Suttantapiṭake
Aṅguttaranikāyo
Dutiyo bhāgo
Catukkanipāto

Namo tassa bhagavato arahato sammāsambuddhassa.

4. Catuttho paṇṇāsako
4. Brāhmaṇavaggo

[BJT Page 332] [\x 332/]

4. 4. 4. 1.

(Yodhājīvasuttaṃ)

(Sāvatthinidānaṃ)

31. Catūhi bhikkhave aṅgehi samannāgato yodhājīvo rājāraho hoti rājabhoggo rañño aṅgantveva saṅkhaṃ gacchati. Katamehi catūhi?

Idha bhikkhave yodhājīvo ṭhānakusalo ca hoti, dūre pākī ca, akkhaṇavedhī ca, mahato ca kāyassa padāletā. Imehi kho bhikkhave catūhi aṅgehi samannāgato yodhājīvo rājāraho hoti rājabhoggo rañño aṅgantveva saṅkhaṃ gacchati.

[PTS Page 171] [\q 171/] evameva kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuṇeyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassa. Katamehi catūhi: idha bhikkhave bhikkhu ṭhānakusalo ca hoti, dūre pātī ca, akkhaṇavedhī ca, mahato ca kāyassa padāletā.

Katañca bhikkhave bhikkhu ṭhānakusalo hoti? Idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Evaṃ kho bhikkhave bhikkhu ṭhānakusalo hoti.

Kathañca bhikkhave bhikkhu dūre pātī hoti? Idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ netaṃ mama, nesohamasmi, na me so attāti, evametaṃ yathābhūtaṃ sammappaññāya passati yā kā ci vedanā atītānāgatapaccuppannā ajjhattikā vā bahiddhā vā olārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre vā santike vā sabbaṃ vedanaṃ "netaṃ mama, nesohamasmi, na meso attā" ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci saññā atītānāgatapaccuppannā ajjhattā vā bahiddhā vā olārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā sabbaṃ saññaṃ "netaṃ mama, nesohamasmi, na me so attā’ti evametaṃ yathābhūtaṃ sammappaññāya passati. Ye keci saṅkhārā atītānāgatapaccuppannā ajjhattikā vā bahiddhā vā olārikā vā sukhumā vā hīnā vā paṇītā vā ye dūre vā santike vā sabbe saṅkhārā "netaṃ mama, nesohamasmi, na meso attā" ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ netaṃ mama, nesohamasmi, na meso attāti. Evametaṃ yathābhūtaṃ sammappaññāya passati. Evaṃ kho bhikkhave bhikkhu dūre pātī hoti.

Kathañca bhikkhave bhikkhu akkhaṇavedhī hoti? Idha bhikkhave bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave bhikkhu akkhaṇavedhī hoti.

[BJT Page 334] [\x 334/]

Kathañca bhikkhave bhikkhu mahato ca kāyassa padāletā hoti? Idha bhikkhave bhikkhu mahantaṃ avijjākkhandhaṃ padāleti. Evaṃ kho bhikkhave bhikkhu mahato kāyassa padāletā hoti.

Imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuṇeyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassāti.

4. 4. 4. 2

(Pāṭibhogasuttaṃ)

32. [PTS Page 172] [\q 172/] catunnaṃ bhikkhave dhammānaṃ natthi ko ci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ katamesaṃ catunnaṃ?

Jarādhammaṃ mā jīriti natthi ko ci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā ko ci vā lokasmiṃ.

Vyādhidhammaṃ mā vyādhīyīti natthi ko ci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā ko ci vā lokasmiṃ.

Maraṇadhammaṃ mā mīyīti natthi ko ci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā ko ci vā lokasmiṃ.

Yāni kho pana tāni pāpakāni kammāni saṃkilesikāni ponobhavikāni sadarāni dukkhavipākāni āyatiṃ jātijarāmaraṇikāni. Tesaṃ vipāko mā nibbattīti natthi ko ci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā ko ci vā lokasmiṃ.

Imesaṃ kho bhikkhave catunnaṃ dhammānaṃ natthi ko ci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā ko ci vā lokasminnī.

