Suttantapiṭake
Aṅguttaranikāyo
Dutiyo bhāgo
Namo tassa bhagavato arahato sammāsambuddhassa

4. Catuttho paṇṇāsako
5. Mahāvaggo

4. 4. 5. 1.

(Sotānudhatasuttaṃ)

(Sāvatthinidānaṃ)

41. Sotānudhatānaṃ1. Bhikkhave dhammānaṃ vacasā paricitānaṃ manasānupekkhitānaṃ diṭṭhiyā suppaṭividdhānaṃ cattāro ānisaṃsā pāṭikaṅkhā. Katame cattāro?

Idha bhikkhave bhikkhu dhammaṃ pariyāpuṇāti: suttaṃ geyyaṃ veyyākaraṇaṃ gāthā2. Udānaṃ itivuttakaṃ jātakaṃ ababhūtadhammaṃ vedallaṃ. Tassa te dhammā sotānudhatā1. Honti vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. So muṭṭhassati kālaṃ kurumāno aññataraṃ devanikāyaṃ upapajjati, tassa tattha sukhino dhammapadāpilapanti3. Dandho bhikkhave satuppādo. Atha so satto khippaṃ yeva visesagāmī hoti. Sotānudhatānaṃ bhikkhave dhammānaṃ vacasā paricitānaṃ manasānupekkhitānaṃ diṭṭhiyā suppaṭividdhānaṃ ayaṃ paṭhamo ānisaṃso pāṭikaṅkho.

Puna ca paraṃ bhikkhave bhikkhu dhammaṃ pariyāpuṇāti: suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Tassa te dhammā sotānudhatā honti vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. So muṭṭhassati kālaṃ kurumāno aññataraṃ devanikāyaṃ upapajjati. Tassa tattha na heva kho sukhino dhammapadāpilapanti. Api ca kho bhikkhu iddhimā cetovasippatto devaparisāyaṃ dhammaṃ deseti. Tassa evaṃ hoti: ayaṃ vā so dhammavinayo yatthāhaṃ pubbe brahmacariyaṃ acari’nti. Dandho bhikkhave satuppādo. Atha so satto khippaṃ yeva visesagāmī hoti.

Seyyathāpi bhikkhave puriso kusalo bherisaddassa. So addhānamagga paṭipanno bherisaddaṃ suṇeyya, tassa naheva kho assa kaṅkhā vā vimati vā bherisaddo nu kho na nu kho bherisaddoti. Atha kho bherisaddotveva niṭṭhaṃ gaccheyya. Evameva kho bhikkhave bhikkhu dhammaṃ [PTS Page 186] [\q 186/] pariyāpuṇāti: suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Tassa te dhammā sotānudhatā honti. Vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. So muṭṭhassati kālaṃ kurumāno aññataraṃ devanikāyaṃ upapajjati. Tassa tattha naheva kho sukhino dhammapadāpilapanti. Api ca kho bhikkhu iddhimā cetovasippatto devaparisāyaṃ dhammaṃ deseti. Tassa evaṃ hoti: ayaṃ vā so dhammavinayo yatthāhaṃ pubabe brahmacariyaṃ acarinti. Dandho bhikkhave satuppādo. Atha so satto khippaṃ yeva visesagāmī hoti. Sotānudhatānaṃ bhikkhave dhammānaṃ vacasā paricitānaṃ manasānupekkhitānaṃ diṭṭhiyā suppaṭividdhānaṃ ayaṃ dutiyo ānisaṃso pāṭikaṅkho.

1. Sotānugatānaṃ machasaṃ 2. Gāthaṃ machasaṃ. 3. Palavanti machasaṃ.

[BJT Page 360] [\x 360/]

Puna ca paraṃ bhikkhave bhikkhu dhammaṃ pariyāpuṇāti: suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Tassa te dhammā sotānudhatā honti vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. So muṭṭhassati kālaṃ kurumāno aññataraṃ devanikāyaṃ upapajjati. Tassa tattha na heva kho sukhino dhammapadāpilapanti. Napi bhikkhu iddhimā cetovasippatto devaparisāyaṃ dhammaṃ deseti. Api ca kho devaputto devaparisāyaṃ dhammaṃ deseti. Tassa evaṃ hoti: ayaṃ vā so dhammavinayo yatthāhaṃ pubbe brahmacariyaṃ acarinti. Dandho bhikkhave satuppādo. Atha so satto khippaṃ yeva visesagāmī hoti.

Seyyathāpi bhikkhave puriso kusalo saṅkhasaddassa so addhānamaggapaṭipanno saṅkhasaddaṃ suṇeyya, tassa na heva kho assa kaṅkhā vā vimati vā saṅkhasaddo nu kho na nu kho saṅkhasaddoti. Atha kho saṅkhasaddotveva niṭṭhaṃ gaccheyya. Evameva kho bhikkhave bhikkhu dhammaṃ pariyāpuṇāti: suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Tassa te dhammā sotānudhatā honti vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. So muṭṭhassati kālaṃ kurumāno aññataraṃ devanikāyaṃ upapajjati. Tassa tattha na heva kho sukhino dhammapadāpilapanti, na pi bhikkhu iddhimā cetovasippatto devaparisāyaṃ dhammaṃ deseti, api ca kho devaputto devaparisāyaṃ dhammaṃ deseti. Tassa evaṃ hoti: ayaṃ vā so dhammavinayo yatthāhaṃ pubbe brahmacariyaṃ acarinti. Dandho bhikkhave satuppādo atha so satto khippaṃ yeva visesagāmī hoti. Sotānudhatānaṃ bhikkhave dhammānaṃ vacasā paricitānaṃ manasānupekkhitānaṃ diṭṭhiyā suppaṭividdhānaṃ ayaṃ tatiyo ānisaṃso pāṭikaṅkho.

Puna ca paraṃ bhikkhave bhikkhu dhammaṃ pariyāpuṇāti: suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Tassa te dhammā sotānudhatā honti vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. So muṭṭhassati kālaṃ kurumāno aññataraṃ devanikāyaṃ upapajjati, tassa tattha na heva kho sukhino dhammapadāpilapanti, na pi bhikkhu iddhimā ceto vasippatto devaparisāyaṃ dhammaṃ deseti. Napi devaputto devaparisāyaṃ dhammaṃ deseti. Api ca kho opapātiko opapātikaṃ sāreti: sarasi tvaṃ mārisa yattha mayaṃ pubbe brahmacariyaṃ acarimhāti. So evamāha: sarāmi mārisa sarāmi mārisāti. Dandho bhikkhave satuppādo. Atha so satto khippaṃ yeva visesagāmī hoti.

[BJT Page 362] [\x 362/]

Seyyathāpi bhikkhave dve sahāyakā sahapaṃsukīḷikā, te kadāci karahaci aññamaññaṃ samāgaccheyyuṃ, tamenaṃ sahāyako sahāyakaṃ evaṃ vadeyya: itipi samma sarasīti. So evaṃ vadeyya: [PTS Page 187] [\q 187/] sarāmi samma idampi samma sarasīti. So evaṃ vadeyya: sarāmi sammāti. Evameva kho bhikkhave bhikkhu dhammaṃ pariyāpuṇāti: suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Tassa te dhammā sotānudhatā honti vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. So muṭṭhassati kālaṃ kurumāno aññataraṃ devanikāyaṃ upapajjati. Tassa tattha sukhino dhammapadāpilapanti. Napi bhikkhu iddhimā cetovasippatto devaparisāyaṃ dhammaṃ deseti. Napi devaputto devaparisāyaṃ dhammaṃ deseti. Api ca kho opapātiko opapātikaṃ sāreti: sarasi tvaṃ mārisa, yattha mayaṃ pubbe brahmacariyaṃ acarimhāti. So evamāha: sarāmi mārisāti, dandho bhikkhave satuppādo. Atha so satto khippaṃyeva visesagāmī hoti sotānudhatānaṃ bhikkhave dhammānaṃ vacasā paricitānaṃ manasānupekkhitānaṃ bhikkhave dhammānaṃ vacasā paricitānaṃ manasānupekkhitānaṃ diṭaṭhiyā suppaṭividdhānaṃ ayaṃ catuttho ānisaṃso pāṭikaṅkho.

Sotānudhatānaṃ bhikkhave dhammānaṃ vacasā parivitānaṃ manasānupekkhitānaṃ diṭṭhiyā suppaṭividdhānaṃ ime cattāro ānisaṃsā pāṭikaṅkhāti.

4. 4. 5. 2.

(Ṭhānasuttaṃ)

42. Cattārimāni bhikkhave ṭhānāni catūhi ṭhānehi veditabbāni. Katamāni cattāri?

Saṃvāsena bhikkhave sīlaṃ veditabbaṃ. Tañca kho dīghena addhunā na ittaraṃ. Manasikarotā no amanasikārā. Paññavatā no duppaññena.

Saṃvohārena bhikkhave soceyyaṃ veditabbaṃ. Tañca kho dīghena addhunā na ittaraṃ. Manasikarotā no amanasikārā. Paññavatā no duppaññena.

Āpadāsu bhikkhave thāmo veditabbo. So ca kho dīghena addhunā na ittaraṃ. Manasikarotā no amanasikārā. Paññavatā no duppaññena.

Sākacchāya bhikkhave paññā veditabbā. Sā ca kho dīghena addhunā na ittaraṃ. Manasikarotā no amanasikārā. Paññavatā no duppaññena.

[BJT Page 364] [\x 364/]

Saṃvāsena bhikkhave sīlaṃ veditabbaṃ. Tañca kho dīghena addhunā na ittaraṃ. Manasikarotā no amanasikārā. Paññavatā no duppaññenāti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ?

Idha bhikkhave puggalo puggalena saddhiṃ vasamāno evaṃ jānāti: dīgharattaṃ kho ayamāyasmā khaṇḍakārī chiddakārī sabalakārī kammāsakārī na santatakārī na santatavuttī sīlesu. Dussīlo ayamāyasmā. Nāyamāyasmā sīlavāti.

Idha pana bhikkhave puggalo puggalena saddhiṃ vasamāne evaṃ jānāti: digharattaṃ kho ayamāyasmā akhaṇḍakārī acchiddakārī asabalakārī akammāsakārī [PTS Page 188] [\q 188/] santatakārī santatavuttī sīlesu. Sīlavā cāyamāyasmā. Nāyamāyasmā dussīloti.

