Suttantapiṭake
Aṅguttaranikāyo
Dutiyo bhāgo
Catukkanipāto

Namo tassa bhagavato arahato sammāsambuddhassa.

5. Pañcama mahāpaṇṇāsako

[BJT Page 414] [\x 414/]

1. Sappurisavaggo

4. 5. 1. 1.

(Sappurisasuttaṃ)

(Sāvatthinidānaṃ)

1. [PTS Page 217] [\q 217/] asappurisañca vo bhikkhave desissāmi asappurisena asappurisatarañca, sappurisañca sappurisena sappurisatarañca. Taṃ suṇātha sādhukaṃ manasi karotha bhāsissāmīti. Evaṃ bhante’ ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave asappuriso? Idha bhikkhave ekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti. Ayaṃ vuccati bhikkhave asappuriso.

Katamo ca bhikkhave asappurisena asappurisataro? Idha bhikkhave ekacco attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti. Attanā ca adinnādāyī hoti, parañca adinnādāne samādapeti. Attanā ca kāmesu micchācārī hoti, parañca kāmesu micchācāre samādapeti. Attanā musāvādī hoti, parañca musāvāde samādapeti. Attanā ca surāmerayamajjapamādaṭṭhāyī hoti, parañca surāmerayamajjapamādaṭṭhāne samādapeti. Ayaṃ vuccati bhikkhave asappurisena asappurisataro:

Katamo ca bhikkhave sappuriso? Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Ayaṃ vuccati bhikkhave sappuriso.

Katamo ca bhikkhave sappurisena sappurisataro? Idha bhikkhave ekacco attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti. Attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti. Attanā ca kāmesu micchācārā paṭivirato hoti, parañca kāmesu micchācārā veramaṇiyā samādapeti. Attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti. Attanā ca surāmerayamajjapamādaṭṭhānā paṭivirato hoti, parañca surāmerayamajjapamādaṭṭhānā samādapeti. Ayaṃ vuccati bhikkhave sappurisena sappurisataroti.

[BJT Page 416] [\x 416/]

4. 5. 1. 2.

(Dutiya sappurisasuttaṃ)

2. [PTS Page 218] [\q 218/] asappurisañca vo bhikkhavo desissāmi asappurisena asappurisatarañca, sappurisañca sappurisena sappurisatarañca. Taṃ suṇātha sādhukaṃ manasi karotha bhāsissāmīti. Evaṃ bhante’ ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave asappuriso? Idha bhikkhave ekacco assaddho hoti, ahiriko hoti, anottappī hoti, appassuto hoti, kusīto hoti, muṭṭhassatī hoti, duppañño hoti. Ayaṃ vuccati bhikkhave asappuriso.

Katamo ca bhikkhave asappurisena asappurisataro? Idha bhikkhave ekacco attanā ca assaddho hoti, parañca assaddhiye samādapeti. Attanā ca ahiriko hoti, parañca ahirikatāya samādapeti. Attanā ca anottappī hoti, parañca anottappe samādapeti. Attanā ca appassuto hoti, parañca appassute samādapeti. Attanā ca kusīto hoti, parañca kosajje samādapeti. Attanā ca muṭṭhassatī hoti, parañca muṭṭhasacce samādapeti. Attanā ca duppañño hoti, parañca duppaññatāya samādapeti. Ayaṃ vuccati bhikkhave asappurisena asappurisataro.

Katamo ca bhikkhave sappuriso? Idha bhikkhave ekacco saddho hoti, hirimā hoti, ottappī hoti, bahussuto hoti, āraddhaviriyo hoti, satimā hoti, paññavā hoti. Ayaṃ vuccati bhikkhave sappuriso.

Katamo ca bhikkhave sappurisena sappurisataro? Idha bhikkhave ekacco attanā ca saddhāsampanno hoti. Parañca saddhāsampadāya samādapeti. Attanā ca hirimā hoti, parañca hirimatāya samādapeti attanā ca ottappī hoti, parañca ottappe samādapeti. Attanā ca bahussuto hoti. Parañca bāhusacce samādapeti. Attanā ca āraddhaviriyo hoti, parañca viriyāramhe samādapeti. Attanā ca upaṭṭhitasatī hoti, parañca satipaṭṭhāne samādapeti. Attanā ca paññāsampanno hoti, parañca paññāsampadāya samādapeti. Ayaṃ vuccati bhikkhave sappurisena sappurisataroti.