4. 4. 4. 3

(Vassakārasuttaṃ)

33. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho vassakāro brāhmaṇo magadhamahāmatto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vassakāro brāhmaṇo magadhamahāmatto bhagavantaṃ etadavoca:

Ahaṃ hi bho gotama evaṃvādī evaṃdiṭṭhī: "yo ko ci diṭṭhaṃ bhāsati ’evaṃ me diṭṭhanti’ natthi tato doso, yo ko ci sutaṃ bhāsati ’evaṃ me sutanti’ natthi tato doso, yo ko ci mutaṃ bhāsati ’evaṃ me mutanti’ natthi tato doso, yo ko ci viññātaṃ bhāsati ’evaṃ me viññātanti’ natthi tato dosoti"

[BJT Page 336] [\x 336/]

Nāhaṃ brāhmaṇa sabbaṃ diṭṭhaṃ bhāsitabbanti vadāmi. Na panāhaṃ brāhmaṇa sabbaṃ diṭṭhaṃ na bhāsitabbanti vadāmi. Nāhaṃ brāhmaṇa sabbaṃ sutaṃ bhāsitabbanti vadāmi. Na panāhaṃ brāhmaṇa sabbaṃ sutaṃ na [PTS Page 173] [\q 173/] bhāsitabbanti vadāmi. Nāhaṃ brāhmaṇa sabbaṃ mutaṃ bhāsitabbanti vadāmi. Na panāhaṃ brāhmaṇa sabbaṃ mutaṃ na bhāsitabbanti vadāmi. Nāhaṃ brāhmaṇa sabbaṃ viññātaṃ bhāsitabbanti vadāmi. Na panāhaṃ brāhmaṇa sabbaṃ viññātaṃ na bhāsitabbanti vadāmi.

Yaṃ hi brāhmaṇa diṭṭhaṃ bhāsato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṃ diṭṭhaṃ na bhāsitabbanti vadāmi. Yaṃ ca khvāssa brāhmaṇa diṭṭhaṃ bhāsato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpaṃ diṭṭhaṃ bhāsitabbanti vadāmi.

Yaṃ hi brāhmaṇa sutaṃ bhāsato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṃ sutaṃ na bhāsitabbanti vadāmi. Yaṃ ca khvāssa brāhmaṇa sutaṃ bhāsato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpaṃ sutaṃ bhāsitabbanti vadāmi.

Yaṃ hi brāhmaṇa mutaṃ bhāsato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṃ mutaṃ na bhāsitabbanti vadāmi. Yaṃ ca khvāssa brāhmaṇa mutaṃ bhāsato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti, evarūpaṃ mutaṃ bhāsitabbanti vadāmi.

Yaṃ hi brāhmaṇa viññātaṃ bhāsato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṃ viññātaṃ na bhāsitabbanti vadāmi. Yaṃ ca khvāssa brāhmaṇa viññātaṃ bhāsato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpaṃ viññātaṃ bhāsitabbanti vadāmī ti.

Atha kho vassakāro brāhmaṇo magadhamahāmatto bhagavato bhāsitaṃ abhinanditvā uṭṭhāyāsanā pakkāmīti.

4. 4. 4. 4.

(Jāṇussonīsuttaṃ)

(Sāvatthinidānaṃ)

34. Atha kho jāṇussonī brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodī. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jāṇussonī brāhmaṇo bhagavantaṃ etadavoca:

Ahaṃ hi bho gotama evaṃvādī evaṃdiṭṭhī: "natthi yo so maraṇadhammo samāno na bhāyati. Na santāsaṃ āpajjati maraṇassā" ti.

Atthi brāhmaṇa maraṇadhammo samāno bhāyati, santāsaṃ āpajjati. Maraṇassa. Atthi pana brāhmaṇa maraṇadhammo samāno na bhāyati, na santāsaṃ āpajjati maraṇassa.

[BJT Page 338] [\x 338/]

Katamo ca brāhmaṇa maraṇadhammo samāno bhāyati, santāsaṃ āpajjati maraṇassa?

Idha brāhmaṇa ekacco kāmesu avītarāgo hoti [PTS Page 174] [\q 174/] avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tamenaññataro gāḷho rogātaṅko phusati. Tassaññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ hoti: piyā vata maṃ kāmā jahissanti, piye vāhaṃ kāme jahissāmīti. So socati kilamati paridevati urattāḷiṃ kandati. Sammohaṃ āpajjati. Ayaṃ kho brāhmaṇa maraṇadhammo samāno bhāyati, santāsaṃ āpajjati maraṇassa.