Saṃvāsena bhikkhave sīlaṃ veditabbaṃ, tañca kho dīghena addhunā na ittaraṃ, manasikarotā no amanasikārā. Paññavatā no duppaññenāti iti yantaṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

Saṃvohārena bhikkhave soceyyaṃ veditabbaṃ. Tañca kho dīghena addhunā na ittaraṃ. Manasikarotā no amanasikārā, paññavatā no duppaññenāti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ?

Idha bhikkhave puggalo puggalena saddhiṃ saṃvohāramāno evaṃ jānāti: aññathā kho ayamāyasmā ekena eko voharati, aññathā dvīhi, aññathā tīhi, aññathā sambahulehi. Vokkamati ayamāyasmā purimavohārā pacchimavohāraṃ. Aparisuddhavohāro ayamāyasmā, nāyamāyasmā parisuddhavohāroti.

Idha pana bhikkhave puggalo puggalena saddhiṃ saṃvohāramāno evaṃ jānāti: yatheva kho ayamāyasmā ekena eko voharati, tathā dvīhi, tathā tīhi, tathā sambahulehi. Nāyamāyasmā vokkamati purimavohārā pacchimavohāraṃ. Parisuddhavohāro ayamāyasmā, na aparisuddhavohāroti.

Saṃvohārena bhikkhave soceyyaṃ veditabbaṃ, tañca kho dīghena addhunā na ittaraṃ, manasikarotā no amanasikārā, paññavatā no duppaññenāti iti yantaṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

[BJT Page 366] [\x 366/]

Āpadāsu bhikkhave thāmo veditabbo, so ca kho dīghena addhunā na ittaraṃ, manasikarotā no amanasikārā paññavatā no duppaññenāti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ?

Idha bhikkhave ekacco ñātivyasanena vā phuṭṭho samāno bhogavyasanena vā phuṭṭho samāno rogavyasanena vā phuṭṭho samāno na iti paṭisañcikkhati: tathābhūto kho ayaṃ lokasannivāso tathābhūto attabhāvapaṭilābho, yathābhūte lokasannivāse yathābhūte attabhāvapaṭilābhe aṭṭha lokadhammā lokaṃ anuparivattanti, loko ca aṭṭha lokadhamme anuparivattati: lābho ca alābho ca ayaso ca yaso ca nindā ca pasaṃsā ca sukhañca dukkhañcāti. So ñātivyasanena vā phuṭṭho samāno bhogavyasanena vā phuṭṭho samāno rogavyasanena vā phuṭṭho samāno socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati. Idha pana bhikkhave ekacco ñātivyasanena vā phuṭṭho samāno bhogavyasanena vā phuṭṭho samāno [PTS Page 189] [\q 189/] rogavyasanena vā phuṭṭho samāno iti paṭisañcikkhati: tathābhūto kho ayaṃ lokasannivāso tathābhūto attabhāvapaṭilābho, yathābhūte lokasannivāse yathābhūte attabhāvapaṭilābhe aṭṭha lokadhammā lokaṃ anuparivattanti, loko ca aṭṭha lokadhamme anuparivattati: lābho ca alābho ca ayaso ca yaso ca nindā ca pasaṃsā ca sukhañca dukkhañcāti. So ñātivyasanena vā phuṭṭho samāno bhogavyasanena vā phuṭṭho samāno rogavyasanena vā phuṭṭho samāno na socati na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Āpadāsu bhikkhave thāmo veditabbo, so ca kho dīghena addhunā na ittaraṃ. Manasikarotā no amanasikārā, paññavatā no duppaññenāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

Sākacchāya bhikkhave paññā veditabbā, sā ca kho dīghena addhunā na ittaraṃ, manasikarotā no amanasikārā, paññavatā no duppaññenāti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ?

Idha bhikkhave puggalo puggalena saddhiṃ sākacchāyamāno evaṃ jānāti: yathā kho imassa āyasmato ummaggo, yathā ca abhinīhāro, yathā pañhasamudācāro, duppañño ayamāyasmā nāyamāyasmā paññavā. Taṃ kissa hetu: tathā hi ayamāyasmā na ceva gambhīraṃ atthapadaṃ udāharati santaṃ paṇītaṃ atakkāvacaraṃ nipuṇaṃ paṇḍitavedanīyaṃ. Yañca ayamāyasmā dhammaṃ bhāsati, tassa ca na paṭibalo saṅkhittena vā vitthārena vā atthaṃ ācikkhituṃ desetuṃ paññapetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātuṃ, duppañño ayamāyasmā nāyamāyasmā paññavā.

[BJT Page 368] [\x 368/]

Seyyathāpi bhikkhave cakkhumā puriso udakarahadassa tīre ṭhito passeyya parittaṃ macchaṃ ummujjamānaṃ, tassa evamassa: yathā kho imassa macchassa ummaggo yathā ca ūmighāto yathā ca vegāyitattaṃ, paritto ayaṃ maccho, nāyaṃ maccho mahantoti. Evameva kho bhikkhave puggalo puggalena saddhiṃ sākacchāyamāno evaṃ jānāti: yathā kho imassa āyasmato ummaggo yathā ca abhinīhāro yathā ca pañhasamudācāro, duppañño ayamāyasmā, nāyamāyasmā paññavā. Taṃ kissa hetu: tathā hi ayamāyasmā na ceva gambhīraṃ atthapadaṃ udāharati santaṃ paṇītaṃ atakkāvacaraṃ nipuṇaṃ paṇḍitavedanīyaṃ. Yañca ayamāyasmā dhammaṃ bhāsati, tassa na paṭibalo saṅkhittena vā vitthārena vā atthaṃ ācikkhituṃ desetuṃ paññapetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātuṃ. Duppañño ayamāyasmā, nāyamāyasmā paññavāti.

Idha bhikkhave puggalo puggalena saddhiṃ sākacchāyamāno evaṃ jānāti: yathā kho imassa āyasmato ummaggo yathā ca abhinīhāro yathā ca pañhasamudācāro, paññavā ayamāyasmā, nāyamāyasmā duppañño. Taṃ kissa hetu: tathā hi ayamāyasmā gambhīraṃ ceva atthapadaṃ udāharati santaṃ paṇītaṃ atakkāvacaraṃ nipuṇaṃ paṇḍitavedanīyaṃ, yañca ayamāyasmā dhammaṃ bhāsati, tassa ca paṭibalo saṅkhittena vā vitthārena vā atthaṃ ācikkhituṃ. Desetuṃ paññapetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātuṃ, paññavā ayamāyasmā, nāyamāyasmā duppañño.

Seyyathāpi bhikkhave puriso udakarahadassa tīre ṭhito passeyya mahantaṃ macchaṃ ummujjamānaṃ, tassa [PTS Page 190] [\q 190/] evamassa: yathā kho imassa macchassa ummaggo yathā ca ūmighāto yathā ca vegāyitattaṃ, mahanto ayaṃ maccho nāyaṃ maccho parittoti. Evameva kho bhikkhave puggalo puggalena saddhiṃ sākacchāyamāno evaṃ jānāti: yathā kho imassa āyasmato ummaggo yathā ca abhinīhāro yathā ca pañhasamudācāro, paññavā ayamāyasmā, nāyamāyasmā duppañño taṃ kissa hetu: tathā hi ayamāyasmā gambhīraṃ ceva atthapadaṃ udāharati santaṃ paṇītaṃ atakkāvacaraṃ nipuṇaṃ paṇḍitavedanīyaṃ, yaṃ ca ayamāyasmā dhammaṃ bhāsati, tassa ca paṭibalo saṅkhittena vā vitthārena vā atthaṃ ācikkhituṃ desetuṃ paññapetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātuṃ. Paññavā ayamāyasmā, nāyamāyasmā duppaññoti sākacchāya bhikkhave paññā veditabbā. Sā ca kho dīghena addhunā na ittaraṃ, manasikarotā no amanasikārā, paññavatā no duppaññenāti. Iti yantaṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

Imāni kho bhikkhave cattāri ṭhānāni, imehi catūhi ṭhānehi veditabbānīti.

[BJT Page 370] [\x 370/]

4. 4. 5. 3.

(Bhaddiyasuttaṃ)

43. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho bhaddiyo licchavi yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho bhaddiyo licchavi bhagavantaṃ etadavoca:

Sutaṃ metaṃ bhante: māyāvī samaṇo gotamo āvaṭṭanīmāyaṃ jānāti, yāya aññatitthiyānaṃ sāvake āvaṭṭetīti. Ye te bhante evamāhaṃsu: "māyāvī samaṇo gotamo āvaṭṭanīmāyaṃ jānāti, yāya aññatitthiyānaṃ sāvake āvaṭṭetī" ti. Kacci te bhante bhagavato vuttavādino, na ca bhagavantaṃ abhūtena abbhācikkhanti, dhammassa cānudhammaṃ byākaronti. Na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgacchati? Anabbhakkhātukāmā hi mayaṃ bhante bhagavantanti.

[PTS Page 191] [\q 191/] etha tumhe bhaddiya, mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garūti. Yadā tumhe bhaddiya attanāva jāneyyātha, ime dhammā akusalā, ime dhammā sāvajjā, ime dhammā viññūgarahitā, ime dhammā samattā samādinnā ahitāya dukkhāya saṃvattantīti. Atha tumhe bhaddiya pajaheyyātha.

Taṃ kiṃ maññatha bhaddiya, lobho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vāti? Ahitāya bhante. Luddho panāyaṃ bhaddiya, purisapuggalo lobhena abhibhūto pariyādinnacitto pāṇampi hanti, adinnampi ādiyati, paradārampi gacchati, musāpi bhaṇati, parampi tathattāya samādapeti. Yaṃ sa hoti dīgharattaṃ ahitāya dukkhāyāti? Evaṃ bhante.

Taṃ kiṃ maññatha bhaddiya doso purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vāti? Ahitāya bhante. Duṭṭho panāyaṃ bhaddiya, purisapuggalo dosena abhibhūto pariyādinnacitto pāṇampi hanti, adinnampi ādiyati, paradārampi gacchati, musāpi bhaṇati, parampi tathattāya samādapeti. Yaṃ sa hoti dīgharattaṃ ahitāya dukkhāyāti? Evaṃ bhante.