4. 5. 1. 3.

(Tatiya sappurisasuttaṃ)

3. Asappurisañca vo bhikkhave desissāmi, asappurisena [PTS Page 219] [\q 219/] asappurisatarañca, sappurisañca sappurisena sappurisatarañca? Taṃ suṇātha sādhukaṃ manasi karotha bhāsissāmīti. Evaṃ bhante’ ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

[BJT Page 418] [\x 418/]

Katamo ca bhikkhave asappuriso? Idha bhikkhave ekacco pāṇātipātī hoti adinnādāyī hoti. Kāmesu micchācārī hoti. Musāvādī hoti. Pisuṇāvāco hoti. Pharusāvāco hoti samphappalāpī hoti. Ayaṃ vuccati bhikkhave asappuriso.

Katamo ca bhikkhave asappurisena asappurisataro? Idha bhikkhave ekacco attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti. Attanā ca adinnādāyī hoti, parañca adinnādāne samādapeti, attanā ca kāmesu micchācārī hoti, parañca kāmesu micchācāre samādapeti. Attanā ca musāvādī hoti, parañca musāvāde samādapeti. Attanā ca pisuṇāvāco hoti, parañca pisuṇāya vācāya samādapeti. Attanā ca pharusāvāco hoti, parañca pharusāya vācāya samādapeti. Attanā ca samphappalāpī hoti, parañca samphappalāpe samādapeti. Ayaṃ vuccati bhikkhave asappurisena asappurisataro.

Katamo ca bhikkhave sappuriso? Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti. Adinnādānā paṭivirato hoti. Kāmesu micchācārā paṭivirato hoti. Musāvādā paṭivirato hoti. Pisuṇāvācā paṭivirato hoti. Pharusāvācā paṭivirato hoti. Samphappalāpalā paṭivirato hoti. Ayaṃ vuccati bhikkhave sappuriso.

Katamo ca bhikkhave sappurisena sappurisataro? Idha bhikkhave ekacco attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti. Attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti. Attanā ca kāmesu micchācārā paṭivirato hoti, parañca ca kāmesu micchācārā veramaṇiyā samādapeti. Attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti. Attanā ca pisuṇāvācā paṭivirato hoti, parañca pisuṇāvācā veramaṇiyā samādapeti. Attanā ca pharusāvācā paṭivirato hoti, parañca pharusāvācā veramaṇiyā samādapeti, attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti. Ayaṃ vuccati bhikkhave sappurisena sappurisataroti.

4. 5. 1. 4.

(Catuttha sappurisa suttaṃ)

4. Asappurisañca vo bhikkhave desissāmi asappurisena [PTS Page 220] [\q 220/] asappurisatarañca sappurisañca sappurisena sappurisatarañca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evaṃ bhante’ ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave asappuriso? Idha bhikkhave ekacco pāṇātipātī hoti. Adinnādāyī hoti. Kāmesu micchācārī hoti. Musāvādī hoti. Pisuṇāvāco hoti. Pharusāvāco hoti. Samphappalāpī hoti. Abhijjhālu hoti, byāpannacitto hoti. Micchādiṭṭhiko hoti. Ayaṃ vuccati bhikkhave asappuriso.

[BJT Page 420] [\x 420/]

Katamo ca bhikkhave asappurisena asappurisataro? Idha bhikkhave ekacco attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti. Attanā ca adinnādāyī hoti, parañca adinnādāne samādapeti. Attanā ca kāmesu micchācārī hoti, parañca kāmesu micchācāre samādapeti. Attanā ca musāvādī hoti, parañca musāvāde samādapeti. Attanā ca pisuṇāvāco hoti, parañca pisuṇāya vācāya samādapeti. Attanā ca pharusāvāco hoti, parañca pharusāya vācāya samādapeti, attanā ca samphappalāpī hoti, parañca samphappalāpe samādapeti. Attanā ca abhijjhālu hoti, parañca abhijjhāya samādapeti. Attanā ca byāpannacitto hoti, parañca byāpāde samādapeti. Attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti. Ayaṃ vuccati bhikkhave asappurisena asappurisataro.

