Suttantapiṭake
Aṅguttaranikāyo
Dutiyo bhāgo
Catukkanipāto

Namo tassa bhagavato arahato sammāsambuddhassa

4. Catuttho paṇṇāsako

[BJT Page 288] [\x 288/]

2. Paṭipadāvaggo

4. 4. 2. 1.

(Paṭipadāsuttaṃ)

(Sāvatthinidānaṃ)

11. Catasso imā bhikkhave paṭipadā, katamā catasso?

Dukkhāpaṭipadā dandhābhiññā, dukkhāpaṭipadā khippābhiññā, sukhāpaṭipadā dandhābhiññā, sukhāpaṭipadā khippābhiññā. Imā kho bhikkhave catasso paṭipadāti.

4. 4. 2. 2.

(Dutiyapaṭipadāsuttaṃ)

12. Catasso imā bhikkhave paṭipadā. Katamā catasso?

Dukkhāpaṭipadā dandhābhiññā, dukkhāpaṭipadā khippābhiññā, sukhāpaṭipadā dandhābhiññā, sukhāpaṭipadā khippābhiññā,

Katamā ca bhikkhave dukkhāpaṭipadā dandhābhiññā? Idha bhikkhave ekacco pakatiyāpi tibbarāgajātiko hoti. Abhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Pakatiyāpi tibbadosajātiko hoti. Abhikkhaṇaṃ dosajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Pakatiyāpi tibbamohajātiko hoti. Abhikkhaṇaṃ mohajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Tassimāni pañcindriyāni mudunī pātubhavanti: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ so ca imesaṃ pañcannaṃ indriyānaṃ muduttā dandhaṃ ānantariyaṃ pāpuṇāti āsavānaṃ khayāya. Ayaṃ vuccati bhikkhave dukkhāpaṭipadā dandhābhiññā.

Katamā ca bhikkhave dukkhāpaṭipadā khippābhiññā? Idha bhikkhave ekacco pakatiyāpi tibbarāgajātiko hoti. Abhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Pakatiyāpi tibbadosajātiko hoti. Abhikkhaṇaṃ dosajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Pakatiyāpi tibbamohajātiko hoti. Abhikkhaṇaṃ mohajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Tassimāni pañcindriyāni adhimattāni

[PTS Page 150] [\q 150/] pātubhavanti: saddhindirayaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. So ca imesaṃ pañcannaṃ indriyānaṃ adhimattattā khippaṃ ānantariyaṃ pāpuṇāti āsavānaṃ khayāya. Ayaṃ vuccati bhikkhave dukkhā paṭipadā khippābhiññā.

[BJT Page 290] [\x 290/]

Katamā ca bhikkhave sukhāpaṭipadā dandhābhiññā? Idha bhikkhave ekacco pakatiyāpi na tibbarāgajātiko hoti. Nābhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Pakatiyāpi na tibbadosajātiko hoti. Nābhikkhaṇaṃ dosajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Pakatiyāpi na tibbamohajātiko hoti. Nābhikkhaṇaṃ mohajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Tassimāni pañcindriyāni mudunī pātubhavanti: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. So imesaṃ pañcannaṃ indriyānaṃ muduttā dandhaṃ ānantariyaṃ pāpuṇāti āsavānaṃ khayāya. Ayaṃ vuccati bhikkhave sukhāpaṭipadā dandhābhiññā.

Katamā ca bhikkhave sukhāpaṭipadā khippābhiññā? Idha bhikkhave ekacco puggalo pakatiyāpi na tibbarāgajātiko hoti. Nābhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Pakatiyāpi na tibbadosajātiko hoti. Nābhikkhaṇaṃ dosajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti, pakatiyāpi na tibbamohajātiko hoti. Nābhikkhaṇaṃ mohajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Tassimāni pañcindriyāni adhimattāni pātubhavanti: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. So imesaṃ pañcannaṃ indriyānaṃ adhimattattā khippaṃ ānantariyaṃ pāpuṇāti āsavānaṃ khayāya ayaṃ vuccati bhikkhave sukhāpaṭipadā khippābhiññā.

Imā kho bhikkhave catasso paṭipadāti.

4. 4. 2. 3.

(Tatiyapaṭipadāsuttaṃ)

13. Catasso imā bhikkhave paṭipadā. Katamā catasso?

Dukkhāpaṭipadā dandhābhiññā, dukkhāpaṭipadā khippābhiññā, sukhāpaṭipadā dandhābhiññā, sukhāpaṭipadā khippābhiññā.