Taṃ kiṃ maññatha bhaddiya moho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vāti? Ahitāya bhante. Mūḷho panāyaṃ bhaddiya, purisapuggalo mohena abhibhūto pariyādinnacitto pāṇampi hanti, adinnampi ādiyati, paradārampi gacchati, musāpi bhaṇati, parampi tathattāya samādapeti. Yaṃ sa hoti dīgharattaṃ ahitāya dukkhāyāti? Evaṃ bhante.

Taṃ kiṃ maññatha bhaddiya, sārambho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vāti? " Ahitāya bhante". Sārambho panāyaṃ bhaddiya, purisapuggalo sārambhena abhibhūto pariyādinnacitto pāṇampi hanti, adinnampi ādiyati, paradārampi gacchati, musāpi bhaṇati, parampi tathattāya samādapeti, yaṃ sa hoti dīgharattaṃ ahitāya dukkhāyāti? Evaṃ bhante.

1. Āvaṭaṭaniṃ māyaṃ machasaṃ.

[BJT Page 372] [\x 372/]

Taṃ kiṃ maññatha bhaddiya, ime dhammā kusalā vā akusalā vāti? "Akusalā bhante. " Sāvajjā vā anavajjā vāti? "Sāvajjā bhante" viññūgarahitā vā viññuppasatthā vāti? "Viññūgarahitā bhante" samattā samādinnā ahitāya dukkhāya saṃvattanti, no vā kathaṃ vā ettha hotīti? "Samattā bhante samādinnā ahitāya dukkhāya saṃvattanti. Evaṃ no ettha hotī" ti.

Iti kho bhaddiya, yaṃ taṃ avocumha: etha tumhe bhaddiya, mā anussavena mā paramparāya, mā itikirāya, [PTS Page 192] [\q 192/] mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garūti. Yadā tumhe bhaddiya attanāva jāneyyātha, ime dhammā akusalā, ime dhammā sāvajjā, ime dhammā viññūgarahitā, ime dhammā samattā samādinnā ahitāya dukkhāya saṃvattanti. Atha tumhe bhaddiya, pajaheyyāthāti iti yantaṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

Etha tumhe bhaddiya, mā anussavena mā paramparāya mā itikirāya mā piṭakasampadānena mā takkahetu mā nayahetu mā ākāraparivitakkena mā diṭṭhinijjhānakkhantiyā mā bhabbarūpatāya mā samaṇo no garūti. Yadā tumhe bhaddiya, attanāva jāneyyātha: ime dhammā kusalā, ime dhammā anavajjā, ime dhammā viññuppasatthā, ime dhammā samattā samādinnā hitāya sukhāya saṃvattantīti atha tumhe bhaddiya, upasampajja vihareyyātha.

Taṃ kiṃ maññatha bhaddiya, alobho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vāti? "Hitāya bhante". Aluddho panāyaṃ bhaddiya, purisapuggalo lobhena anabhibhūto apariyādinnacitto neva pāṇaṃ hanti. Na adinnaṃ ādiyati. Na paradāraṃ gacchati. Na musā bhaṇati. Parampi tathattāya samādapeti. Yaṃ sa hoti dīgharattaṃ hitāya sukhāyāti? "Evaṃ bhante. "

Kaṃ kiṃ maññatha bhaddiya, adoso purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vāti? "Hitāya bhante." Aduṭṭho panāyaṃ bhaddiya, purisapuggalo dosena anabhibhūto apariyādinnacitto neva pāṇaṃ hanti. Na adinnaṃ ādiyati. Na paradāraṃ gacchati. Na musā bhaṇati. Parampi tathattāya samādapeti. Yaṃ sa hoti dīgharattaṃ hitāya sukhāya saṃvattatīti? "Evambhante."

Taṃ kiṃ maññatha bhaddiya, amoho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vāti? "Hitāya bhante." Amūḷho panāyaṃ bhaddiya, purisapuggalo mohena anabhibhūto apariyādinnacitto neva pāṇa hanti. Na adinnaṃ ādiyati. Na paradāraṃ gacchati. Na musā bhaṇati. Parampi tathattāya samādapeti. Yaṃ sa yoti dīgharattaṃ hitāya sukhāya saṃvattatīti? "Evambhante.".

Taṃ kiṃ maññatha bhaddiya, asārambho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vāti? "Hitāya bhante" asārambho panāyaṃ bhaddiya, purisapuggalo sārambhena anabhibhūto apariyādinnacitto neva pāṇaṃ hanti. Na adinnaṃ ādiyati. Na paradāraṃ gacchati. Na musā bhaṇati. Parampi tathattāya samādapeti. Yaṃ sa hoti dīgharattaṃ hitāya sukhāya saṃvattatīti? "Evambhante"’

[BJT Page 374] [\x 374/]

Taṃ kiṃ maññatha bhaddiya, ime dhammā kusalā vā akusalā vāti? "Kusalā bhante" sāvajjā vā anavajjā vāti? Anavajjā bhante. Viññūgarahitā vā viññuppasatthā vāti? "Viññuppasatthā bhante" [PTS Page 193] [\q 193/] samattā samādinnā hitāya sukhāya saṃvattanti, no vā kathaṃ vā ettha hotīti? Samattā bhante samādinnā hitāya sukhāya saṃvattanti. Evaṃ no ettha hotī" ti.

Iti kho bhaddiya, yantaṃ avocumha "etha tumhe bhaddiya, mā anussavena mā paramparāya mā itikirāya mā piṭakasampadānena mā takkahetu mā nayahetu mā ākāraparivitakkena mā diṭṭhinijjhānakkhantiyā mā bhabbarūpatāya mā samaṇo no garūti. " Yadā tumhe bhaddiya, "attanāva jāneyyātha ime dhammā anavajjā ime dhammā viññuppasatthā ime dhammā samattā samādinnā hitāya sukhāya saṃvattantīti". Atha tumhe bhaddiya, upasampajja vīhareyyāthā" ti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

Ye kho te bhaddiya, loke santo sappurisā, te sāvakaṃ evaṃ samādapenti: ehi tvaṃ ambho purisa, lobhaṃ vineyya vineyya viharāhi, lobhaṃ vineyya vineyya viharanto na lobhajaṃ kammaṃ karissasi, kāyena vācā manasā. Dosaṃ vineyya vineyya viharāhi, dosaṃ vineyya vineyya viharanto na dosajaṃ kammaṃ karissasi kāyena vācā manasā. Mohaṃ vineyya vineyya viharāhi, mohaṃ vineyya vineyya viharanto na mohajaṃ kammaṃ karissasi kāyena vācā manasā. Sārambhaṃ vineyya vineyya viharāhi, sārambhaṃ vineyya vineyya viharanto na sārambhajaṃ kammaṃ karissasi kāyena vācā manasāti.

Evaṃ vutte bhaddiyo licchavi bhagavantaṃ etadavoca: abhikkantaṃ bhante, seyyathāpi bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evameva bhotā bhante anekapariyāyena dhammo pakāsito. Esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi. Dhammaṃ ca bhikkhusaṅghaṃ ca. Upāsakaṃ maṃ bhante bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

Api nu tāhaṃ bhaddiya, evaṃ avacaṃ: "ehi me tvaṃ bhaddiya sāvako hohi ahaṃ satthā bhavissāmī" ti no hetaṃ bhante. Evaṃ vādiṃ kho maṃ bhaddiya evamakkhāyiṃ eke samaṇabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti: māyāvī samaṇo gotamo āvattanīmāyaṃ jānāti yāya aññatitthiyānaṃ sāvake āvaṭṭetīti.

[PTS Page 194] [\q 194/] bhaddikā bhante āvaṭṭanīmāyā. Kalyāṇī bhante āvaṭṭanīmāyā. Piyā me bhante ñātisālohitā imāya āvaṭṭaniyā āvaṭṭeyyuṃ. Piyānampi me assa ñātisālohitānaṃ dīgharattaṃ hitāya sukhāya. Sabbe cepi bhante khattiyā imāya āvaṭṭaniyā āvaṭṭeyyuṃ, sabbesampassa khattiyānaṃ dīgharattaṃ hitāya sukhāya. Sabbe vepi bhante brāhmaṇā imāya āvaṭṭaniyā āvaṭṭeyyuṃ, sabbesampassa brāhmaṇānaṃ dīgharattaṃ hitāya sukhāya. Sabbe vepi bhante vessā imāya āvaṭṭaniyā āvaṭṭeyyuṃ, sabbesampassa vessānaṃ dīgharattaṃ hitāya sukhāya. Sabbe cepi bhante suddā imāya āvaṭṭaniyā āvaṭṭeyyuṃ, sabbesampassa suddānaṃ dīgharattaṃ hitāya sukhāyāti.

[BJT Page 376. [\x 376/]]

Evametaṃ bhaddiya, evametaṃ bhaddiya, sabbecepi bhaddiya, khattiyā āvaṭṭeyyuṃ akusaladhammappahānāya kusaladhammūpasampadāya, sabbesampassa khattiyānaṃ dīgharattaṃ hitāya sukhāya. Sabbe cepi bhaddiya brāhmaṇā, āvaṭṭeyyuṃ akusaladhammappahānāya kusaladhammūpasampadāya, sabbesampassa brāhmaṇānaṃ dīgharattaṃ hitāya sukhāya. Sabbecepi bhaddiya vessā āvaṭṭeyyuṃ akusaladhammappahānāya kusaladhammūpasampadāya, sabbesampassa vessānaṃ dīgharattaṃ hitāya sukhāya. Sabbecepi suddā āvaṭṭeyyuṃ akusaladhammappahānāya kusaladhammūpasampadāya, sabbesampassa suddānaṃ dīgharattaṃ hitāya sukhāya. Sadevako cepi bhaddiya loko samārako sabrahmako, sassamaṇabrāhmaṇī pajā sadevamanussā āvaṭṭeyyuṃ akusaladhammappahānāya kusaladhammūpasampadāya, sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṃ hitāya sukhāya. Ime cepi bhaddiya mahāsālā imāya āvaṭṭaniyā āvaṭṭeyyuṃ akusaladhammappahānāya kusaladhammūpasampadāya. Imesampassa mahāsālānaṃ dīgharattaṃ hitāya sukhāya sace ceteyyuṃ. Ko pana vādo manussabhūtassāti.