Katamo ca bhikkhave sappuriso? Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti. Adinnādānā paṭivirato hoti. Kāmesu micchācārā paṭivirato hoti. Musāvādā paṭivirato hoti. Pisuṇāvācā paṭivirato hoti. Pharusāvācā paṭivirato hoti. Samphappalāpā paṭivirato hoti. Anabhijjhālu hoti, abyāpannacitto hoti. Sammādiṭṭhiko hoti. Ayaṃ vuccati bhikkhave sappuriso.

Katamo ca bhikkhave sappurisena sappurisataro? Idha bhikkhave ekacco attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti. Attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti. Attanā ca kāmesu micchācārā paṭivirato hoti, parañca ca kāmesu micchācārā veramaṇiyā samādapeti. Attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti. Attanā ca pisuṇāvācā paṭivirato hoti, parañca pisuṇāvācā veramaṇiyā samādapeti. Attanā ca pharusāvācā paṭivirato hoti, parañca pharusāvācā veramaṇiyā samādapeti. Attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti. Attanā ca anabhijjhālu hoti. Parañca anabhijjhāya samādapeti. Attanā ca abyāpannacitto hoti. Parañca abyāpāde samādapeti. Attanā ca sammādiṭṭhiko hoti. Parañca sammādiṭṭhiyā samādapeti. Ayaṃ vuccati bhikkhave sappurisena sappurisataroti.

4. 5. 1. 5.

(Pañcama sappurisa suttaṃ)

5. Asappurisañca vo bhikkhave desissāmi asappurisena asappurisatarañca sappurisañca sappurisena sappurisatarañca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evaṃ bhante’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave asappuriso? Idha bhikkhave ekacco micchādiṭṭhiko hoti. Micchāsaṅkappo hoti. Micchāvāco hoti. Micchākammanto hoti. Micchāājīvo hoti. Micchāvāyāmo hoti. Micchāsatī hoti. Micchāsamādhī hoti. [PTS Page 221] [\q 221/] ayaṃ vuccati bhikkhave asappuriso.

Katamo ca bhikkhave asappurisena asappurisataro? Idha bhikkhave ekacco attanā ca micchādiṭṭhiko hoti. Parañca micchādiṭṭhiyā samādapeti. Attanā ca micchāsaṅkappo hoti. Parañca micachāsaṅkappe samādapeti. Attanā ca micchāvāco hoti. Parañca micchāvācāya samādapeti. Attanā ca micchākammanto hoti. Parañca micchākammante samādapeti. Attanā ca micchāājīvo hoti. Parañca micchāājīve samādapeti. Attanā ca micchāvāyāmo hoti. Parañca micchāvāyāme samādapeti. Attanā ca micchāsati hoti. Parañca micchāsatiyā samādapeti. Attanā ca micchāsamādhi hoti. Parañca micchāsamādhimhi samādapeti. Ayaṃ vuccati bhikkhave asappurisena asappurisataro.

[BJT Page 422] [\x 422/]

Katamo ca bhikkhave sappuriso? Idha bhikkhave ekacco sammādiṭṭhiko hoti. Sammāsaṅkappo hoti. Sammāvāco hoti. Sammākammanto hoti. Sammāājīvo hoti. Sammā vāyāmo hoti. Sammāsati hoti. Sammāsamādhi hoti. Ayaṃ vuccati bhikkhave sappuriso.

Katamo bhikkhave sappurisena sappurisataro? Idha bhikkhave ekacco sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti. Attanā ca sammāsaṅkappo hoti. Parañca sammā saṅkappe samādapeti. Attanā ca sammāvāco hoti, parañca sammāvācāya samādapeti. Attanā ca sammākammanto hoti, parañca sammākammante samādapeti. Attanā ca sammāājīvo hoti, parañca sammāājīve samādapeti. Attanā ca sammāvāyāmo hoti, parañca sammāvāyāme samādapeti. Attanā ca sammāsatī hoti, parañca sammāsatiyā samādapeti. Attanā ca sammāsamādhī hoti, parañca sammāsamādhimhi samādapeti. Ayaṃ vuccati bhikkhave sappurisena sappurisataroti.