Katamā ca bhikkhave dukkhāpaṭipadā dandhābhiññā? Idha bhikkhave bhikkhu asubhānupassī kāye viharati āhāre paṭikkūlasaññī sabbaloke anabhiratasaññī sabbasaṅkhāresu aniccānupassī. Maraṇasaññā kho panassa ajjhattaṃ sūpaṭṭhitā hoti. So imāni pañca sekhabalāni upanissāya viharati: saddhābalaṃ hiribalaṃ ottappabalaṃ [PTS Page 151] [\q 151/] viriyabalaṃ paññābalaṃ. Tassimāni pañcindriyāni mudunī pātubhavanti: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. So imesaṃ pañcannaṃ indriyānaṃ muduttā dandhaṃ ānantariyaṃ pāpuṇāti āsavānaṃ khayāya. Ayaṃ vuccati bhikkhave dukkhāpaṭipadā dandhābhiññā.

[BJT Page 292] [\x 292/]

Katamā ca bhikkhave dukkhāpaṭipadā khippābhiññā? Idha bhikkhave bhikkhu asubhānupassī kāye viharati āhāre paṭikkūlasaññī sabbaloke anabhiratasaññī sabbasaṅkhāresu aniccānupassī. Maraṇasaññā kho panassa ajjhattaṃ sūpaṭṭhitā hoti. So imāni pañca sekhabalāni upanissāya viharati: saddhābalaṃ hiribalaṃ ottappabalaṃ viriyabalaṃ paññābalaṃ. Tassimāni pañcindriyāni adhimattāni pātubhavanti: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. So imesaṃ pañcannaṃ indriyānaṃ adhimattattā khippaṃ ānantariyaṃ pāpuṇāti āsavānaṃ khayāya. Ayaṃ vuccati bhikkhave dukkhāpaṭipadā khippābhiññā.

Katamā ca bhikkhave sukhāpaṭipadā dandhābhiññā? Idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti yaṃ taṃ ariyā ācikkhanti ’upekkhako satimā sukhavihārī’ ti tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imāni pañca sekhabalāni upanissāya viharati: saddhābalaṃ hiribalaṃ ottappabalaṃ viriyabalaṃ paññābalaṃ. Tassimāni pañcindriyāni muduni pātubhavanti: saddhindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. So imesaṃ pañcannaṃ indriyānaṃ muduttā dandhaṃ ānantariyā pāpuṇāti āsavānaṃ khayāya. Ayaṃ vuccati bhikkhave sukhāpaṭipadā dandhābhiññā.

Katamā ca bhikkhave sukhāpaṭipadā khippābhiññā? Idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti yaṃ taṃ ariyā ācikkhanti ’upekkhako satimā sukhavihārī’ ti tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ [PTS Page 152] [\q 152/] upasampajja viharati. So imāni pañca sekhabalāni upanissāya viharati: saddhābalaṃ hiribalaṃ ottappabalaṃ viriyabalaṃ paññābalaṃ. Tassimāni pañcindriyāni adhimattāni pātubhavanti: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. So imesaṃ pañcannaṃ indriyānaṃ adhimattattā khippaṃ ānantariyaṃ pāpuṇāti āsavānaṃ khayāya. Ayaṃ vuccati bhikkhave sukhāpaṭipadā khippābhiññā.

Imā kho bhikkhave catasso paṭipadāti.

[BJT Page 294] [\x 294/]

4. 4. 2. 4.

(Catutthapaṭipadāsuttaṃ)

14. Catasso imā bhikkhave paṭipadā. Katamā catasso?

Akkhamā paṭipadā, khamā paṭipadā, damā paṭipadā, samā paṭipadā.

Katamā ca bhikkhave akkhamā paṭipadā? Idha bhikkhave ekacco puggalo akkosantaṃ paccakkosati. Rosantaṃ paṭirosati. Bhaṇḍantaṃ paṭibhaṇḍati. Ayaṃ vuccati bhikkhave akkhamā paṭipadā.

Katamā ca bhikkhave khamā paṭipadā? Idha bhikkhave ekacco puggalo akkosantaṃ na paccakkosati. Rosantaṃ na paṭirosati. Bhaṇḍantaṃ na paṭibhaṇḍati. Ayaṃ vuccati bhikkhave khamā paṭipadā.

