Suttantapiṭake
Aṅguttaranikāyo
Dutiyo bhāgo
Catukkanipāto

Namo tassa bhagavato arahato sammāsambuddhassa

8. Rāgādipeyyālaṃ

[BJT Page 494] [\x 494/]

4. 8. 1.

(Catusatipaṭṭhānasuttaṃ)

(Sāvatthinidānaṃ)

1. Rāgassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā. Katame cattāro?

Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ.

Rāgassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbāti.

4. 8. 2.

(Catusammappadhānasuttaṃ)

2. Rāgassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā. Katame cattāro? Idha bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

Rāgassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbāti.

4. 8. 3.

(Caturiddhipādasuttaṃ)

3. Rāgassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā katame cattāro?

Idha bhikkhave bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.

Rāgassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbāti.

[BJT Page 496] [\x 496/]

4. 8. 4. 30

(Catusatipaṭṭhānasuttaṃ)

(Sāvatthinidānaṃ)

4. Rāgassa bhikkhave pariññāya cattāro dhammā bhāvetabbāpe

Rāgassa bhikkhave parikkhayāya pe pahāṇāya [PTS Page 257] [\q 257/] pe khayāya pe vayāya pe virāgāya pe nirodhāya pe cāgāya pe paṭinissaggāya pe ime cattāro dhammā bhāvetabbā ti.

4. 8. 31 60.

Dosassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā pedosassa bhikkhave pariññāya pe parikkhayāya pepahāṇāya pe khayāya pe vayāya pe virāgāya penirodhāya pe cāgāya pe paṭinissaggāya pe ime cattāro dhammā bhāvetabbā ti.

4. 8. 61 480.

Mohassa bhikkhave pe kodhassa pe upanāhassa pemakkhassa pe palāsassa pe issāya pe macchariyassa pemāyāya pe sāṭheyyassa pe thambhassa pe sārambhassa pemānassa pe madassa pe pamādassa pe abhiññāya pepariññāya pe parikkhayāya pe pahāṇāya pe khayāya pevayāya pe virāgāya pe nirodhāya pe cāgāya pepaṭinissaggāya pe cattaro dhammā bhāvetabbā ti. Katame cattāro? Idha bhikkhave bhikkhu kāye kāyānupassī pevedanāsu vedanānupassī pe citte cittānupassī pe dhammesu dhammānupassī viharati pe akusalānaṃ dhammānaṃ anuppādāya pe pahāṇāya pekusalānaṃ dhammānaṃ uppādāya pepāripūriyā chandaṃ janeti pechandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ peviriyasamādhi pe cittasamādhi pevīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Pamādassa bhikkhave abhiññāya pepaṭinissaggāya ime cattāro dhammā bhāvetabbā ti.

Rāgādipeyyālaṃ niṭṭhitaṃ(1)

Catukkaṃ samattaṃ

1. 1 [BJTS]= Rāgādipeyyālaṃ niṭṭhitaṃ + * Rāgapadato paṭṭhāya pamādapariyantesu soḷasasu peyyālesu ekamekaṃ abhiññāyādi dasahi padehi yojetvā " cattāro dhammā bhāvetabbā "ti niddiṭṭha satipaṭṭhāna sammappadhāna iddhipādehi paccekaṃ ghaṭitāni sabba suttāni asītyadhikacattāri satāni honti.
[ChS]=
[PTS]=
[Thai]=
[Kambodian]=