4. 5. 1. 6.

(Chaṭṭha sappurisa suttaṃ)

6. Asappurisañca vo bhikkhave desissāmi asappurisena asappurisatarañca sappurisañca sappurisena sappurisatarañca. Taṃ suṇātha sādhukaṃ manasi karotha bhāsissāmīti. Evaṃ bhante’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave asappuriso? Idha bhikkhave ekacco micchādiṭṭhiko hoti, micchāsaṅkappo hoti, micchāvāco hoti, micchākammanto hoti, micchāājīvo hoti, micchāvāyāmo hoti, micchāsatī hoti, micchāsamādhī hoti, micchāñāṇī hoti, micchāvimuttī hoti, ayaṃ vuccati bhikkhave asappuriso.

Katamo ca bhikkhave asappurisena asappurisataro? Idha bhikkhave ekacco attanā [PTS Page 222] [\q 222/] micchādiṭṭhiko hoti, parañca micachādiṭṭhiyā samādapeti. Attanā ca micchāsaṅkappo hoti, parañca micchāsaṅkappe samādapeti. Attanā ca micchāvāco hoti, parañca micchāvācāya samādapeti. Attanā ca micchāājīvo hoti, parañca micchāājīve samādapeti. Attanā ca micchāsati hoti parañca micchāsatiyā samādapeti. Attanā ca micchāsamādhi hoti, parañca micchāsamādhimhi samādapeti. Attanā ca micchāñāṇī hoti, parañca micchāñāṇe samādapeti. Attanā ca micchāvimuttī hoti, parañca micchāvimuttiyā samādapeti. Ayaṃ vuccati bhikkhave asappurisena asappurisataro.

Katamo ca bhikkhave sappuriso? Idha bhikkhave ekacco sammādiṭṭhiko hoti. Sammāsaṅkappo hoti. Sammāvāco hoti. Sammākammanto hoti. Sammāājīvo hoti. Sammā vāyāmo hoti. Sammāsatī hoti. Sammāsamādhī hoti. Sammāñāṇī hoti. Sammāvimuttī hoti. Ayaṃ vuccati bhikkhave sappuriso.

Katamo ca bhikkhave sappurisena sappurisataro? Idha bhikkhave ekacco attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti. Attanā ca sammāsaṅkappo hoti, parañca sammā saṅkappe samādapeti. Attanā ca sammāvāco hoti, parañca sammāvācāya samādapeti. Attanā ca sammā kammanto hoti, parañca sammākammante samādapeti. Attanā ca sammāājīvo hoti, parañca sammāājīve samādapeti. Attanā ca sammāsatī hoti, parañca sammāsatiyā samādapeti. Attanā ca sammāsamādhī hoti, parañca sammāsamādhimhi samādapeti. Attanā ca sammāñāṇī hoti, parañca sammāñāṇe samādapeti. Attanā ca sammāvimuttī hoti, parañca sammāvimuttiyā samādapeti. Ayaṃ vuccati bhikkhave sappurisena sappurisataroti.

[BJT Page 424] [\x 424/]

4. 5. 1. 7.

(Paṭhama pāpa kalyāṇasuttaṃ)

7. Pāpañca vo bhikkhave desissāmi pāpena pāpatarañca kalyāṇañca kalyāṇena kalyāṇatarañca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evaṃ bhante’ ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave pāpo? Idha bhikkhave ekacco pāṇātipātī hoti. Adinnādāyī hoti. Kāmesu micchācārī hoti. Musāvādī hoti. Pisuṇāvāco hoti. Pharusāvāco hoti. Samphappalāpī hoti. Abhijjhālu hoti. Byāpannacitto hoti. Micchādiṭṭhiko hoti. Ayaṃ vuccati bhikkhave pāpo.