Katamā ca bhikkhave damā paṭipadā? Idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati cakkhundriyaṃ. Cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati sotindriyaṃ, sotindriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇametaṃ ghāṇindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati ghāṇindriyaṃ. Ghāṇindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇametaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati jivhindriyaṃ jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇametaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā pāpakā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati kāyindriyaṃ manasā dhammaṃ viññāya na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya [PTS Page 153] [\q 153/] paṭipajjati. Rakkhati manindriyaṃ. Manindriye saṃvaraṃ āpajjati. Ayaṃ vuccati bhikkhave damā paṭipadā.

Katamā ca bhikkhave samā paṭipadā? Idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṃ gameti. Uppannaṃ vihiṃsā vitakkaṃ nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṃ gameti. Uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti sameti vyantīkaroti anabhāvaṃ gameti. Ayaṃ vuccati bhikkhave samā paṭipadā.

Imā kho bhikkhave catasso paṭipadāti.

[BJT Page 296] [\x 296/]

4. 4. 2. 5.

(Pañcamapaṭipadāsuttaṃ)

15. Catasso imā bhikkhave paṭipadā. Katamā catasso? Akkhamā paṭipadā, khamā paṭipadā, damā paṭipadā, samā paṭipadā.

Katamā ca bhikkhave akkhamā paṭipadā? Idha bhikkhave ekacco akkhamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ. Duruttānaṃ durāgatānaṃ vacanapathānaṃ, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsikajātiko hoti. Ayaṃ vuccati bhikkhave akkhamā paṭipadā.

Katamā ca bhikkhave khamā paṭipadā? Idha bhikkhave ekacco khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsikajātiko hoti. Ayaṃ vuccati bhikkhave khamā paṭipadā.

Katamā ca bhikkhave damā paṭipadā? Idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati sotindriyaṃ, sotindriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇametaṃ ghāṇindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati ghāṇindriyaṃ ghāṇindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇametaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ. Tassa saṃvarāya paṭipajjati. Rakkhati jivhindriyaṃ jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇametaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ. Tassa saṃvarāya paṭipajjati. Rakkhati kāyindriyaṃ, kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati manindriyaṃ. Manindriye saṃvaraṃ āpajjati. Ayaṃ vuccati bhikkhave damā paṭipadā.

Katamā ca bhikkhave samā paṭipadā? Idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṃ gameti. Uppannaṃ vihiṃsā vitakkaṃ nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṃ gameti. Uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṃ gameti. Ayaṃ vuccati bhikkhave samā paṭipadā.

Imā kho bhikkhave catasso paṭipadāti.

4. 4. 2. 6.

(Chaṭṭhapaṭipadāsuttaṃ)

16. [PTS Page 154] [\q 154/] catasso imā bhikkhave paṭipadā. Katamā catasso?

Dukkhāpaṭipadā dandhābhiññā, dukkhāpaṭipadā khippābhiññā, sukhāpaṭipadā dandhābhiññā, sukhāpaṭipadā khippābhiññā.

[BJT Page 298] [\x 298/]

Tatra bhikkhave yāyaṃ paṭipadā dukkhā dandhābhiññā, ayaṃ bhikkhave paṭipadā ubhayeneva hīnā akkhāyati. Yampāyaṃ paṭipadā dukkhā, imināpayaṃ hīnā akkhāyati. Yampāyaṃ paṭipadā dandhā, imināpayaṃ hīnā akkhāyati. Ayaṃ bhikkhave paṭipadā ubhayeneva hīnā akkhāyati.

Tatra bhikkhave yāyaṃ paṭipadā dukkhā khippābhiññā, ayaṃ bhikkhave paṭipadā dukkhattā hīnā akkhāyati.

Tatra bhikkhave yāyaṃ paṭipadā sukhā dandhābhiññā, ayaṃ bhikkhave paṭipadā dandhattā hīnā akkhāyati.

Tatra bhikkhave yāyaṃ paṭipadā sukhā khippābhiññā, ayaṃ bhikkhave paṭipadā ubhayeneva paṇītā akkhāyati. Yampāyaṃ paṭipadā sukhā, imināpayaṃ paṇītā akkhāyati. Yampāyaṃ paṭipadā khippā, imināpayaṃ paṇītā akkhāyati. Ayaṃ bhikkhave paṭipadā ubhayeneva paṇītā akkhāyati.

Imā kho bhikkhave catasso paṭipadāti.

4. 4. 2. 7.

(Moggallānapaṭipadāsuttaṃ)

17. Atha kho āyasmā sāriputto yenāyasmā mahāmoggallāno tenupasaṅkami. Upasaṅkamitvā āyasmatā mahāmoggallānena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ mahāmoggallānaṃ etadavoca:

Catasso imā āvuso moggallāna paṭipadā. Katamā catasso?