4. 4. 5. 4.

(Sāpūgiyasuttaṃ)

44. Ekaṃ samayaṃ āyasmā ānando koḷiyesu viharati sāpugannāma1. Koḷiyānaṃ nigamo. Atha kho sambahulā sāpūgiyā koḷiyaputtā yena āyasmā ānando tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho sāpūgiye koḷiyaputte āyasmā ānando etadavoca:

Cattārimāni byagghapajjā pārisuddhipadhāniyaṅgāni tena bhagavatā jānatā passatā arahatā [PTS PAGE 195] sammāsambuddhena sammadakkhātāni sattānaṃ visuddhiyā sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya. Katamāni cattāri?

Sīlapārisuddhipadhāniyaṅgaṃ cittapārisuddhipadhāniyaṅgaṃ diṭṭhipārisuddhipadhāniyaṅgaṃ vimuttipārisuddhipadhāniyaṅgaṃ.

Katamañca byagghapajjā sīlapārisuddhipadhāniyaṅgaṃ? Idha byagghapajjā bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Ayaṃ vuccati byagghapajjā sīlapārisuddhi. Iti evarūpiṃ sīlapārisuddhiṃ aparipūriṃ vā paripūressāmi, paripūriṃ vā tattha tattha paññāya anuggahessāmīti, yo tattha chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivānī ca sati ca sampajaññaṃ ca. Idaṃ vuccati byagghapajjā sīlapārisuddhipadhāniyaṅgaṃ.

Katamañca byagghapajjā cittapārisuddhipadhāniyaṅgaṃ? Idha byagghapajjā bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhi catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati byagghapajjā cittapārisuddhi. Iti evarūpiṃ cittapārisuddhiṃ aparipūriṃ vā paripūressāmi, paripūriṃ vā tattha tattha paññāya anuggahessāmīti. Yo tattha chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivānī ca sati ca sampajaññaṃ ca. Idaṃ vuccati byagghapajjā cittapārisuddhipadhāniyaṅgaṃ.

1. Sāmūgaṃ. Nāma, machasaṃ.

[BJT Page 378] [\x 378/]

Katamañca byagghapajjā diṭṭhipārisuddhipadhāniyaṅgaṃ? Idha byagghapajjā bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Ayaṃ vuccati byagghapajjā diṭṭhipārisuddhi. Iti evarūpiṃ diṭṭhipārisuddhiṃ aparipūriṃ vā paripūressāmi paripūriṃ vā tattha tattha paññāya anuggahessāmīti yo tattha chando va vāyāmo ca ussāho ca ussoḷhi ca appaṭivānī ca sati ca sampajaññaṃ ca. Idaṃ vuccati byagghapajjā diṭṭhipārisuddhipadhāniyaṅgaṃ.

Katamañca byagghapajjā vimuttipārisuddhipadhāniyaṅgaṃ? Sa kho so byagghapajjā ariyasāvako iminā ca sīlapārisuddhipadhāniyaṅgena samannāgato iminā ca [PTS Page 196] [\q 196/] cittapārisuddhipadhāniyaṅgena samannāgato iminā ca diṭṭhipārisuddhipadhāniyaṅgena samannāgato rajanīyesu dhammesu cittaṃ virājeti, vimocanīyesu dhammesu cittaṃ vimocayati, so rajanīyesu dhammesu cittaṃ virājetvā vimocanīyesu dhammesu cittaṃ vimocetvā sammā vimuttiṃ phusati. Ayaṃ vuccati byagghapajjā vimuttipārisuddhi. Iti evarūpiṃ vimuttipārisuddhiṃ aparipūriṃ vā paripūressāmi paripūriṃ vā tattha tattha paññāya anuggahessāmīti yo tattha chando ca vāyāmo ca ussāho na ca ussoḷhi ca appaṭivānī ca sati ca sampajaññaṃ ca. Idaṃ vuccati byagghapajjā vimuttipārisuddhipadhāniyaṅgaṃ.

Imāni kho byagghapajjā cattāri pārisuddhipadhāniyaṅgāni, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātāni sattānaṃ visuddhiyā sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāyāti.

4. 4. 5. 5.

(Vappasuttaṃ)

45. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho vappo sakko nigaṇṭhasāvako yena āyasmā mahāmoggallāno tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho vappaṃ sakkaṃ nigaṇṭhasāvakaṃ āyasmā mahāmoggallāno etadavoca:

Idhassa vappa kāyena saṃvuto vācāya saṃvuto manasā saṃvuto avijjāvirāgā vijjuppādā. Passasi no tvaṃ vappa taṃ ṭhānaṃ yato nidānaṃ purisaṃ dukkhavedanīyā āsavā assaveyyuṃ abhisamparāyantī? Passāmahaṃ bhante taṃ ṭhānaṃ; idhassa bhante pubbe pāpakammaṃ kataṃ avipakkavipākaṃ tato nidānaṃ purisaṃ dukkhavedanīyā āsavā assaveyyuṃ abhisamparāyanti.

[BJT Page 380] [\x 380/]

Ayañca kho panāyasmato mahāmoggallānassa vappena sakkena nigaṇṭhasāvakena saddhiṃ kathā vippakatā hoti. Atha kho bhagavā sāyanhasamayaṃ patisallānā [PTS Page 197] [\q 197/] vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā āyasmantaṃ mahāmoggallānaṃ etadavoca: kāya nuttha moggallāna etarahi kathāya sannisinnā kā ca pana vo antarā kathā vippakatāti.

Idāhaṃ bhante vappaṃ sakkaṃ nigaṇṭhasāvakaṃ etadavocaṃ: idhassa vappa kāyena saṃvuto vācāya saṃvuto manasā saṃvuto avijjāvirāgā vijjuppādā. Passasi no tvaṃ vappa taṃ ṭhānaṃ yato nidānaṃ purisaṃ dukkhavedanīyā āsavā assaveyyuṃ abhisamparāyanti? Evaṃ vutte bhante vappo sakko nigaṇṭhasāvako maṃ etadavoca: passāmahaṃ bhante taṃ ṭhānaṃ: idhassa bhante pubbe pāpakammaṃ kataṃ avipakkavipākaṃ tato nidānaṃ purisaṃ dukkhavedanīyā āsavā assaveyyuṃ abhisamparāyanti. Ayaṃ kho bhante vappena sakkena nigaṇṭhasāvakena saddhiṃ kathā vippakatā, atha bhagavā anuppattoti.

Atha kho bhagavā vappaṃ sakkaṃ nigaṇṭhasāvakaṃ etadavoca: sace kho me tvaṃ vappa anuññeyyañceva anujāneyyāsi, paṭikkositabbañca paṭikkoseyyāsi, yassa ca me bhāsitassa atthaṃ na jāneyyāsi, mamevettha uttariṃ paṭipuccheyyāsi: idaṃ bhante kathaṃ, imassa ko attho?Ti siyā no ettha kathāsallāpoti.

Anuññeyyaṃ cevāhaṃ bhante bhagavato anujānissāmi. Paṭikkositabbañca paṭikkosissāmi. Yassa cāhaṃ bhagavato bhāsitassa atthaṃ na jānissāmi, bhagavantaṃ yevettha uttariṃ paṭipucchissāmi: idaṃ bhante kathaṃ imassa kvatthoti? Hotu no ettha kathāsallāpoti.

Taṃ kiṃ maññasi vappa, ye kāyasamārambhapaccayā uppajjanti āsavā vighātapariḷāhā kāyasamārambhā paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti. So navañca kammaṃ na karoti. Purāṇañca kammaṃ phussa [PTS Page 198] [\q 198/] phussa byantīkaroti. Sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā paccattaṃ veditabbā viññūhīti. Passasi no tvaṃ vappa taṃ ṭhānaṃ yato nidānaṃ purisaṃ dukkhavedanīyā āsavā assaveyyuṃ abhisamparāyanti? No hetaṃ bhante.

Taṃ kiṃ maññasi vappa, ye vacīsamārambhapaccayā upapajjanti āsavā vighātapariḷāhā. Vacīsamārambhā paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti. So navañca kammaṃ na karoti. Purāṇañca kammaṃ phussa phussa byantīkaroti. Sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā paccattaṃ veditabbā viññūhīti. Passasi no tvaṃ vappa taṃ ṭhānaṃ yato nidānaṃ purisaṃ dukkhavedanīyā āsavā assaveyyuṃ abhisamparāyanti? No hetaṃ bhante.

[BJT Page 382] [\x 382/]

Taṃ kiṃ maññasi vappa, ye manosamārambhapaccayā upapajjanti āsavā vighātapariḷāhā manosamārambhā paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti. So navañca kammaṃ na karoti. Purāṇañca kammaṃ phussa phussa byantīkaroti. Sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā paccattaṃ veditabbā viññūhīti. Passasi no tvaṃ vappa taṃ ṭhānaṃ yatho nidānaṃ purisaṃ dukkhavedanīyā āsavā assaveyyuṃ abhisamparāyanti? No hetaṃ bhante.

Taṃ kiṃ maññasi vappa, ye avijjāpaccayā uppajjanti āsavā vighātapariḷāhā. Avijjāvirāgā vijjuppādā evaṃsa te āsavā vighātapariḷāhā na honti. So navañca kammaṃ na karoti. Purāṇañca kammaṃ phussa phussa byantīkaroti sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā paccattaṃ veditabbā viññūhīti. Passasi no tvaṃ vappa taṃ ṭhānaṃ yato nidānaṃ purisaṃ dukkhavedanīyā āsavā assaveyyuṃ abhisamparāyanti? No hetaṃ bhante.