Katamo ca bhikkhave pāpena pāpataro? Idha bhikkhave ekacco attanā ca pāṇātipātī hoti. Parañca pāṇātipāte samādapeti. Attanā ca adinnādāyī hoti. Parañca adinnādāne samādapeti. Attanā ca kāmesu micchācārī hoti. Parañca kāmesu micchācāre samādapeti. Attanā ca musāvādī hoti, parañca musāvāde samādapeti. Attanā ca pisuṇāvāco hoti, parañca pisuṇāya vācāya samādapeti. Attanā ca pharusāvāco hoti, parañca pharusāya vācāya samādapeti. Attanā ca samphappalāpī hoti, parañca samphappalāpe samādapeti. Attanā ca abhijjhālu hoti, parañca abhijjhāya samādapeti. Attanā ca byāpannacitto hoti, parañca byāpāde samādapeti. Attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti. Ayaṃ vuccati bhikkhave pāpena pāpataro.

Katamo ca bhikkhave kalyāṇo? Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti. Adinnādānā paṭivirato hoti. Kāmesu micchācārā paṭivirato hoti. Musāvādā paṭivirato hoti. Pisuṇāvācā paṭivirato hoti. Pharusāvācā paṭivirato hoti. Samphappalāpā paṭivirato hoti. Anabhijjhālu hoti. Abyāpannacitto hoti. Sammādiṭṭhiko hoti. [PTS Page 223] [\q 223/] ayaṃ vuccati bhikkhave kalyāṇo.

Katamo ca bhikkhave kalyāṇena kalyāṇataro? Idha bhikkhave ekacco attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti. Attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti. Attanā ca kāmesu micchācārā paṭivirato hoti, parañca kāmesu micchācārā veramaṇiyā samādapeti. Attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti. Attanā ca pisuṇāvācā paṭivirato hoti, parañca pisuṇāvācā veramaṇiyā samādapeti. Attanā ca pharusāvācā paṭivirato hoti, parañca pharusāvācā veramaṇiyā samādapeti. Attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti. Attanā ca anabhijjhālu hoti, parañca anabhijjhāya samādapeti. Attanā ca abyāpannacitto hoti, parañca abyāpāde samādapeti. Attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti. Ayaṃ vuccati bhikkhave kalyāṇena kalyāṇataroti.

4. 5. 1. 8

(Dutiya pāpa kalyāṇasuttaṃ)

8. Pāpañca vo bhikkhave desissāmi pāpena pāpatarañca kalyāṇañca kalyāṇena kalyāṇatarañca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evaṃ bhante’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave pāpo? Idha bhikkhave ekacco micchādiṭṭhiko hoti. Micchāsaṅkappo hoti. Micchāvāco hoti. Micchākammanto hoti. Micchāājīvo hoti. Micchāvāyāmo hoti. Micchāsatī hoti. Micchāsamādhī hoti. Micchāñāṇī hoti. Micchāvimuttī hoti. Ayaṃ vuccati bhikkhave pāpo.

Katamo ca bhikkhave pāpena pāpataro? Idha bhikkhave ekacco attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti. Attanā ca micchāsaṅkappo hoti, parañca micachāsaṅkappe samādapeti. Attanā ca micchāvāco hoti, parañca micchāvācāya samādapeti. Attanā ca micchākammanto hoti parañca micchākammante samādapeti. Attanā ca micchāājīvo hoti. Parañca micchāājīve samādapeti. Attanā ca micchāvāyāmo hoti. Parañca micchāvāyāme samādapeti. Attanā ca micchāsatī hoti. Parañca micchāsatiyā samādapeti. Attanā ca micchāsamādhī hoti. Parañca micchāsamādhimhi samādapeti. Attanā ca micchāñāṇī hoti, parañca micchāñāṇe samādapeti. Attanā ca micachāvimuttī hoti, parañca micchāvimuttiyā samādapeti. Ayaṃ vuccati bhikkhave pāpena pāpataro.

Katamo ca bhikkhave kalyāṇo? Idha bhikkhave ekacco sammādiṭṭhiko hoti. Sammāsaṅkappo hoti. Sammāvāco hoti. Sammākammanto hoti. Sammāājīvo hoti. Sammā vāyāmo hoti. Sammāsatī hoti. Sammāsamādhī hoti. Sammāñāṇī hoti. Sammāvimuttī hoti. Ayaṃ vuccati bhikkhave kalyāṇo.