Puna ca paraṃ brāhmaṇa idhekacco kāye avītarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Tamenaññataro gāḷho rogātaṅko phusati. Tassaññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ hoti: piyo vata maṃ kāyo jahissati. Piyaṃ cāhaṃ kāyaṃ jahissāmīti. So socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati. Ayampi kho brāhmaṇa maraṇadhammo samāno bhāyati, santāsaṃ āpajjati maraṇassa.

Puna ca paraṃ brāhmaṇa idhekacco akatakalyāṇo hoti akatakusalo akatabhīruttāṇo. Katapāpo kataluddo katakibbiso. Tamenaññataro gāḷho rogātaṅko phusati. Tassaññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ hoti: akataṃ vata me kalyāṇaṃ, akataṃ kusalā, akataṃ bhīruttāṇaṃ. Kataṃ pāpaṃ, kataṃ luddaṃ, kataṃ kibbisaṃ. Yāvatā bho akatakalyāṇānaṃ akatakusalānaṃ akatabhīruttāṇānaṃ katapāpānaṃ kataluddānaṃ katakibbisānaṃ gati, taṃ gatiṃ pecca gacchāmīti. So socati kilamatī paridevati urattāḷiṃ kandati sammohaṃ āpajjati. Ayampi kho brāhmaṇa maraṇadhammo samāno bhāyati, santāsaṃ āpajjati maraṇassa.

Puna ca paraṃ brāhmaṇa idhekacco kaṅkhī hoti vecikicchi aniṭṭhaṃgato saddhamme. Tamenaññataro gāḷho rogātaṅko phusati. Tassaññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ hoti: kaṅkhī vatamhi vecikicchi aniṭṭhaṃgato saddhammo’ti. So socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati. Ayampi kho brāhmaṇa maraṇadhammo samāno bhāyati, santāsaṃ āpajjati maraṇassa.

Ime kho brāhmaṇa. Cattāro maraṇadhammā samānā bhāyati, santāsaṃ āpajjanti maraṇassa.

[BJT Page 340] [\x 340/]

[PTS Page 175] [\q 175/] katamo ca brāhmaṇa maraṇadhammo samāno na bhāyati, na santāsaṃ āpajjati maraṇassa? Idha brāhmaṇa ekacco kāmesu vītarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho. Tamenaññataro gāḷho rogataṅkho phusati. Tassaññatarena gāḷhena rogātaṅkena phuṭṭhassa na evaṃ hoti: piyā vata maṃ kāmā jahissanti, piye vāhaṃ kāme jahissāmīti. So na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjati. Ayaṃ kho brāhmaṇa maraṇadhammo samāno na bhāyati na santāsaṃ āpajjati maraṇassa.

Puna ca paraṃ brāhmaṇa idhekacco kāye vītarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho tamenaññataro gāḷho rogātaṅko phusati. Tassaññatarena gāḷhena rogātaṅkena phuṭṭhassa na evaṃ hoti: piyo vata maṃ kāyo jahissati, piyaṃ cāhaṃ kāyaṃ jahissāmīti. So na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjati. Ayampi kho brāhmaṇa maraṇadhammo samāno na bhāyati, na santāsaṃ āpajjati maraṇassa.

Puna ca paraṃ brāhmaṇa idhekacco akatapāpo hoti akataluddo, akatakibbiso. Katakalyāṇo hoti katakusalo katabhīruttāṇo. Tamenaññataro gāḷho rogātaṅko phusati. Tassaññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ hoti: akataṃ vata me pāpaṃ, akataṃ luddaṃ, akataṃ kibbisaṃ, kataṃ kalyāṇaṃ, kataṃ kusalaṃ, kataṃ bhīruttāṇaṃ. Yāvatā bho akatapāpānaṃ akataluddānaṃ akatakibbisānaṃ katakalyāṇānaṃ kata kusalānaṃ katabhīruttāṇānaṃ gati taṃ gatiṃ pecca gacchāmī ti. So na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjati. Ayampi kho brāhmaṇa maraṇadhammo samāno na bhāyati na santāsaṃ āpajjati maraṇassa.

Puna ca paraṃ brāhmaṇa idhekacco akaṅkhī hoti avecikicchī niṭṭhaṃ gato saddhamme. Tamenaññataro gāḷho rogātaṅko phusati. Tassaññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ hoti: akaṅkhī vatamhi avecikicchī niṭṭhaṃgato saddhammeti. So na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjati. [PTS Page 176] [\q 176/] ayampi kho brāhmaṇa maraṇadhammo samāno na bhāyati, na santāsaṃ āpajjati maraṇassa.