Dukkhāpaṭipadā dandhābhiññā, dukkhāpaṭipadā khippābhiññā, sukhāpaṭipadā dandhābhiññā, sukhāpaṭipadā khippābhiññā. Imā kho āvuso catasso paṭipadā.

Imāsaṃ āvuso catassannaṃ paṭipadānaṃ katamaṃ te paṭipadaṃ āgamma āsavehi cittaṃ vimuttanti?

[PTS Page 155] [\q 155/] catasso imā āvuso sāriputta paṭipadā. Katamā catasso?

Dukkhāpaṭipadā dandhābhiññā, dukkhāpaṭipadā khippābhiññā, sukhāpaṭipadā dandhābhiññā, sukhāpaṭipadā khippābhiññā. Imā kho āvuso catasso paṭipadā.

Imāsaṃ āvuso catassannaṃ paṭipadānaṃ yāyaṃ paṭipadā dukkhā khippābhiññā, imaṃ me paṭipadaṃ āgamma anupādāya āsavehi cittaṃ vimuttanti.

[BJT Page 300] [\x 300/]

4. 4. 2. 8.

(Sāriputtapaṭipadāsuttaṃ)

18. Atha kho āyasmā mahāmoggallāno yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kataṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mahāmoggallāno āyasmantaṃ sāriputtaṃ etadavoca:

Catasso imā āvuso sāriputta paṭipadā katamā catasso:

Dukkhāpaṭipadā dandhābhiññā, dukkhāpaṭipadā khippābhiññā, sukhāpaṭipadā dandhābhiññā, sukhāpaṭipadā khippābhiññā, imā kho āvuso sāriputta catasso paṭipadā.

Imāsaṃ kho āvuso catassannaṃ paṭipadānaṃ katamaṃ te paṭipadaṃ āgamma anupādāya āsavehi cittaṃ vimuttanti?

Catasso imā āvuso moggallāna paṭipadā. Katamā catasso:

Dukkhāpaṭipadā dandhābhiññā, dukkhāpaṭipadā khippābhiññā, sukhāpaṭipadā dandhābhiññā, sukhāpaṭipadā khippābhiññā. Imā kho āvuso catasso paṭipadā.

Imāsaṃ kho āvuso catassannaṃ paṭipadānaṃ yāyaṃ paṭipadā sukhā khippābhiññā. Imaṃ me paṭipadaṃ āgamma anupādāya āsavehi cittaṃ vimuttanti.

4. 4. 2. 9.

(Kilesaparinibbānasuttaṃ)

19. Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?

Idha bhikkhave ekacco puggalo diṭṭheva dhamme sasaṅkhāraparinibbāyī hoti. Idha pana bhikkhave ekacco puggalo kāyassa bhedā sasaṅkhāraparinibbāyī hoti. Idha pana bhikkhave ekacco puggalo diṭṭheva dhamme asaṅkhāraparinibbāyī hoti. Idha pana bhikkhave ekacco puggalo kāyassa bhedā asaṅkhāraparinibbāyī hoti.

[BJT Page 302] [\x 302/]

Kathañca bhikkhave puggalo diṭṭheva dhamme sasaṅkhāraparinibbāyī hoti? Idha bhikkhave bhikkhu asubhānupassī kāye viharati. Āhāre paṭikkūlasaññī. Sabbaloke anabhiratasaññī.(1) Sabbasaṅkhāresu aniccānupassī. Maraṇasaññā kho panassa.

[PTS Page 156] [\q 156/] ajjhattaṃ sūpaṭṭhitā hoti. So imāni pañcasekhabalāni upanissāya viharati: saddhābalaṃ hiribalaṃ ottappabalaṃ viriyabalaṃ paññābalaṃ. Tassimāni pañcindriyāni adhimattāni pātubhavanti: saddhindriyaṃ viriyindriyaṃ satindriyaṃ paññindriyaṃ. So imesaṃ pañcannaṃ indriyānaṃ adhimattattā diṭṭheva dhamme sasaṅkhāraparinibbāyī hoti. Evaṃ kho bhikkhave puggalo diṭṭheva dhamme sasaṅkhāraparinibbāyī hoti.