[BJT Page 426] [\x 426/]

Katamo bhikkhave kalyāṇena kalyāṇataro? Idha bhikkhave ekacco attanā ca sammādiṭṭhiko hoti. Parañca sammādiṭṭhiyā samādapeti. Attanā ca sammāsaṅkappo hoti, parañca sammā saṅkappe samādapeti. Attanā ca sammāvāco hoti, parañca sammāvācāya samādapeti. Attanā ca sammākammanto hoti, parañca sammākammante samādapeti. Attanā ca sammāājīvo hoti, parañca sammāājīve samādapeti. Attanā ca sammāvāyāmo hoti, parañca sammāvāyāme samādapeti. Attanā ca sammāsatī hoti, parañca sammāsatiyā samādapeti. Attanā ca sammāsamādhī hoti, parañca sammāsamādhimhi samādapeti. Attanā ca sammāñāṇī hoti. Parañca sammāñāṇe samādapeti. Attanā ca sammāvimuttī hoti. Parañca sammāvimuttiyā samādapeti. Ayaṃ vuccati bhikkhave kalyāṇena kalyāṇataroti.

4. 5. 1. 9.

(Paṭhama pāpadhamma kalyāṇadhamma suttaṃ)

9. Pāpadhammañca vo bhikkhave desissāmi pāpadhammena [PTS Page 224] [\q 224/] pāpadhammatarañca kalyāṇadhammañca kalyāṇadhammena kalyāṇadhammatarañca. Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evaṃ bhante’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave pāpadhammo? Idha bhikkhave ekacco pāṇātipātī hoti. Adinnādāyī hoti. Kāmesu micchācārī hoti. Musāvādī hoti. Pisuṇāvāco hoti. Pharusāvāco hoti. Samphappalāpī hoti. Abhijjhālū hoti. Byāpannacitto hoti. Micchādiṭṭhiko hoti. Ayaṃ vuccati bhikkhave pāpadhammo.

Katamo ca bhikkhave pāpadhammataro? Idha bhikkhave ekacco attanā ca pāṇātipātī hoti. Parañca pāṇātipāte samādapeti. Attanā ca adinnādāyī hoti, parañca adinnādāne samādapeti. Attanā ca kāmesu micchācārī hoti, parañca kāmesu micchācāre samādapeti. Attanā ca musāvādī hoti, parañca musāvāde samādapeti. Attanā ca pisuṇāvāco hoti, parañca pisuṇāya vācāya samādapeti. Attanā ca pharusāvāco hoti, parañca pharusāya vācāya samādapeti, attanā ca samphappalāpī hoti, parañca samphappalāpe samādapeti. Attanā ca abhijjhālu hoti, parañca abhijjhāya samādapeti. Attanā ca byāpannacitto hoti, parañca byāpāde samādapeti. Attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti. Ayaṃ vuccati bhikkhave pāpadhammena pāpadhammataro.

Katamo ca bhikkhave kalyāṇadhammo? Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti. Adinnādānā paṭivirato hoti. Kāmesu micchācārā paṭivirato hoti. Musāvādā paṭivirato hoti. Pisuṇāvācā paṭivirato hoti. Pharusāvācā paṭivirato hoti. Samphappalāpā paṭivirato hoti. Anabhijjhālu hoti. Abyāpannacitto hoti. Sammādiṭṭhiko hoti. Ayaṃ vuccati bhikkhave kalyāṇadhammo.

Katamo ca bhikkhave kalyāṇadhammena kalyāṇadhammataro? Idha bhikkhave ekacco attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti. Attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti. Attanā ca kāmesu micchācārā paṭivirato hoti, parañca kāmesu micchācārā veramaṇiyā samādapeti. Attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti. Attanā ca pisuṇāvācā paṭivirato hoti, parañca pisuṇāvācā veramaṇiyā samādapeti. Attanā ca pharusāvācā paṭivirato hoti, parañca pharusāvācā veramaṇiyā samādapeti. Attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti. Attanā ca anabhijjhālu hoti, parañca anabhijjhāya samādapeti. Attanā ca abyāpannacitto hoti. Parañca abyāpāde samādapeti. Attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti. Ayaṃ vuccati bhikkhave kalyāṇadhammena kalyāṇadhammataroti.

