ suttantaṃ pariyāpuṇanti sunikkhittehi padabyañjanehi. Sunikkhittassa bhikkhave padabyañjanassa atthopi sunayo hoti. Ayaṃ bhikkhave paṭhamo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati.

Puna ca paraṃ bhikkhave bhikkhu subbacā honti sovacassakaraṇehi dhammehi samannāgatā khamā padakkhiṇaggāhino anusāsaniṃ. Ayaṃ bhikkhave dutiyo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati.

Puna ca paraṃ bhikkhave ye te bhikkhu bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā. Te sakkaccaṃ suttantaṃ paraṃ vāventi. Tesaṃ accayena nacchinnamūlako suttanto hoti sappaṭisaraṇo. Ayaṃ bhikkhave tatiyo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati.

Puna ca paraṃ bhikkhave therā bhikkhu na bāhulikā honti na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā. Viriyaṃ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Tesaṃ pacchimā janatā diṭṭhānugatiṃ āpajjati. Sāpi hoti na bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā. Viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Ayaṃ bhikkhave catuttho dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati.

[PTS Page 149] [\q 149/] ime kho bhikkhave cattāro dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattantī ti.

Indriyavaggo paṭhamo. (8)

1.
1
[BJTS]= dullabhā + 1. Sudullabhā machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

2.
2
[BJTS]= anavaññapaṭilābhāya + 2. Anavaññappaṭilābhāya machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

3.
3
[BJTS]= ḍaṃsamakasavātātapasiriṃsa + 3. Sarisapa machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

4.
4
[BJTS]= Rāgavepullataṃ + 4. Rāgavepullattaṃ machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

5.
5
[BJTS]= ayaṃ bhagini. + 1. Idha bhagini machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

6.
6 [
[BJTS]= Methune ca setughāto. + 2. Methuno pahātabbo methune setughāto" ti syā.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

7.
7
[BJTS]= iti kho panetaṃ + 1. Iti yantaṃ sīmu.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=


8
[BJTS]= Tassuddānaṃ: indriyānī saddhā paññā satisaṃkhāna pañcamaṃ
Kappo rogo parihānī bhikkhunī sugatena cāti. (this footnote can not be located on this page) .
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=