[BJT Page 342] [\x 342/]

Ime kho brāhmaṇa cattāro maraṇadhammā samānā na bhāyanti, na santāsaṃ āpajjati maraṇassāti.

Abhikkantaṃ bho gotama, abhikkantaṃ bho gotama seyyathāpi bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammaṃ ca bhikkhusaṅghaṃ ca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

4. 4. 4. 5

(Catukoṭikasuññatā suttaṃ)

35. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe, pabbate. Tena kho pana samayena sambahulā abhiññātā abhiññātā paribbājakā sappinikā tīre paribbājakārāme paṭivasanti. Seyyathīdaṃ: annahāro varadharo sakuladāyī ca paribbājako aññe ca abhiññātā abhiññātā paribbājakā. Atha kho bhagavā sāyanhasamayaṃ patisallānā vuṭṭhito yena sappinikātīre paribbājakārāmo tenupasaṅkami.

Tena kho pana samayena tesaṃ aññatitthiyānaṃ paribbājakānaṃ sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi: itipi brāhmaṇasaccāni, itipi brāhmaṇasaccānī ti.

Atha kho bhagavā yena te paribbājakā tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā te paribbājake etadavoca: kāya nuttha paribbājakā etarahi kathāya sannisinnā, kā ca pana vo antarā kathā vippakatāti.

Idha bho gotama amhākaṃ sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi: itipi brāhmaṇasaccāni, itipi brāhmaṇasaccānī ti.

Cattārimāni paribbājakā brāhmaṇasaccāni mayā sayaṃ abhiññā sacchikatvā paveditāni. Katamāni cattāri?

Idha paribbājakā brāhmaṇo evamāha: sabbe pāṇā avajjhāti. Iti vadaṃ brāhmaṇo saccaṃ āha, no musā. So tena na samaṇoti maññati. Na brāhmaṇoti maññati na seyyohamasmīti maññati. Na sadisohamasmīti maññati. Na hīnohamasmīti maññati. Api ca yadeva tattha saccaṃ, tadabhiññāya pāṇānaṃ yeva anuddayāya anukampāya paṭipanno hoti.

Puna ca paraṃ paribbājakā brāhmaṇo evamāha: [PTS Page 177] [\q 177/] sabbe kāmā aniccā dukkhā vipariṇāmadhammāti. Iti vadaṃ brāhmaṇo saccaṃ āha, no musā. So tena na samaṇo’ti maññati, na brāhmaṇo’ti maññati. Na seyyohamasmīti maññati. Na hīnohamasmīti maññati. Api ca yadeva tattha saccaṃ, tadabhiññāya kāmānaṃ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti.

[BJT Page 344] [\x 344/]

Puna ca paraṃ paribbājakā brāhmaṇo evamāha: sabbe bhavā aniccā dukkhā vipariṇāmadhammāti. Iti vadaṃ brāhmaṇo, saccaṃ āha, no musā. So tena na samaṇo’ti maññati. Na brāhmaṇo’ti maññati. Na seyyohamasmīti maññati. Na sadisohamasmīti maññati. Na hīnohamasmīti maññati. Api ca yadeva tattha saccaṃ, tadabhiññāya bhavānaṃ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti.

Puna ca paraṃ paribbājakā brāhmaṇo evamāha: nāhaṃ kvacana, kassaci kiñcanatasmiṃ, na ca mama kvacana, katthaci kiñcanatātthīti. Iti vadaṃ brāhmaṇo saccaṃ āha, no musā. So tena na samaṇo’ti maññati. Na brāhmaṇoti maññati. Na seyyohamasmīti maññati. Na sadisohamasmīti maññati. Na hīnohamasmīti maññati. Api ca yadeva tattha saccaṃ, tadabhiññāya ākiñcaññaṃ yeva paṭipadaṃ paṭipanno hoti.

Imāni kho paribbājakā cattāri brāhmaṇasaccāni mayā sayaṃ abhiññā sacchikatvā paveditānīti.

4. 4. 4. 6.

(Bahussutasuttaṃ)

(Sāvatthinidānaṃ)

36. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:

Kena nu kho bhante loko nīyati, kena loko parikissati, kassa ca uppannassa vasaṃ gacchatīti?