4. 5. 1. 10

(Dutiya pāpadhamma kalyāṇadhamma suttaṃ)

10. Pāpadhammañca vo bhikkhave desissāmi pāpadhammena pāpadhammatarañca kalyāṇadhammañca kalyāṇadhammena kalyāṇadhammatarañca.

Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evaṃ bhante’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca bhikkhave pāpadhammo? Idha bhikkhave ekacco micchādiṭṭhiko hoti. Micchāsaṅkappo hoti. Micchāvāco hoti. Micchākammanto hoti. Micchāājīvo hoti. Micchāvāyāmo hoti. Micchāsatī hoti. Micchāsamādhī hoti. Micchāñāṇī hoti. Micchāvimuttī hoti. Ayaṃ vuccati bhikkhave pāpadhammo.

[BJT Page 428] [\x 428/]

Katamo ca bhikkhave pāpadhammena pāpadhammataro? Idha bhikkhave ekacco attanā ca micchādiṭṭhiko hoti, [PTS Page 225] [\q 225/] parañca micchādiṭṭhiyā samādapeti. Attanā ca micchāsaṅkappo hoti, parañca micachāsaṅkappe samādapeti. Attanā ca micchāvāco hoti, parañca micchāvācāya samādapeti. Attanā ca micchākammanto hoti, parañca micchākammante samādapeti. Attanā ca micchāājīvo hoti, parañca micchāājīve samādapeti. Attanā ca micchāvāyāmo hoti, parañca micchāvāyāme samādapeti. Attanā ca micchāsatī hoti. Parañca micchāsatiyā samādapeti. Attanā ca micchāsamādhī hoti, parañca micchāsamādhimhi samādapeti. Attanā ca micchāñāṇī hoti, parañca micchāñāṇe samādapeti. Attanā ca micachāvimuttī hoti, parañca micchāvimuttiyā samādapeti. Ayaṃ vuccati bhikkhave pāpadhammena pāpadhammataro.

Katamo ca bhikkhave kalyāṇadhammo? Idha bhikkhave ekacco sammādiṭṭhiko hoti. Sammāsaṅkappo hoti. Sammāvāco hoti. Sammākammanto hoti. Sammāājīvo hoti. Sammā vāyāmo hoti. Sammāsatī hoti. Sammāsamādhī hoti. Sammāñāṇī hoti. Sammāvimuttī hoti. Ayaṃ vuccati bhikkhave kalyāṇadhammo.

Katamo ca bhikkhave kalyāṇadhammena kalyāṇadhammataro? Idha bhikkhave ekacco attanā ca sammādiṭṭhiko hoti. Parañca sammādiṭṭhiyā samādapeti. Attanā ca sammāsaṅkappo hoti, parañca sammā saṅkappe samādapeti. Attanā ca sammāvāco hoti, parañca sammāvācāya samādapeti. Attanā ca sammākammanto hoti, parañca sammākammante samādapeti. Attanā ca sammāājīvo hoti, parañca sammāājīve samādapeti. Attanā ca sammāvāyāmo hoti, parañca sammāvāyāme samādapeti. Attanā ca sammāsatī hoti, parañca sammāsatiyā samādapeti. Attanā ca sammāsamādhī hoti, parañca sammāsamādhimhi samādapeti. Attanā ca sammāñāṇī hoti, parañca sammāñāṇe samādapeti. Attanā ca sammāvimuttī hoti, parañca sammāvimuttiyā samādapeti. Ayaṃ vuccati bhikkhave kalyāṇadhammena kalyāṇadhammataroti.

Sappurisavaggo paṭhamo.(1)

1.
1 [BJTS]= Sappurisavaggo paṭhamo. + * Tassuddānaṃ: Sikkhāpadañca assaddhaṃ sattakammaṃ atho ca dasakammaṃ. Aṭṭhaṅgiñca dasamaggaṃ dve pāpadhammā apare dveti. Machasaṃ.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=