Evaṃ sammā vimuttacittassa kho vappa bhikkhuno cha santatavihārā adhigatā honti. So cakkhunā rūpaṃ disvā neva sumano hoti. Na dummano upekkhako viharati sato sampajāno. Sotena saddaṃ sutvā neva sumano hoti. Na dummano upekkhako viharati sato sampajāno. Ghānena gandhaṃ ghāyitvā neva sumano hoti. Na dummano upekkhako viharati sato sampajāno. Jivhāya rasaṃ sāyitvā neva sumano hoti, na dummano upekkhako viharati sato sampajāno. Kāyena poṭṭhabbaṃ phusitvā neva sumano hoti.Na dummano upekkhako viharati sato sampajāno. Manasā dhammaṃ viññāya neva sumano hoti na dummano upekkhako viharati sato sampajāno. So kāyapariyantikaṃ vedanaṃ vediyamāno kāyapariyantikaṃ vedanaṃ vediyāmīti pajānāti. Jīvitapariyantikaṃ vedanaṃ vediyamāno jīvitapariyantikaṃ vedanaṃ vediyāmīti pajānāti. Kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītibhavissantīti pajānāti.

Seyyathāpi vappa thūṇaṃ paṭicca chāyā paññāyati. Atha [PTS Page 199] [\q 199/] puriso āgaccheyya kuddālapiṭakaṃ1 ādāya. So taṃ thūṇaṃ mūle chindeyya. Mūle chetvā2. Paḷikhaṇeyya. Paḷikhaṇitvā mūlānī uddhareyya. Antamaso usīranāḷa3. Mattānipi. So taṃ thūṇaṃ khaṇḍākhaṇḍikaṃ chindeyya, khaṇḍākhaṇḍikaṃ chetvā phāleyya. Phāletvā sakalikaṃ sakalikaṃ kareyya. Sakalikaṃ sakalikaṃ karitvā4. Vātātape visoseyya. Vātātape visosetvā agginā ḍaheyya. Agginā ḍahitvā5. Masiṃ kareyya. Masiṃ karitvā mahāvāte vā opuneyya. Nadiyā vā sīghasotāya pavāheyya. Evaṃ hissa vappa yā thūṇaṃ paṭicca chāyā, sā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā.

Evameva kho vappa evaṃ sammā vimuttacittassa bhikkhuno cha santatavihārā adhigatā hontī: so cakkhunā rūpaṃ disvā neva sumano hoti, na dummano upekkhako viharati sato sampajāno. So cakkhunā rūpaṃ disvā neva sumano hoti. Na dummano upekkhako viharati sato sampajāno. Sotena saddaṃ sutvā neva sumano hoti. Na dummano upekkhako viharati sato sampajāno. Ghānena gandhaṃ ghāyitvā neva sumano hoti. Na dummano upekkhako viharati sato sampajāno. Jivhāya rasaṃ sāyitvā neva sumano hoti, na dummano upekkhako viharati sato sampajāno. Kāyena poṭṭhabbaṃ phusitvā neva sumano hoti.Na dummano upekkhako viharati sato sampajāno manasā dhammaṃ viññāya neva sumano hoti na dummano upekkhako viharati sato sampajāno. So kāyapariyantikaṃ vedanaṃ vediyamāno kāyapariyantikaṃ vedanaṃ vediyāmīti pajānāti. Jīvitapariyantikaṃ vedanaṃ vediyamāno jīvitapariyantikaṃ vedanaṃ vediyāmīti pajānāti. Kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītibhavissantīti pajānātīti.

1. Kudālapikaṃ machasaṃ. 2. Mūle chinditvā machasaṃ. 3. Usīranāḷimattānipi machasaṃ 4. Katvā machasaṃ. 5. Ḍahetvā machasaṃ.

[BJT Page 384] [\x 384/]

Evaṃ vutte vappo sakko nigaṇṭhasāvako bhagavantaṃ etadavoca: seyyathāpi bhante puriso udayatthiko assapaṇiyaṃ poseyya, so udayañceva na labheyya, uttariṃ ca kilamathassa vighātassa bhāgī assa. Evameva kho ahaṃ bhante udayatthiko bāle nigaṇṭhe payirupāsiṃ. Sohaṃ1. Udayañceva nādhigacchiṃ2. Uttariñca kilamathassa vighātassa bhāgī ahosiṃ. Esāhaṃ bhante ajjatagge yo me bālesu nigaṇṭhesu sampasādo, taṃ mahāvāte vā opunāmi, nadiyā vā sīghasotāya pavāhemi. Abhikkantaṃ bhante, abhikkantaṃ bhante, seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūlhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjetaṃ dhareyya, cakkhumanto rūpāni evameva bhante bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ [PTS Page 200] [\q 200/] bhante bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

4. 4. 5. 6

(Sāḷhasuttaṃ)

46. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho sāḷho ca licchavi abhayo ca licchavi yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho sāḷho licchavi bhagavantaṃ etadavoca: santi bhante eke samaṇabrāhmaṇā dvayena oghassa nittharaṇaṃ paññāpenti sīlavisuddhihetu ca tapojigucchāhetu ca. Idha bhante bhagavā kimāhāti?

Sīlavisuddhiṃ kho ahaṃ sāḷhā aññataraṃ sāmaññaṅganti vadāmi. Ye te sāḷhā samaṇabrāhmaṇā tapojigucchāvādā tapojigucchāsārā tapojigucchaṃ allīnā viharanti, abhabbā te oghassa nittharaṇāya. Yepi te sāḷhā samaṇabrāhmaṇā aparisuddhakāyasamācārā aparisuddhavacīsamācārā aparisuddhamanosamācārā aparisuddhājīvā, abhabbā te ñāṇadassanāya anuttarāya sambodhāya.

Seyyathāpi sāḷhā puriso nadiṃ taritukāmo tiṇhaṃ kuṭhāriṃ ādāya vanaṃ paviseyya, so tattha passeyya mahatiṃ sālalaṭṭhiṃ ujuṃ navaṃ akukkukajātaṃ3. Tamenaṃ mūle chindeyya, mūle chetvā agge chindeyya, agge chetvā sākhāpalāsaṃ suvisodhitaṃ visodheyya, sākhāpalāsaṃ suvisodhitaṃ visodhetvā kuṭhārīhi taccheyya, kuṭhārīhi taccheyya, kuṭhārīhi tacchetvā vāsīhi taccheyya, vāsīhi tacchetvā lekhaniyā likheyya, lekhaniyā likhitvā pāsāṇaguḷena dhopeyya4. Pāsāṇaguḷena dhopetvā nadiṃ patāreyya. Taṃ kiṃ maññasi sāḷhā bhabbo nu kho so puriso nadiṃ taritunti "no hetaṃ bhante". Taṃ kissa hetu? Asu hi bhante sālalaṭṭhi bahiddhā [PTS Page 201] [\q 201/] suparikammakatā anto avisuddhā. Tassetaṃ pāṭikaṅkhaṃ: sālalaṭṭhi saṃsīdissati, puriso anayabyasanaṃ āpajjissatīti.

1. Svāhā. Machasaṃ. 2. Nādhigacchesyaṃ, machasaṃ. 3. Akukkuccajātaṃ machasaṃ. Akukkuccakajātaṃ syā. 4. Dhoveyya machasaṃ.

[BJT Page 386] [\x 386/]

Evameva kho sāḷhā ye te samaṇabrāhmaṇā tapojigucchāvādā tapojigucchāsārā tapojigucchaṃ allīnā viharanti, abhabbā te oghassa nittharaṇāya. Yepi te sāḷhā samaṇabrāhmaṇā aparisuddhakāyasamācārā aparisuddhavacīsamācārā aparisuddhamanosamācārā aparisuddhājīvā, abhabbā ñāṇadassanāya anuttarāya sambodhāya.

Ye ca kho te sāḷhā samaṇabrāhmaṇā na tapojigucchāvādā na tapojigucchāsārā na tapojigucchaṃ allīnā viharanti, bhabbā te oghassa nittharaṇāya. Yepi te sāḷhā samaṇabrāhmaṇā parisuddhakāyasamācārā parisuddhavacīsamācārā parisuddhamanosamācārā parisuddhājīvā, bhabbā te ñāṇadassanāya anuttarāya sambodhāya.

Seyyathāpi sāḷhā puriso nadiṃ taritukāmo tiṇhaṃ kuṭhāriṃ ādāya vanaṃ paviseyya, so tattha passeyya mahatiṃ sālalaṭṭhiṃ ujuṃ navaṃ akukkuccakajātaṃ* tamenaṃ mūle chindeyya, mūle chetvā agge chindeyya, agge chetvā sākhāpalāsaṃ suvisodhitaṃ visodheyya, sākhāpalāsaṃ suvisodhitaṃ visodhetvā kuṭhārīhi taccheyya, kuṭhārīhi tacchetvā vāsīhi taccheyya, vāsīhi tacchetvā nikhādanaṃ ādāya anto suvisodhitaṃ visodheyya, anto suvisodhitaṃ visodhetvā lekhaniyā likheyya, lekhaniyā likhitvā pāsāṇaguḷena dhopeyya, pāsāṇaguḷena dhopetvā nāvaṃ kareyya, nāvaṃ karitvā piyārittaṃ bandheyya, piyārittaṃ bandhitvā nadiṃ patāreyya, taṃ kiṃ maññasi sāḷhā bhabbo nu kho so puriso nadiṃ taritunti? Evaṃ bhante. Taṃ kissa hetu? Asu hi bhante sālalaṭṭhi bahiddhā suparikammakatā anto susuddhā nāvā katā, piyārittaṃ baddhā. Tassetaṃ pāṭikaṅkhaṃ: nāvā na saṃsīdissati. Puriso sotthinā pāraṃ gamissatīti.

Evameva kho sāḷhā ye te samaṇabrāhmaṇā na tapojigucchāvādā na tapojigucchāsārā na tapojigucchaṃ allīnā viharanti, bhabbā te oghassa nittharaṇāya. Yepi te sāḷhā samaṇabrāhmaṇā [PTS Page 202] [\q 202/] parisuddhakāyasamācārā parisuddhavacīsamācārā parisuddhamanosamācārā parisuddhājīvā, bhabbā te ñāṇadassanāya anuttarāya sambodhāya.

Seyyathāpi sāḷhā yodhājīvo bahūnī cepi kaṇḍacittakāni jānāti, atha kho so tīhi ṭhānehi rājāraho hoti rājabhoggo. Rañño aṅgantveva saṅkhaṃ gacchati. Katamehi tīhi? Dūre pātī ca, akkhaṇavedhī ca, mahato ca kāyassa padāletā.