Sādhu sādhu bhikkhu, bhaddako te bhikkhu ummaggo, bhaddakaṃ paṭibhānaṃ, kalyāṇī paripucchā. Evaṃ hi tvaṃ bhikkhu paripucchasi: kena nu kho bhante loko nīyati, kena loko parikissati, kassa ca uppannassa vasaṃ gacchatīti. Evaṃ bhante.

Cittena kho bhikkhu loko nīyati, cittena parikissati, cittassa uppannassa vasaṃ gacchati.

[PTS Page 178] [\q 178/] sādhu bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ āpucchi: bahussuto dhammadharo, bahussuto dhammadharoti vuccati. Kittāvatā nu kho bhante bahussuto dhammadharo hotīti?

Sādhu sādhu bhikkhu, bhaddako te bhikkhu ummaggo, bhaddakaṃ paṭibhānaṃ, kalyāṇī paripucchā. Evaṃ hi tvaṃ bhikkhu pucchasi: bahussuto dhammadharo, bahussuto dhammadharoti bhante vuccati, kittāvatā nu kho bhante bahussuto dhammadharo hotīti. Evaṃ bhante.

[BJT Page 346] [\x 346/]

Bahu kho bhikkhu mayā dhammā desitā: suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Catuppadāya cepi bhikkhu gāthāya atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti, bahussuto dhammadharoti alaṃ vacanāyāti.

Sādhu bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ āpucchi: sutavā nibbedhikapañño, sutavā nibbedhikapaññoti bhante vuccati. Kittāvatā nu kho bhante sutavā nibbedhikapañño hotīti?

Sādhu sādhu bhikkhu, bhaddako kho te bhikkhu ummaggo, bhaddakaṃ paṭibhāṇaṃ, kalyāṇī paripucchā. Evaṃ hi tvaṃ bhikkhu pucchasi: sutavā nibbedhikapañño, sutavā nibbedhikapañño, ti bhante vuccati. Kittāvatā nu kho bhante sutavā nibbedhikapañño hotīti? Evaṃ bhante.

Idha bhikkhu bhikkhuno idaṃ dukkhanti sutaṃ hoti, paññāya cassa atthaṃ ativijjha passati. Ayaṃ dukkhasamudayo’ti sutaṃ hoti, paññāya cassa atthaṃ ativijjha passati. Ayaṃ dukkhanirodho’ti sutaṃ hoti, paññāya cassa atthaṃ ativijjha passati. Ayaṃ dukkhanirodhagāminī paṭipadā’ ti sutaṃ hoti, paññāya cassa atthaṃ ativijjha passati. Evaṃ kho bhikkhu sutavā nibbedhikapañño hotīti.

Sādhu bhante’ti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ āpucchi: paṇḍito mahāpañño, paṇḍito mahāpañño’ti bhante vuccati. Kittāvatā nu kho bhante paṇḍito hotīti?

Sādhu [PTS Page 179] [\q 179/] sādhu bhikkhu bhaddako kho te bhikkhu ummaggo, bhaddakaṃ paṭibhānaṃ, kalyāṇī paripucchā. Evaṃ hi tvaṃ bhikkhu pucchasi: paṇḍito mahāpañño, paṇḍito mahāpañño’ti bhante vuccati, kittāvatā nu kho bhante vuccati, kittāvatā nu kho bhante paṇḍito mahāpañño hotīti? Evaṃ bhante.

Idha bhikkhu paṇḍito mahāpañño nevattavyābādhāya ceteti, na paravyābādhāya ceteti, na ubhayavyābādhāya ceteti. Attahitaṃ parahitaṃ ubhayahitaṃ sabbalokahitameva cintayamāno cinteti. Evaṃ kho bhikkhu paṇḍito mahāpañño hotīti.

4. 4. 4. 7.

(Dutiyavassakārasuttaṃ)

37. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho vassakāro brāhmaṇo magadhamahāmatto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vassakāro brāhmaṇo magadhamahāmatto bhagavantaṃ etadavoca:

[BJT Page 348] [\x 348/]

Jāneyya nu kho bho gotama asappuriso asappurisaṃ "asappuriso ayaṃ bhavanti"?