Kathañca bhikkhave puggalo kāyassa bhedā sasaṅkhāraparinibbāyī hoti? Idha bhikkhave bhikkhu asubhānupassī kāye viharati. Āhāre paṭikkūlasaññī. Sabbaloke anabhiratasaññī sabbasaṅkhāresu aniccānupassī. Maraṇasaññā kho panassa ajjhattaṃ sūpaṭṭhitā hoti. So imāni pañcasekhabalāni upanissāya viharati: saddhābalaṃ hiribalaṃ ottappabalaṃ viriyabalaṃ paññābalaṃ. Tassimāni pañcindriyāni muduni pātubhavanti: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. So imesaṃ pañcannaṃ indriyānaṃ muduttā kāyassa bhedā sasaṅkhāraparinibbāyī hoti. Evaṃ kho bhikkhave puggalo kāyassa bhedā sasaṅkhāraparinibbāyī hoti.

Kathañca bhikkhave puggalo diṭṭheva dhamme asaṅkhāraparinibbāyī hoti? Idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti yaṃ taṃ ariyā ācikkhanti ’upekkhako satimā sukhavihārī’ ti tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekkhāsati pārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imāni pañcasekhabalāni upanissāya viharati: saddhābalaṃ hiribalaṃ ottappabalaṃ viriyabalaṃ paññābalaṃ. Tassimāni pañcindriyāni adhimattāni pātubhavanti: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. So imesaṃ pañcannaṃ indriyānaṃ adhimattattā diṭṭheva dhamme asaṅkhāraparinibbāyī hoti. Evaṃ kho bhikkhave puggalo diṭṭheva dhamme asaṅkhāraparinibbāyī hoti.

Kathañca bhikkhave puggalo kāyassa bhedā asaṅkhāraparinibbāyī hoti? Idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti yaṃ taṃ ariyā ācikkhanti ’upekkhako satimā sukhavihārī’ ti tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekkhāsati pārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imāni pañcasekhabalāni upanissāya viharati: saddhābalaṃ hiribalaṃ ottappabalaṃ viriyabalaṃ paññābalaṃ. Tassimāni pañcindriyāni muduni pātubhavanti: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. So imesaṃ pañcannaṃ indriyānaṃ muduttā kāyassa bhedā asaṅkhāraparinibbāyī hoti. Evaṃ kho bhikkhave puggalo kāyassa bhedā asaṅkhāraparinibbāyī hoti.

Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti:

[BJT Page 304] [\x 304/]

4. 4. 2. 10.

(Arahattappattisuttaṃ)

20. Ekaṃ samayaṃ āyasmā ānando kosambiyaṃ viharati ghositārāme. Tatra kho āyasmā ānando bhikkhū āmantesi; āvuso bhikkhavoti. Āvusoti kho te bhikkhū āyasmato ānandassa paccassosuṃ. Āyasmā ānando etadavoca:

[PTS Page 157] [\q 157/] yo hi ko ci āvuso bhikkhu vā bhikkhunī vā mama santike arahattappattiṃ vyākaroti. Sabbo so catūhi maggehi, etesaṃ vā aññatarena. Katamehi catūhi?

Idha āvuso bhikkhu samathapubbaṅgamaṃ vipassanaṃ bhāveti. Tassa samathapubbaṅgamaṃ vipassanaṃ bhāvayato maggo sañjāyati. So taṃ maggaṃ āsevati bhāveti bahulīkaroti. Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanā pahīyanti. Anusayā vyantīhonti.

Puna ca paraṃ āvuso bhikkhu vipassanāpubbaṅgamaṃ samathaṃ bhāveti, tassa vipassanāpubbaṅgamaṃ samathaṃ bhāvayato maggo sañjāyati. So taṃ maggaṃ āsevati bhāveti bahulīkaroti. Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanā pahīyanti. Anusayā vyantīhonti.

Puna ca paraṃ āvuso bhikkhu samathavipassanaṃ yuganaddhaṃ bhāveti. Tassa samathavipassanaṃ yuganaddhaṃ bhāvayato maggo sañjāyati. So taṃ maggaṃ āsevati bhāveti bahulīkaroti. Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanā pahīyanti. Anusayā vyantīhonti.

Puna ca paraṃ āvuso bhikkhuno dhammuddhaccaviggahītaṃ mānaṃ hoti. So āvuso samayo yantaṃ cittaṃ ajjhattaṃyeva santiṭṭhati sannisīdati ekodihoti samādhiyati. Tassa maggo sañjāyati. So taṃ maggaṃ āsevati bhāveti bahulīkaroti. Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanā pahīyanti. Anusayā vyantīhonti.

Yo hi ko vi āvuso bhikkhu vā bhikkhunī vā mama santike arahattappattiṃ vyākaroti, sabbo so imehi catūhi maggehi, etesaṃ vā aññatarenāti.

Paṭipadāvaggo dutiyo.

1.
1 [BJTS]= anabhiratasaññī. + 1. Anabhiratisaññi machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=