Seyyathāpi sāḷhā yodhājīvo dūre pātī, evameva kho sāḷhā ariyasāvako sammāsamādhi hoti. Sammāsamādhi sāḷhā ariyasāvako yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ netaṃ mama nesohamasmi, na meso attāti, evametaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbā vedanā netaṃ mama nesohamasmi. Na meso attāti, evametaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci saññā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbā saññā netaṃ mama nesohamasmi, na meso attāti evametaṃ yathābhūtaṃ sammappaññāya passati. Ye keci saṅkhārā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbā saṅkhārā netaṃ mama nesohamasmi. Na meso attāti evametaṃ yathābhūtaṃ sammappaññāya passati. Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ netaṃ mama, nesohamasmi, na meso attāti evametaṃ yathābhūtaṃ sammappaññāya passati.

* ’Uju’ navaṃ akukkukajāta’nti majjhimāgamādisu kadalikkhandhādiṃ sandhāya bhāsitaṃ.

[BJT Page 388] [\x 388/]

Seyyathāpi sāḷhā yodhājīvo akkhaṇavedhī, evameva kho sāḷhā ariyasāvako sammādiṭṭhi hoti. Sammādiṭṭhī sāḷhā ariyasāvako ’idaṃ dukkha’nti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti. ’Ayaṃ dukkhanirodhoti’ yathābhūtaṃ pajānāti. Sāḷhā ’ ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti.

Seyyathāpi sāḷhā yodhājīvo mahato kāyassa padāletā, evameva kho sāḷhā ariyasāvako sammāvimuttī hoti. Sammāvimuttī sāḷhā ariyasāvako mahantaṃ avijjākkhandhaṃ padāletīti.

4. 4. 5. 7

Mallikāsuttaṃ

47. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho mallikā devī yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho mallikā devī bhagavantaṃ etadavoca:

[PTS Page 203] [\q 203/] ko nu kho bhante hetu ko paccayo, yena midhekacco mātugāmo dubbaṇṇā ca hoti durūpā supāpikā dassanāya, daḷiddā ca hoti appassakā appabhogā appesakkhā ca?

Ko pana bhante hetu ko paccayo, yena midhekacco mātugāmo dubabaṇṇā ca hoti durūpā supāpikā dassanāya, aḍḍhā ca hoti mahaddhanā mahābhogā mahesakkhā ca?

Ko nu kho bhante hetu ko paccayo, yena midhekacco mātugāmo abhirūpā hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā, daḷiddā ca hoti appassakā appabhogā appesakkhā ca?

Ko pana bhante hetu ko paccayo, yena midhekacco mātugāmo abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā, aḍḍhā ca hoti mahaddhanā mahābhogā mahesakkhā cāti?

Idha mallike ekacco mātugāmo kodhanā hoti upāyāsabahulā appampi vuttā samānā abhisajjati kuppati byāpajjati patitthīyati. Kopañca dosañca appaccayañca pātukaroti. Sā hoti na dātā samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, issāmanikā kho pana hoti paralābhasakkāra garukāramānanavandanapūjanāsu. Issati upadussati issaṃ bandhati. Sā ce tato cutā itthattaṃ āgacchati. Sā yattha yattha paccājāyati, dubbaṇṇā ca hoti durūpā ca supāpikā dassanāya, daḷiddā ca hoti appassakā appabhogā appesakkhā ca.

[BJT Page 390] [\x 390/]

Idha pana mallike ekacco mātugāmo kodhanā hoti upāyāsabahulā appampi vuttā samānā abhisajjati kuppati byāpajjati patitthīyati. Kopañca dosañca appaccayañca pātukaroti. Sā dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. Anissāmanikā kho pana hoti paralābhasakkāragarukāramānanavandanapūjanāsu. Na issati na upadussati na issaṃ bandhati. Sā ce tato cutā itthattaṃ āgacchati, sā yattha yattha paccājāyati, dubbaṇṇā ca hoti durūpā supāpikā dassanāya. Aḍḍhā ca hoti mahaddhanā mahābhogā mahesakkhā ca.

Idha pana mallike ekacco mātugāmo akkodhanā hoti anupāyāsabahulā bahumpi vuttā samānā nābhisajjati na kuppati na byāpajjati na patitthīyati. Na kopañca dosañca appaccayañca pātukaroti. Sā na dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. Issāmanikā kho pana hoti. Paralābhasakkāragarukāramānanavandanapūjanāsu. Issati upadussati issaṃ bandhati. Sā ce tato cutā itthattaṃ āgacchati, sā yattha [PTS Page 204] [\q 204/] yattha paccājāyati, abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā. Daḷiddā ca hoti appassakā appabhogā appesakkhā ca.

Idha pana mallike ekacco mātugāmo akkodhanā hoti anupāyāsabahulā bahumpi vuttā samānā nābhisajjati na kuppati na byāpajjati na patitthīyati. Na kopañca dosañca appaccayañca pātukaroti. Sā dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. Anissāmanikā kho pana hoti paralābhasakkāragarukāramānanavandanapūjanāsu na issati na upadussati na issaṃ bandhati. Sā ce tato cutā itthattaṃ āgacchati, sā yattha yattha paccājāyati abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā. Aḍḍhā ca hoti mahaddhanā mahābhogā mahesakkhā ca.

Ayaṃ kho mallike hetu ayaṃ paccayo yena midhekacco mātugāmo dubbaṇṇā ca hoti durūpā supāpikā dassanāya, daḷiddā ca hoti appassakā appabhogā appesakkhā ca.

Ayaṃ pana mallike hetu ayaṃ paccayo yena midhekacco mātugāmo dubbaṇṇā ca hoti durūpā supāpikā dassanāya, aḍḍhā ca hoti mahaddhanā mahābhogā mahesakkhā ca.

Ayaṃ kho mallike hetu ayaṃ paccayo yena midhekacco mātugāmo abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā. Daḷiddā ca hoti appassakā appabhogā appesakkhā ca.

[BJT Page 392] [\x 392/]

Ayaṃ pana mallike hetu ayaṃ paccayo yena midhekacco mātugāmo abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā, aḍḍhā ca hoti mahaddhanā mahābhogā mahesakkhā cāti.

Evaṃ vutte mallikā devī bhagavantaṃ etadavoca: yā nūnāhaṃ bhante aññaṃ jātiṃ kodhanā ahosiṃ upāyāsabahulā, appampi vuttā samānā abhisajjiṃ kuppiṃ [PTS Page 205] [\q 205/] byāpajjiṃ patitthīyiṃ, kopañca dosañca appaccayañca pātvākāsiṃ, sāhaṃ bhante etarahi dubbaṇṇā durūpā supāpikā dassanāya.

Yā nūnāhaṃ bhante aññaṃ jātiṃ adāsiṃ samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ malāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, sāhaṃ bhante etarahi aḍḍhā ca mahaddhanā mahābhogā.

Yā nūnāhaṃ bhante aññaṃ jātiṃ anissāmanikā ahosiṃ paralābhasakkāragarukāramānanavandanapūjanāsu, na issiṃ na upadussiṃ na issaṃ bandhiṃ, sāhaṃ bhante etarahi mahesakkhā. Santi kho pana bhante, imasmiṃ rājakule khattiyakaññāpi brāhmaṇakaññāpi gahapatikaññāpi. Tāsāhaṃ issarādhipaccaṃ kāremi.

Esāhaṃ bhante ajjatagge akkodhanā bhavissāmi anupāyāsabahulā. Bahumpi vuttā samānā nābhisajjissāmi na kuppissāmi na vyāpajjissāmi na patitthīyissāmi. Na kopañca dosañca appaccayañca pātukarissāmi. Dassāmi samaṇassa brāhmaṇassa annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. Anissāmanikā bhavissāmi paralābhasakkāragarukāramānanavandanapūjanāsu. Na ississāmi na upadussissāmi, na issaṃ bandhissāmi.

Abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, cakkhumanto rūpāni dakkhintīti, evamevaṃ bhante anekapariyāyena dhammo pakāsito. Esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammaṃ ca bhikkhusaṅghaṃ ca. Upāsikaṃ maṃ bhante bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

4. 4. 5. 8.

(Tapasuttaṃ)

48. Cattāro me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?

Idha bhikkhave ekacco puggalo attantapo hoti attaparitāpanānuyogamanuyutto. Idha pana bhikkhave ekacco puggalo parantapo hoti paraparitāpanānuyogamanuyutto. Idha pana bhikkhave ekacco puggalo attantapo ca hoti attaparitāpanānuyogamanuyutto, parantapo ca hoti paraparitāpanānuyogamanuyutto. Idha pana bhikkhave ekacco puggalo neva attantapo hoti na attaparitāpanānuyogamanuyutto, [PTS Page 206] [\q 206/] na parantapo hoti na paraparitāpanānuyogamanuyutto. So anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati.

[BJT Page 394] [\x 394/]

Kathañca bhikkhave puggalo attantapo hoti, attaparitāpanānuyogamanuyutto?

Idha bhikkhave ekacco puggalo acelako hoti muttācāro hatthāpalekhano na ehi bhadantiko na tiṭṭhabhadantiko nābhihaṭaṃ na uddissakaṭaṃ na nimantanaṃ sādiyati.

So na kumbhimukhā patigaṇhāti, na khaḷopimukhā patigaṇhāti, na phaḷakamantaraṃ na daṇḍamantaraṃ na musalamantaraṃ na dvinnaṃ bhuñjamānānaṃ na gabbhinīyā na pāyamānāya na purisantaragatāya na saṅkittīsu na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacāriṇī, na macchaṃ na maṃsaṃ, na suraṃ na merayaṃ na thusodakaṃ pivati.

So ekāgāriko vā hoti ekālopiko. Dvāgāriko vā hoti dvālopiko sattāgāriko vā hoti sattālopiko. Ekissā pi dattiyā yāpeti, dvīhipi dattīhi yāpeti, sattahipi dattīhi yāpeti. Ekāhikampi āhāraṃ āhāreti, dvāhikampi āhāraṃ āhāreti, sattāhikampi āhāraṃ āhāreti. Iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati.