Aṭṭhānaṃ kho etaṃ brāhmaṇa anavakāso yaṃ asappuriso asappurisaṃ jāneyya "asappuriso ayaṃ bhavanti"

Jāneyya pana bho gotama asappuriso sappurisaṃ "sappuriso ayaṃ bhavanti?

Etampi kho brāhmaṇa aṭṭhānaṃ anavakāso yaṃ asappuriso sappurisaṃ jāneyya "sappuriso ayaṃ bhavanti"

Jāneyya, pana bho gotama sappuriso sappurisaṃ "sappuriso ayaṃ bhavanti?

Ṭhānaṃ kho etaṃ brāhmaṇa vijjati, yaṃ sappuriso sappurisaṃ jāneyya "sappuriso ayaṃ bhavanti"

Jāneyya, pana bho gotama sappuriso asappurisaṃ ’asappuriso ayaṃ bhavanti’?

Etampi kho brāhmaṇa ṭhānaṃ vijjati, yaṃ sappuriso asappurisaṃ jāneyya ’asappuriso ayaṃ bhavanti’ .

Acchariyaṃ bho gotama, abbhutaṃ bho gotama, yāva [PTS Page 180] [\q 180/] subhāsitaṃ cidaṃ bhotā gotamena: "aṭṭhānaṃ kho etaṃ brāhmaṇa anavakāso yaṃ asappuriso asappurisaṃ jāneyya ’asappuriso ayaṃ bhavanti. ’ Etampi kho brāhmaṇa aṭṭhānaṃ anavakāso, yaṃ asappuriso sappurisaṃ jāneyya ’sappuriso ayaṃ bhavanti’. Ṭhānaṃ kho etaṃ brāhmaṇa vijjati yaṃ sappuriso sappurisaṃ jāneyya ’sappuriso ayaṃ bhavanti. ’ Etampi kho brāhmaṇa ṭhānaṃ vijjati, yaṃ sappuriso asappurisaṃ jāneyya’ asappuriso ayaṃ bhavanti. ’

Ekamidaṃ bho gotama samayaṃ todeyyassa brāhmaṇassa parisatiṃ parūpārambhaṃ vattenti: bālo ayaṃ rājā eleyyo yo samaṇe rāmaputte abhippasanno, samaṇe ca pana rāmaputte evarūpaṃ paramanipaccākāraṃ karoti: yadidaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammanti. Imepi rañño eleyyassa parihārakā bālā, yamako moggallo uggo nāvindakī gandhabbo aggivesso, ye samaṇe rāmaputte abhippasannā, samaṇe ca pana rāmaputte evarūpaṃ paramanipaccākāraṃ karonti: yadidaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammanti.

[BJT Page 350] [\x 350/]

Tyāssudaṃ todeyyo brāhmaṇo iminā nayena neti: taṃ kiṃ maññanti bhonto paṇḍito rājā eleyyo karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasatarehi alamatthadasataroti.

Evaṃ bho, paṇḍito rājā eleyyo karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasatarehī alamatthadasataroti.

Yasmā ca kho bhonto samaṇo rāmaputto raññā elayyena paṇḍitena paṇḍitataro karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasatarena alamatthadasataro, tasmā rājā eleyyo samaṇe rāmaputte abhippasanno, samaṇe va pana rāmaputte evarūpaṃ paramanipaccākāraṃ karoti: yadidaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ.

Taṃ kiṃ maññanti bhonto, paṇḍitā rañño eleyyassa parihārakā, yamako moggallo [PTS Page 181] [\q 181/] uggo nāvindakī gandhabbo aggivesso, karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasatarehi alamatthadasatarāti.

Evaṃ bho. Paṇḍitā rañño eleyyassa parihārakā, yamako moggallo uggo nāvindakī gandhabbo aggivesso, karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasatarehi alamatthadasatarāti.

Yasmā kho bho, samaṇo rāmaputto rañño eleyyassa parihārakehi paṇḍitehi paṇḍitataro karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasatarehi alamatthadasataro. Tasmā rañño eleyyassa parihārakā samaṇe rāmaputte abhippasannā samaṇe ca pana rāmaputte evarūpaṃ paramanipaccākāraṃ karonti: yadidaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammanti.