So sākabhakkhopi hoti, sāmākabhakkhopi hoti, nīvārabhakkhopi hoti, daddulabhakkhopi hoti, haṭabhakkhopi hoti, kaṇabhakkhopi hoti, ācāmabhakkhopi hoti, piññākabhakkhopi hoti, tiṇabhakkhopi hoti, gomayabhakkhopi hoti. Vanamūlaphalāhāro yāpeti pavattaphalabhojī.

So sāṇānipi dhāreti, masāṇānipi dhāreti, chavadussānipi dhāreti, paṃsukūlānipi dhāreti, tirīṭānipi dhāreti, ajinampi dhāreti, ajinakkhipampi dhāreti, kusacīrampi dhāreti, vākacīrampi dhāreti, phalakacīrampi dhāreti, kesakamabalampi dhāreti, vālakambalampi dhāreti, ulūkapakkhampi dhāreti.

Kesamassulocako hoti kesamassulocanānuyogamanuyutto. Ubbaṭṭakopi hoti āsanapaṭikkhitto. Ukkuṭikopi hoti ukkuṭikappadhānamanuyutto. Kaṇṭakāpassayikopi hoti, kaṇṭakāpassaye seyyaṃ kappeti. Sāyatatiyakampi [PTS Page 207] [\q 207/] udakorohanānuyogamanuyutto viharati. Iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogamanuyutto viharati.

Evaṃ kho bhikkhave puggalo attantapo hoti attaparitāpanānuyogamanuyutto.

[BJT Page 396] [\x 396/]

Kathañca bhikkhave puggalo parantapo hoti paraparitāpanānuyogamanuyutto? Idha bhikkhave ekacco puggalo orabbhiko hoti sūkariko sākuntiko māgaviko luddo macchaghātako coro coraghātako bandhanāgāriko, ye vā panaññepi ke ci kurūrakammantā. Evaṃ kho bhikkhave puggalo parantapo hoti paraparitāpanānuyogamanuyutto.

Kathañca bhikkhave puggalo attantapo ca hoti attaparitāpanānuyogamanuyutto, parantapo ca hoti paraparitāpanānuyogamanuyutto?

Idha bhikkhave ekacco puggalo rājā vā hoti khattiyo muddhāvasitto brāhmaṇo vā mahāsālo, so puratthimena nagarassa navaṃ santhāgāraṃ kārāpetvā kesamassuṃ ohāretvā kharājinaṃ nivāsetvā sappitelena kāyaṃ abbhañjitvā migavisāṇena piṭṭhiṃ kaṇḍūvamāno santhāgāraṃ pavisati saddhiṃ mahesiyā brāhmaṇena ca purohitena.

So tattha1. Anantarahitāya bhūmiyā haritupalittāya seyyaṃ kappeti. Ekissā gāviyā sarūpavacchāya yaṃ ekasmiṃ thane khīraṃ hoti, tena rājā yāpeti. Yaṃ dutiyasmiṃ thane khīraṃ hoti, tena mahesī yāpeti. Yaṃ tatiyasmiṃ thane khīraṃ hoti, tena brāhmaṇo purohito yāpeti. Yaṃ catutthasmiṃ thane khīraṃ hoti, tena aggiṃ juhanti. Avasesena vacchako yāpeti. So evamāha: ettakā usabhā haññantu yaññatthāya. Ettakā vacchatarā haññantu yaññatthāya. Ettakā vacchatariyo haññantu yaññatthāya. Ettakā ajā haññantu yaññatthāya. Ettakā urabbhā haññantu yaññatthāya. Ettakā rukkhā chijjantu yūpatthāya. Ettakā dabbā lūyantu barihisatthāyāti. [PTS Page 208] [\q 208/] yepissa te honti dāsāti vā pessāti vā kammakarāti vā, tepi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti.

Evaṃ kho bhikkhave puggalo attantapo ca hoti attaparitāpanānuyogamanuyutto. Parantapo ca hoti paraparitāpanānuyogamanuyutto.

Kathañca bhikkhave puggalo nevattantapo hoti na attaparitāpanānuyogamanuyutto, na parantapo hoti na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati?

Idha bhikkhave tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ, sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ. Brahmacariyaṃ pakāseti.

1. Anattharahitāya, aṭṭha.

[BJT Page 398] [\x 398/]

Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kulepaccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: sambādho gharāvāso rajāpatho abbhokāso pabbajjā, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti.

So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.

So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno, pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaṃ pahāya adinnādānā [PTS Page 209] [\q 209/] paṭivirato hoti, dinnādāyī dinnapāṭikaṅkhī athenena sucibhutena attanā viharati. Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī virato methunā gāmadhammā. Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Pisuṇaṃ vācaṃ pahāya pisuṇāvācā paṭivirato hoti: ito sutvā na amutra akkhātā imesaṃ bhedāya, amutra vā sutvā na imesaṃ akkhātā amusaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusaṃ vācaṃ pahāya pharusāvācā paṭivirato hoti: yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā hoti. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti: kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ.

So bījagāmabhūtagāmasamārambhā paṭivirato hoti, ekabhattiko hoti rattuparato virato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍaṇavibhūsanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā paṭivirato hoti. Itthikumārikāpaṭiggahaṇā paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato hoti. Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti. Hatthigavāssavaḷavāpaṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti, dūteyyapahinagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṃsakūṭamānakūṭā paṭivirato hoti. Ukkoṭanavañcananikatisāviyogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.

[BJT Page 400] [\x 400/]

So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati, samādāyeva pakkamati, seyyathāpi nāma pakkhi sakuṇo, yena [PTS Page 210] [\q 210/] yeneva ḍeti, sapattabhārova ḍeti. Evameva bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti.

So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati sotindriyaṃ sotindriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇametaṃ ghāṇindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati ghāṇindriyaṃ. Ghāṇindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇametaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati jivhindriyaṃ jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇametaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati kāyindriyaṃ. Kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā, domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.

So abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Sammiñjite pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.

So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ.

So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ [PTS Page 211] [\q 211/] pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno, thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ suvupasantacitto uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati. Akathaṃkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodheti. So ime pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārī ti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.

[BJT Page 402] [\x 402/]

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo tisso pi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe. Amutrāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

So evaṃ samāhite citte parisuddhe pariyodhāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ime vata bhonto sattā kāyaduccaritena samannāgatā, vacīduccaritena samannāgatā, mano duccaritena samannāgatā, ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

So evaṃ samāhite citte parisuddhe pariyodāto anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So idaṃ dukkhanti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Ime āsavāti yathābhūtaṃ pajānāti. Ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti.

Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati, bhavāsavāpi cittaṃ vimuccati, avijjāsavāpi cittaṃ vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti.

Evaṃ kho bhikkhave puggalo neva attantapo hoti na attaparitāpanānuyogamanuyutto, na parantapo hoti na paraparitāpanānuyogamanuyutto. So anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati.

Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.

4. 4. 5. 9.

(Taṇhājālinīsuttaṃ)

49. Taṇhaṃ vo bhikkhave desissāmi jāliniṃ saritaṃ visaṭaṃ visattikaṃ, yāya ayaṃ loko uddhasto pariyonaddho tantākulakajāto gulāguṇḍikajāto [PTS Page 212] [\q 212/] muñjababbajabhūto apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati. Taṃ suṇātha sādhukaṃ manasi karotha. Bhāsissāmī’ti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamā ca sā bhikkhave taṇhā jālinī saritā visaṭā visattikā, yāya ayaṃ loko uddhasto pariyonaddho tantākulakajāto gulāguṇḍikajāto muñjababbajabhūto apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati?

Aṭṭhārasa kho panimāni bhikkhave taṇhāvicaritāni ajjhattikassa upādāya, aṭṭhārasataṇhāvicaritāni bāhirassa upādāya.

[BJT Page 404] [\x 404/]

Katamāni aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya? Asmīti bhikkhave sati itthasmīti hoti, evamasmī hoti, aññathasmīti hoti, asasmīti hoti, satasmīti hoti, santi hoti, itthaṃ santi hoti, evaṃ santi hoti, aññathā santi hoti, apiha santi hoti, api itthaṃ santi hoti, api evaṃ santi hoti, api aññathā santi hoti, bhavissanti hoti, itthaṃ bhavissanti hoti, evaṃ bhavissanti hoti, aññathā bhavissanti hoti. Imāni aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya.

Katamāni aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya? Iminā asmīti bhikkhave sati iminā itthasmīti hoti, iminā evasmīti hoti, iminā aññathasmīti hoti, iminā asasmīti hoti, iminā satasmīti hoti, iminā santi hoti, iminā itthaṃ santi hoti, iminā evaṃ santi hoti, iminā aññathā santi hoti, iminā apiha santi hoti, iminā api itthaṃ santi hoti, iminā api evaṃ santi hoti, iminā api aññathā santi hoti, iminā bhavissanti hoti, iminā itthaṃ bhavissanti hoti, iminā evaṃ bhavissanti hoti, iminā aññathā bhavissanti hoti. Imāni aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya.

Iti aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya. Imāni vuccanti bhikkhave chattiṃsa taṇhāvicaritāni. Iti evarūpāni atītāni chattiṃsa taṇhāvicaritāni, anāgatāni chattiṃsa [PTS Page 213] [\q 213/] taṇhāvicaritāni, paccuppannāni chattiṃsa taṇhā vicaritāni, aṭṭha ca taṇhāvicaritāni sataṃ hoti.

Ayaṃ kho sā bhikkhave taṇhājālinī saritā visaṭā visattikā, yāya ayaṃ loko uddhasto pariyonaddho tantākulakajāto gulāguṇḍikajāto muñjababbajabhūto apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattatīti.

[BJT Page 406] [\x 406/]

4. 4. 5. 10

(Pema dosasuttaṃ)

50. Cattārimāni bhikkhave jāyanti. Katamāni cattāri? Pemā pemaṃ jāyati. Pemā doso jāyati. Dosā pemaṃ jāyati. Dosā doso jāyati.

Kathañca bhikkhave pemā pemaṃ jāyati? Idha bhikkhave puggalo puggalassa iṭṭho hoti kanto manāpo. Taṃ pare iṭṭhena kantena manāpena samudācaranti. Tassa evaṃ hoti: yo kho myāyaṃ puggalo iṭṭho kanto manāpo, taṃ pare iṭṭhena kantena manāpena samudācarantī’ ti so tesu pemaṃ janeti. Evaṃ kho bhikkhave pemā pemaṃ jāyati.

Kathañca bhikkhave pemā doso jāyati? Idha bhikkhave puggalo puggalassa iṭṭho hoti kanto manāpo. Taṃ pare aniṭṭhena akantena amanāpena samudācaranti. Tassa evaṃ hoti: yo kho myāyaṃ puggalo iṭṭho kanto manāpo, taṃ pare aniṭṭhena akantena amanāpena samudācarantī’ ti. So tesu dosaṃ janeti. Evaṃ kho bhikkhave pemā doso jāyati.

Kathañca bhikkhave dosā pemaṃ jāyati idha bhikkhave puggalo puggalassa aniṭṭho hoti akanto amanāpo. Taṃ pare aniṭṭhena akantena amanāpena samudācaranti. Tassa evaṃ hoti: yo kho myāyaṃ puggalo aniṭṭho akanto amanāpo, taṃ pare aniṭṭhena akantena amanāpena samudācarantī’ ti so tesu pemaṃ janeti. Evaṃ kho bhikkhave dosā pemaṃ jāyati.

Kathañca bhikkhave dosā doso jāyati? Idha bhikkhave puggalo puggalassa aniṭṭho hoti akanto [PTS Page 214] [\q 214/] amanāpo taṃ pare iṭṭhena kantena manāpena samudācaranti. Tassa evaṃ hoti: yo kho myāyaṃ puggalo aniṭṭho akanto amanāpo, taṃ pare iṭṭhena kantena manāpena samudācarantī ti. So tesu dosaṃ janeti. Evaṃ kho bhikkhave dosā doso jāyati. Imāni kho bhikkhave cattāri jāyanti.

Yasmiṃ bhikkhave samaye bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati, yaṃ pissa pemā pemaṃ jāyati, tampissa tasmiṃ samaye na hoti. Yopissa pemā doso jāyati, sopissa tasmiṃ samaye na hoti. Yopissa pemā doso jāyati, sopissa tasmiṃ samaye na hoti. Yampissa dosā pemaṃ jāyati, tampissa tasmiṃ samaye na hoti. Yopissa dosā doso jāyati, sopissa tasmiṃ samaye na hoti.

[BJT Page 408] [\x 408/]

Yasmiṃ bhikkhave samaye bhikkhu vitakka vicāranaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati, yampissa pemā pemaṃ jāyati. Tampissa tasmiṃ samaye na hoti. Yopissa pemā doso jāyati, sopissa tasmiṃ samaye na hoti. Yampissa dosā pemaṃ jāyati, tampissa tasmiṃ samaye na hoti. Yopissa dosā doso jāyati, sopissa tasmiṃ samaye na hoti.

Yasmiṃ bhikkhave samaye bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno. Sukhaṃ ca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati, yampissa pemā pemaṃ jāyati. Tampissa tasmiṃ samaye na hoti. Yopissa pemā jāyati, doso jāyati, sopissa tasmiṃ samaye na hoti. Yampissa dosā pemaṃ jāyati, tampissa tasmiṃ samaye na hoti. Yopissa dosā doso jāyati, sopissa tasmiṃ samaye na hoti.

Yasmiṃ bhikkhave samaye bhikkhu sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṃgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ taṃ catutthaṃ jhānaṃ upasampajja viharati, yampissa pemā pemaṃ jāyati. Tampissa tasmiṃ samaye na hoti. Yopissa pemā doso jāyati, sopissa tasmiṃ samaye na hoti. Yampissa dosā pemaṃ jāyati, tampissa tasmiṃ samaye na hoti. Yopissa dosā doso jāyati, sopissa tasmiṃ samaye na hoti.

Yasmiṃ bhikkhave samaye bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, yampissa pemā pemaṃ jāyati, tampissa pahīṇaṃ hoti. Ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ. Yopissa pemā doso jāyati sopissa pahīṇo hoti, ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo. Yampissa dosā pemaṃ jāyati, tampissa pahīṇaṃ hoti, ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ. Yopissa dosā doso jāyati, sopissa pahīṇo hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo.

Ayaṃ vuccati bhikkhave bhikkhu nevusseneti nappaṭisseneti na dhūpāyani na pajjalati na apajjhāyati.

Kathañca bhikkhave bhikkhu usseneti? Idha bhikkhave bhikkhu rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ attato samanupassati, [PTS Page 215] [\q 215/] vedanāvantaṃ vā attānaṃ attani vā vedanaṃ, vedanāya vā attānaṃ. Saññaṃ attato samanupassati, saññāvantaṃ vā attānaṃ, attani vā saññaṃ, saññāya vā attānaṃ. Saṃkhāre attato samanupassati, saṃkhāravantaṃ vā attānaṃ, attani vā saṃkhāre, saṃkhāresu vā attānaṃ. Viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Evaṃ kho bhikkhave bhikkhu usseneti.

[BJT Page 410] [\x 410/]

Kathañca bhikkhave bhikkhu na usseneti? Idha bhikkhave bhikkhu na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ, na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ. Na vedanaṃ attato samanupassati, na vedanāvantaṃ vā attānaṃ, na attani vā vedanaṃ, na vedanāya vā attānaṃ. Na saññaṃ attato samanupassati, na saññāvantaṃ vā attānaṃ, na attani vā saññaṃ, na saññāya vā attānaṃ. Na saṃkhāre attato samanupassati, na saṃkhāravantaṃ vā attānaṃ, na attani vā saṃkhāre, na saṃkhāresu vā attānaṃ. Na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ. Evaṃ kho bhikkhave bhikkhu na usseneti.

Kathañca bhikkhave bhikkhu paṭisseneti? Idha bhikkhave bhikkhu akkosantaṃ paccakkosati, rosantaṃ paṭirosati, bhaṇḍantaṃ paṭibhaṇḍati. Evaṃ kho bhikkhave bhikkhu paṭisseneti.

Kathañca bhikkhave bhikkhu na paṭisseneti? Idha bhikkhave bhikkhu akkosantaṃ na paccakkosati, rosantaṃ na paṭirosati, bhaṇḍantaṃ na paṭibhaṇḍati. Evaṃ kho bhikkhave bhikkhu na paṭisseneti.

Kathañca bhikkhave bhikkhu dhūpāyati? Asmīti bhikkhave sati itthasmīti hoti, evasmīti hoti, aññathasmīti hoti, asasmīti hoti, satasmīti hoti, santi hoti, itthaṃ santi hoti, evaṃ santi hoti, aññathā santi hoti, apiha santi hoti, api itthaṃ santi hoti, api evaṃ santi hoti, api aññathā santi hoti, bhavissanti hoti, itthaṃ bhavissanti hoti, evaṃ bhavissanti hoti, aññathā bhavissanti hoti. Evaṃ kho bhikkhave bhikkhu dhūpāyati.

Kathañca bhikkhave bhikkhu na dhūpāyati? Asmīti bhikkhave asati itthasmīti na hoti, aññathasmīti na hoti, asasmīti na hoti, satasmīti na hoti, santi na hoti, itthaṃ santi na hoti, evaṃ santi na hoti, aññathā santi na hoti, apiha santi na hoti, api itthaṃ santi na hoti, api evaṃ santi na hoti, api aññathā [PTS Page 216] [\q 216/] santi na hoti, bhavissanti na hoti, itthaṃ bhavissanti na hoti, evaṃ bhavissanti na hoti, aññathā bhavissanti na hoti. Evaṃ kho bhikkhave bhikkhu na dhūpāyati.

[BJT Page 412] [\x 412/]

Kathañca bhikkhave bhikkhu pajjalati? Iminā asmīti bhikkhave sati iminā itthasmīti hoti, iminā evasmīti hoti iminā aññathasmīti hoti, iminā asasmīti hoti, iminā satasmīti hoti, iminā santi hoti, iminā itthaṃ santi hoti, iminā evaṃ santi hoti, iminā aññathā santi hoti, iminā apiha santi hoti, iminā api itthaṃ santi hoti, iminā api evaṃ santi hoti, iminā api aññathā santi hoti, iminā bhavissanti hoti, iminā itthaṃ bhavissanti hoti, iminā evaṃ bhavissanti hoti, iminā aññathā bhavissanti hoti. Evaṃ kho bhikkhave bhikkhu pajjalati.

Kathañca bhikkhave bhikkhu na pajjalati? Iminā asmīti bhikkhave asati iminā itthasmīti na hoti, iminā evasmīti na hoti, iminā aññathasmīti na hoti, iminā asasmīti na hoti, iminā satasmīti na hoti, iminā santi na hoti, iminā itthaṃ santi na hoti, iminā evaṃ santi na hoti, iminā aññathā santi na hoti iminā apiha santi na hoti, iminā api itthaṃ santi na hoti, iminā api evaṃ santi na hoti, iminā api aññathā santi na hoti, iminā bhavassanti na hoti, iminā itthaṃ bhavissanti na hoti, iminā evaṃ bhavissanti na hoti, iminā aññathā bhavissanti na hoti. Evaṃ kho bhikkhave bhikkhu na pajjalati.

Kathañca bhikkhave bhikkhu apajjhāyati? Idha bhikkhave bhikkhuno asmimāno pahīṇo na hoti, ucchinnamūlo tālāvatthukato anabhāvakato. Āyatiṃ uppādadhammo. Evaṃ bhikkhave bhikkhu apajjhāyati.

Kathañca bhikkhave bhikkhu na apajjhāyati? Idha bhikkhave bhikkhuno asmimāno pahīṇo hoti, ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo. Evaṃ kho bhikkhave bhikkhu na apajjhāyatīti.

Mahāvaggo pañcamo. *

Mahāpaṇṇāsako catuttho.

* Tassuddānaṃ: machasaṃ.

"Sotānugataṃ ṭhānaṃ bhaddiya sāmūga vappasāḷhā ca
Mallika attantapo taṇhā pemena ca dasā teti. "