Acchariyaṃ bho gotama abbhutaṃ bho gotama yāva subhāsitamidaṃ bhotā gotamena: "aṭṭhānaṃ kho etaṃ brāhmaṇa anavakāso, yaṃ asappuriso asappurisaṃ jāneyya asappuriso ayaṃ bhavanti. Etampi kho brāhmaṇa aṭṭhānaṃ anavakāso yaṃ asappuriso sappurisaṃ jāneyya sappuriso ayaṃ bhavanni, ṭhānaṃ kho panetaṃ brāhmaṇa vijjati, yaṃ sappuriso sappurisaṃ jāneyya sappuriso ayaṃ bhavanti. Etampi kho brāhmaṇa ṭhānaṃ vijjati yaṃ sappuriso asappurisaṃ jāneyya asappuriso ayaṃ bhavanti. "

Handa cadāni mayaṃ bho gotama gacchāma, bahukicchā mayaṃ bahukaraṇīyāti.

Yassadāni tvaṃ brāhmaṇa kālaṃ maññasīti.

Atha kho vassakāro brāhmaṇo magadhamahāmatto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmīti.

[BJT Page 352] [\x 352/]

4. 4. 4. 8.

(Upakasuttaṃ)

38. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho upako maṇḍikāputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho upako maṇḍikāputto bhagavantaṃ etadavoca:

Ahaṃ hi bhante evaṃvādī evaṃdiṭṭhī: yo ko ci parūpārambhaṃ vatteti. Parūpārambhaṃ vattento sabbo so.(1) Na upapādeti,(2)

[PTS Page 182] [\q 182/] anupapādento gārayho hoti upavajjoti.

Parūpārambhaṃ ce upaka vatteti, parūpārambhaṃ vattento(3) na upapādeti, anupapādento gārayho hoti upavajjo. Tvaṃ kho upaka parūpārambhaṃ vattesi. Parūpārambhaṃ vattento na upapādesi. Anupapādento gārayho hosi upavajjoti.

Seyyathāpi bhante ummujjamānakaṃ yeva mahatā pāsena bandheyya, evameva kho ahaṃ bhante ummujjamānako yeva bhagavatā mahatā vādapāsena baddho’ti.

Idaṃ akusalanti kho upaka mayā paññattaṃ. Tattha aparimāṇā padā, aparimāṇā byañjanā, aparimāṇā tathāgatassa dhammadesanā itipidaṃ akusalanti.

Taṃ kho panidaṃ akusalaṃ pahātabbanti kho upaka mayā paññattaṃ tattha aparimāṇā padā, aparimāṇā byañjanā, aparimāṇā tathāgatassa dhammadesanā itipidaṃ akusalaṃ pahātabbanti.

Idaṃ kusalanti kho upaka mayā paññattaṃ. Tattha aparimāṇā padā, aparimāṇā byañjanā, aparimāṇā tathāgatassa dhammadesanā itipidaṃ kusalanti.

Taṃ kho panidaṃ kusalaṃ bhāvetabbanti kho upaka mayā paññattaṃ. Tattha aparimāṇā padā aparimāṇā byañjanā, aparimāṇā tathāgatassa dhammadesanā itipidaṃ kusalaṃ bhāvetabbanti.

Atha kho upako maṇḍikāputto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena rājā māgadho ajātasattu vedehiputto tenupasaṅkami. Upasaṅkamitvā yāvatako ahosi bhagavatā saddhiṃ kathāsallāpo. Taṃ sabbaṃ rañño māgadhassa ajātasattussa vedehiputtassa ārocesi.

Evaṃ vutte rājā māgadho ajātasattu vedehiputto kupito anattamano upakaṃ maṇḍikāputtaṃ etadavoca: yāvadhaṃsi cāyaṃ loṇakārakadārako, yāvamukharo yāvapagabbho, yatra hi nāma taṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ āsādetabbaṃ maññissati apehi tvaṃ upaka, vinassa, mā tvaṃ addasanti.

[BJT Page: 354] [\x 354/]

4. 4. 4. 9

(Sacchikaraṇīyasuttaṃ)

(Sāvatthinidānaṃ)

39. Cattārome bhikkhave sacchikaraṇīyā dhammā katame cattāro?

Atthi [PTS Page 183] [\q 183/] bhikkhave dhammā kāyena sacchikaraṇīyā. Atthi bhikkhave dhammā satiyā sacchikaraṇīyā. Atthi bhikkhave dhammā cakkhunā sacchikaraṇīyā. Atthi bhikkhave dhammā paññāya sacchikaraṇīyā.

Katame ca bhikkhave dhammā kāyena sacchikaraṇīyā. Aṭṭha vimokkhā bhikkhave kāyena sacchikaraṇīyā.

Katame ca bhikkhave dhammā satiyā sacchikaraṇīyā? Pubbenivāso bhikkhave satiyā sacchikaraṇīyo.

Katame ca bhikkhave dhammā cakkhunā sacchikaraṇīyā? Sattānaṃ cutūpapāto bhikkhave cakkhunā sacchikaraṇīyo.

Katame ca bhikkhave dhammā paññāya sacchikaraṇīyā? Āsavānaṃ khayo bhikkhave paññāya sacchikaraṇīyo.

Ime kho bhikkhave cattāro sacchikaraṇīyā dhammāti.

4. 4. 4. 10

(Bhikkhusaṅghathomana suttaṃ)

40. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena bhagavā tadahuposathe bhikkhusaṅghaparivuto nisinno hoti. Atha kho bhagavā tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā bhikkhū āmantesi:

Apalāpāyaṃ bhikkhave parisā. Nippalāpāyaṃ bhikkhave parisā suddhā sāre patiṭṭhitā. Tathārūpo ayaṃ bhikkhave bhikkhusaṅgho. Tathārūpāyaṃ bhikkhave parisā yathārūpā parisā dullabhā dassanāyapi lokasmiṃ. Tathārūpo ayaṃ bhikkhave bhikkhusaṅgho. Tathārūpāyaṃ bhikkhave parisā āhuneyyā pāhuṇeyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. Tathārūpo ayaṃ bhikkhave bhikkhusaṅgho.

[BJT Page 356] [\x 356/]

Tathārūpāyaṃ bhikkhave parisā yathārūpāyaṃ parisā appampi dinnaṃ bahuṃ hoti, bahuṃ dinnaṃ bahutaraṃ. Tathārūpo ayaṃ bhikkhave bhikkhusaṅgho tathārūpāyaṃ bhikkhave parisā yathārūpaṃ parisaṃ alaṃ yojanagaṇanānipi dassanāya gantuṃ apipuṭaṃsenāpi. Tathārūpo ayaṃ bhikkhave bhikkhusaṅgho.

[PTS Page 184] [\q 184/] santi bhikkhave bhikkhū imasmiṃ bhikkhusaṅghe devappattā viharanti. Santi bhikkhave bhikkhū imasmiṃ bhikkhusaṅghe brahmappattā viharanti. Santi bhikkhave bhikkhū imasmiṃ bhikkhusaṅghe āneñjappattā viharanti. Santi bhikkhave bhikkhū imasmiṃ bhikkhusaṅghe ariyappattā viharanti.

Kataṃ ca bhikkhave bhikkhu devappatto hoti? Idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti yaṃ taṃ ariyā ācikkhanti ’upekkhako satimā sukhavihārī’ ti tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Evaṃ kho bhikkhave bhikkhu devappatto hoti.

Kathaṃ ca bhikkhave bhikkhu brahmappatto hoti? Idha bhikkhave bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ . Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthi. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ disaṃ paritvā viharati. Tathā tatiyaṃ disaṃ pharitvā viharati. Tathā catutthiṃ disaṃ paritvā viharati. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Evaṃ kho bhikkhave bhikkhu brahmappatto hoti.

Kathaṃ ca bhikkhave bhikkhu āneñjappatto hoti? Idha bhikkhave bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Evaṃ kho bhikkhave bhikkhu āneñjappatto hoti.

Kathaṃ ca bhikkhave bhikkhu ariyappatto hoti? Idha bhikkhave bhikkhu idaṃ dukkhantī yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave bhikkhu ariyappatto hotīti.

Brāhmaṇavaggo(4) Catuttho(5)

1.
1 [BJTS]= sabbo so + 1. Sabbaso,
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

2.
2 [BJTS]= upapādeti + 2. Uppādeti,
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

3.
3 [BJTS]= vattento, + 3. Vatāyaṃ machasaṃ.??? (vatteti, vattesi is also found
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

4.
4 [BJTS]= Brāhmaṇavaggo + 1. Yodhājīvavaggo sīmu; syā.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=

5.
5 [BJTS]= Catuttho + * tassuddānaṃ: yodhā pāṭibhogasutaṃ abhayaṃ samaṇasaccena pañcamaṃ. Ummagga vassakāro upako sacchikiriyā ca uposathoti machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=